________________ वसहि 1047- अमिधानराजेन्द्रः - भाग 6 वसहि राज्यऋद्धिर्जटाः-परित्यक्ताः, अपिच राज्यादिविभयानां भुक्तानां ध्रुवं नरकपातः फलम्। बलश्चामीषां संध्याभ्ररागवत्, अतः को वाऽनिष्टफलमिच्छेत् फलेषु अबलेषु च विभवेषु रज्येत्-रागमनुबनीयात् / एवमुक्त्वा प्रकट एव प्रदेशे स्थितः सर्वानुपसर्गानभिभूय स संयममनुपालयति। यस्तु तृतीयः स किं करोतीत्याहतइओ संजमअट्ठी, आयरिए पणमिऊण तिविहेणं / गेलने नियडीए,अजाणग उवस्सगमतीति / / 7 / / तृतीयोराजपुत्रः संयमार्थी, सगुरुभिरभिहितः-आर्य! संयती-प्रतिश्रये निलीयस्व।स प्राह-इच्छाम्यहं भगवद्वचनम्, निस्तारयत मांयेन केनापि प्रकारेणास्मादुपसर्गसमुद्रात्। एवमुक्तः स आचार्यान् त्रिविधेन मनोवाक्कायकर्मणा प्रणम्य निकृत्याग्लानत्वं कृत्वा आर्याणामुपाश्रयं प्रविशति। अंतद्धाणा असई, जइमं मूलो य अंविलीबीए। पीसित्ता देंति मुहे, अप्पगासं ठवेंति य विरेगो॥५८|| यद्यन्तर्धानकरणेऽञ्जनमन्त्रादि विद्यते ततःसोऽन्तर्हितः कृत्वा तत्रैव स्थाप्यते / अथ नास्त्यन्त नकरणं ततः संयतीनेपथ्यं कारयित्वा तद्वसति नेतव्यः। यदितस्यश्मश्रुकूर्च विद्यतेततोलोचः क्रियते, अम्लिनीबीजादि च पिष्ट्वा तस्य मुखे ददति; तैर्मुखमालिम्पन्तीत्यर्थः। अप्रकाशे चप्रदेशे संयतीवसतौ तं स्थापयन्ति। विरेकश्व विरेचनकारकौषधप्रयोगेण क्रियते। संथारकुसंघाडी, अमणुण्णे पाणए य परिसेओ। घंसणपीसणओसह, अधितिखरकम्मिमा बोलं / / 86 संस्तारके स संयतः शाय्यते, मलिना त्रुटिता च कुसंघाटी सप्रावरणा कार्यते, अतोऽन्यद् दुर्गन्धिपानकं तेन तस्यपरितः क्रियते। तथा काश्चन संयत्यस्तु चन्दनस्य घर्षणम्, अन्यास्तु पेषणमोषधस्य कुर्वन्ति, अपराः पुनः करतलपर्यस्तमुखा भूमिगतदृष्टयोऽधृतिं कुर्वाणास्तिष्ठस्ति।खरकमिकेषु च राज-पुरुषेषु च समागतेषु भणन्ति-मा बोलं कुरुत, एषा प्रवर्तिनीलाना न युष्मदीयं बोलं सहते, एवमसौ तत्र संयतीवेषेण तिष्ठन् सर्वाण्यपि स्थाननिषदनादीनि पदानि कुर्यात्। गतं प्रच्छादना वा शैक्ष' इति द्वारम्। अथासष्णिोश्चतुष्कभजनेति द्वारं बिभावयिषुराहदोण्हि वि सहू भवंती, सो व सहू सा च होज उ असहू। दोण्हं पि उ असहूणं, तिगिच्छजयणाए कायव्वा IIEOIl यस्या ग्लानसाध्वयाश्चिकित्सा क्रियते, यश्च यस्याः प्रतिवारकः तौ द्वावपि सहिष्णू भवतः एष प्रथमो भङ्गः। 'सोवसहुत्तिसाध्वी सहिष्णुः सच साधुरसहिष्णुरिति द्वितीयः। "साच होज्ज उ असहु"त्तिसा साध्वी असहिष्णुः साधुः सहिष्णुः एष तृतीयः। सध्वी साधुश्च द्वावप्यसहिष्णू इति चतुर्थः। एतेषु चतुर्षु भङ्गेषु यतनया चिकित्सा कर्त्तव्या। तत्र प्रथमभङ्ग तावद्भावयतिसोऊणं ओगिलाणिं,पंथे गामे व मिक्खवेलाए। जइ तुरियं नागच्छद, लग्गइ गुरुइ चउम्मासे ||1|| श्रुत्वा ग्लानां संयती पथिवा परिभ्रमन्ग्रामे वा तिष्ठन् भिक्षावेलायां वा पर्यटन् यदि त्वरितं ग्लानासमीपं नागच्छति ततश्चतुरो मासान् गुरुकान् लगतिप्राप्नोति, अतो ग्लनां श्रुत्वा निर्जरामभिलषता सर्वेणाप्याक्षेपेण तस्याः समीपं गन्तव्यम्,कथं पुनस्तस्याः श्रवणं भवति? उच्यते-यत्र ग्रामे ग्लाना विद्यते तस्य बहिरदूरसमीपे व्यतिव्रजन्तं गृहस्थः कोऽपि ब्रूते-युष्माभिरस्याः प्रतिजागरणं न क्रियते ? साधुराह-सुष्ठ क्रियते, गृही साधुना सह ब्रवीति। यद्येवं ततःलोलंती छगमुत्ते, सोउं घेत्तुं दवं तु आगच्छे। तूरंतो तं वसहि, णिवेयणं छायणज्जाए |2|| एकाकिनी संयती छगणमूत्रे आत्मीय एव पुरीषप्रश्रवणे लोलन्ती विलुठन्ती अत्र ग्रामे तिष्ठति, एवं श्रुत्वा तत एव द्रवं पानकं गृहीत्वा त्वरभाणः संयतीवसतिमागच्छति / ततो बहिः स्थित्वा शय्यातरीपादिार्यिकाया निवेदनं कारयति / यथा-बहिः साधुरागतोऽस्तीति। सा च शय्यातरी तस्या आर्यिकाया दुर्निवसितगात्राणां छादनं कुर्यात् / अथ सा न करोति तत आत्मनाऽपि यतनया तां छादयति। ततः साधुस्तस्या इत्थं स्थिरीकरणं करोतिआसासो वीसासो, मा भाहि ति थिरीकरणता से। धुविउंव चीरकरणं, तीसऽऽप्पण बाहि कप्पो य / / 63|| आश्वासो नाम-धीरा भव, अहं ते सर्वमपि वैयावृत्त्यं करिष्ये। विश्वासस्तु त्वं मम माता भगिनी दुहिता वा, अतो मा भैषीः, एवं वयोऽनुरूपमविरुद्धं वचनं ब्रवीति / इत्थं तस्याः स्थिरीकरणं कृत्वा छगणमूत्रलुलितां तां धावित्वा तस्या एवौपग्रहिकाणि चीवराणि, तेषामभावे आत्मीयान्यपि संस्तारके आस्तृणोति, तां वा परिधापयति / ततः खरण्टितचीवराणां प्रतिश्रद्धया बहिः कल्पो दातव्यः। भूमेरपि तस्या उपलेपनं कर्त्तव्यम्। अथ प्रवेशविधि विशेषत आहएएहि कारणेहि, पविसंते ऊ णिसीहिया तिन्नि। ठिच्चा णं कायव्वा, अंतरदूरे पवेसे य॥१५ एतैग्लानत्वादिभिः कारणेः संयतीवसतौ प्रविशता तिस्रो नैषेधिक्यः कर्तव्याः। कथमित्याह-स्थित्वा प्रथमनैषेधिकीकरणानन्तरं कियन्तमपि कालं प्रतीक्ष्य द्वितीया नैषेधिकी, ततो द्वितीयानन्तरं तृतीयाऽप्येवमेव कर्तव्या। प्रथमानैषधिकी दूरे-अग्रद्वारे द्वितीया अन्तरे-मध्यभागे, तृतीया प्रवेशे मूलद्वारे विधातव्या। ततःपडिहारिए पवेसो, तक्कजसमाणणा य जयणाए। गेलण्ण चिट्ठणादी, परिहरमाणो जतो खिप्पं / / 5 / / शय्यातराभिः प्रातिहारिक आर्यया ज्ञापिते सति प्रवेशः कर्तव्यः, प्रविष्टन च तस्य--विवक्षितस्य ग्लानकार्यस्य पूर्वोक्तया वक्ष्यमाणया यतनया संमानना कर्तव्या / एवं ग्लानत्वे तत्र स्थानादीनि पदानि कुर्यात् / तथा ग्लानकृत्यान्युत्सर्गतोऽशुद्धं परिहरन् करोति। अथ शुद्धं न प्राप्यते ततो 'जउ' त्ति अनागाढे पञ्चकहान्या यतमानः करोति 'खिप्पं ति आगाढे क्षिप्रमेव करोति।