________________ वसहि 1037 - अभिधानराजेन्द्रः - भाग 6 वसहि असणादी वाऽऽहारे, उच्चारादीणि वोसिरेखावा। सो आणाअणवत्थं, मिच्छत्तविराधणं पावे // 62 / / आणादिणो दोसा तस्मिन् गृहे यस्मिन राजा स्थितः आगेण्हा इति आसीत्ततो राया उच्चरियाओ रक्खिजति तत्थ गहणादयो दोसा। अह उचारपासवणे परिद्ववेति ताहे तमेव छन्नो विज्जति। गाहापम्हट्ठ अवहितो वा, संका अभिचारुगंध किं कुणति / इति अभिनवदुच्छम्मि, चिरखुच्छ विऽपत्तआणादी॥६३|| तत्थ किंचि पम्हुई। पम्हुट्ठणाम-पडियं वीसरियं वा किंचि होद्धा अण्णेण वि अवहरिते संकिजति / पम्हुट्ठस्स हरणबुद्धिए इंदियट्ठिया उच्चाटणवसीकरणाणि एस एत्थ ठितो अभिचारुअंकरेति। अहिणवपवुच्छे एते दोसा, चिरपवुच्छे अपत्तियं गहणादिया दोसु वि। गाहाअहवा सचित्तकम्मे, दळूणो कारिते तु ते दिखे। अत्थाणी वासहरे, णु वणो संवाहितो वधइं॥६॥ तासु सचित्तकम्मासु वसहीसु अणारिसो भावो समुप्पज्जति, एत्थ अत्थाणि मंडा वा एत्थ सेवासंघरं एत्थ णिवण्णो एत्थ सावधितो एवमादिहाणा दिट्ठ। गाहामुत्ताऽमुत्ताण तहि, हवंति मोहुम्भवेण दोसाओ। पडिगमणादी जम्हा, एए उय विवजेजा।।६।। भुत्तभोगीणं तं सुमरिउं मोहब्भवो भवे / इतरेसिं काउंणेण कारणेण। गाहाबितियपदमणप्पज्झे, उस्सण्णाईन संभमा एसा। जयणा अणुण्णवेत्ता, करेज विहारमादीणि॥६६|| अणवज्जो सव्वाणि वि करेज ! उस्सण्णं णाम तत्थ कोतिचारं वहित; प्रभूतमित्यर्थः / अइण्णं स च लोगो आयरति अन्नवसहीए अभावे अग्गिमादिसंभमेवा वोहिगमादिभए वा जयणाएतप्पडियरगे अणुण्णवेत्ता विहारमादीणि करेति। नि०चू०६ उ०] (26) निर्ग्रन्थीभिः अनिश्रया सागारिकोपाश्रये न वस्तव्यम्नो कप्पइ निग्गन्थीणं सागारियअनिस्साए वत्थए॥२२॥ अस्य सूत्रस्य संबन्धमाहएरिसदोसविमुक्क-म्मि आलए संजईणनीसाए। कप्पइ जईण भइतो, वासो अह सुत्तसंबंधो // 26 // ईदृशैरनन्तरोक्तैर्दोषैर्विप्रमुक्तोय आलयः-उपाश्रयस्तस्मिन् संयतीनां सागारिकनिश्रया परिगृहीतानां वासः कल्पते / यतीनां तु भक्तोविकल्पितो; निश्रया वा अनिश्रया वा तेषां वासः कल्पत इत्यर्थः / एतेन द्वितीयसूत्रस्यापि वक्ष्यमाणस्य संबन्धः प्रति-पादितः। अथैष सूत्रसंबन्ध इत्यनेन संबन्धेनायातस्यास्य (22) व्याख्या-नो कल्पते निर्ग्रन्थीनां सागारिकानिश्रया-शय्यातरेण अपरिगृहीतानां वस्तुम, कल्पते निर्ग्रन्थीनां सागारिकनिश्रया परिगृहीतानां वस्तुम्। एष सूत्रसंक्षेपार्थः / अथ भाष्यकारो विस्तरार्थं बिभणिषुराहसागारियं अनीसा, निग्गंथीणं न कप्पए वासो। चउगुरु आयरियादी,दोसा ते चेव तरुणादी॥३००।। सागारिकः-शय्यातरस्तस्य निश्रां कृत्वा, किमुक्तं भवति-शय्यातरस्य या निश्रा-मया युष्माकं चिन्ता करणीया भवतीति, कुतोऽपि न भेत्तव्यमित्यभ्युपगमस्तामन्तरेण निर्ग्रन्थीनां न कल्पते वासः। अत एवैतत्सूत्रम्। आचार्यो यदि प्रवर्तिन्या नकथयति ततश्चात्वरो गुरुकाः, सा न प्रतिशृणोति तदा चत्वारो गुरुकाः, आचार्यमुखाद्वा आकर्ण्य सा संयतीनां न कथयति तदा चतुर्गुरुकाः। यति ता न प्रतिशृण्वन्ति तदा तासां लघुको मासः / तत्र वा परिगृहीते उपाश्रये वसन्तीनां ते एव तरुणादयः-'तरुणा वेसित्थि विवाह' इत्यादयो दोषाः। सागारियं अनिस्सा, भिक्खुणमादीण संवसंतीणं। गुरुगा दोहि विसिहा, चउगुरुगा चेव छेदंता॥३०१।। सागारिकस्यानिश्रया भिक्षुण्यादीनां संवसन्तीनां द्वाभ्यां तपःकालाभ्यां विशिष्टाश्चतुर्गुरुकाः,तत्र भिक्षुण्यास्तपसा कालेन चलघुकाः, अभिषेकायाः कालेन गुरुकाः, गणावच्छेदिन्याः तपसा गुरुकाः, प्रवर्तिन्यास्तपसा कालेन च गुरुकाः। अथवा-चतुर्गुकादीनिछेदान्तानि प्रायश्चित्तानि / तद्यथा-भिक्षुण्याश्चतुर्गुकम्, अभिषेकायाः षड्गुरुकम्, गणावच्छेदिन्याः षड्गुरुकम्, प्रवर्तिन्याश्छेद इति, आज्ञादयश्च दोषाः। अपिचकंपइ वातेण लया, अणिस्सिया णिस्सिया तु अक्खोभा। इय समणी अक्खोभा, सॉगारिनिस्सेयरा भइया॥३०२॥ लता-वल्ली अनिश्रिता-वृक्षाद्यालम्बनरहिता वातेन प्रेर्यमाणा सती कम्पते, निश्रिता तु-सालम्बना अक्षोभ्या-वातेन चालयितुमशक्या। 'इय' एवं श्रमणी सागारिकनिश्रिता सती अक्षोभ्या, इतरा अनिश्रिता भक्ता-विकल्पिता। यदिसास्वयं धृतिबल-युक्ता तदा तरुणादीनामक्षोभ्या, धृतिदुर्बला तु क्षोभनीयेति भावः। आह-श्रमणीनखल्वाचार्यप्रवर्तिनीनिश्राविरहिता कदाऽपि भवति अतः किमर्थ तस्याः सागारिकनिश्रयेत्युच्यते। दोहि विपक्खेहि सुसं-वुयाण तहवि गिहिनीसमिच्छंति। वहुसंगहिया अजा, होति थिरा इंदलट्ठीव // 303 / / द्वाभ्यामप्याचार्यप्रवर्तिनीलक्षणाभ्यां यद्यप्यार्याः सुसंवृतास्तथापि सांग्रहिणः सागारिकस्य निश्रामिच्छन्ति भगवन्तः कुत इत्याह-बहुसंगहीता-बहुभिराचार्यादिभिश्चिन्तकैः परिगृहीता आर्या स्थिरा भवन्ति, इन्द्रयष्टिरिव / यथा खल्विद्रयष्टिर्बट्टीभिः इन्द्रकुमारिकाभिर्बद्धा सती निष्कम्पा भवति एवमियमपि।। किंचपत्थेतो विय संकइ, पत्थिजंतो वि संकती बलिखो। सेणा बहूय सोभइ, बलवइगुत्ता तहऽऽजाऽवि॥३०४||