________________ वसहि 1035 - अभिधानराजेन्द्रः - भाग 6 वसहि अगलंतमत्तसेवी, असतीए कप्पे काउ भुजंति। एसा जयणा उ भवे, सवेसिंतेसि नायव्वा / / 355|| यदि कायिकीभूमिर्न विद्यते, बहिश्च सागारिकस्तथा शेषसाधूनामरोगाणां मात्रकमगलन्-अस्यन्दमानत्वग्दोषवान्सेवेत / किमुक्तं भवति-कायिकी तस्मिन्मात्रे व्युत्सृजति, ततः कृते कल्पेऽरोगास्तस्मिन् व्युत्सृजन्ति। यदि पुनरकृते कल्पे व्युत्सृजन्ति तदा प्रायश्चित्तं चतुर्गुरुकम्। एषा यतना सर्वेषां गलत्त्वदोषिणामन्येषां च क्षयव्याध्याद्युपेतानाज्ञातव्या। व्य०६उ०। (उदकतीरेवस्तुंन कल्पते इति'दगतीर' शब्दे चतुर्थभागे 2442 पृष्ठे व्याख्यातम्) . (24) शीतोदकशय्यामनुप्रविशतिजे भिक्ख सीओदगसेचं अणुपविसइ अणुपविसंतं वा साइजह // 2 // सह उदयेण सउदया, उपेत्य गच्छति उपागच्छति। साइजणी दुविधाअणुमोयणा, कारावणा य तिसु वि। मुत्तूण जलपडलं, धरति भाणं से काइयाइगते। सीए व दाउकप्पं, उवरिमधो तं परिहरंति ||346 / / यदि स त्वग्दोषव्याध्युपेतः कायिक्या व्युत्सर्गाय व्रजति, भाजनं च तस्य धारयितव्यं भवति तदा 'से' तस्य कायिक्यागतस्य मुक्त्वा स्फेटयित्वा जल्लपटलं भाजनमलखरण्टितं पटलमन्ये साधवो धरन्ति यावत्स आयाति। अथ सत्वग्दोषीग्लानः शीते पतति नाऽऽत्मीयैर्वस्त्रैः कम्बलेन च संस्तरति, तदा तस्य कल्पं वस्त्रं प्रावरणाय दीयते। सोऽपि च त्वग्दोषी आत्मीयानां वस्त्रकल्पानामुपरि प्रावृणोति, तच्च समर्पित वस्त्रमधौतं परिहरन्ति / यदा तु तद्वस्त्रमात्मना प्रावरीतुकामास्तदा प्रक्षाल्य प्रावृण्वन्ति। असहुस्सुव्वत्तणादीणि, कुव्वतो छिकु जत्तियं / खेयमकुव्वंत धोइजा, मट्टियादीहि तत्तियं / / 350 // असहस्य-त्वक् दोषव्याधितस्यागाढं ग्लानीभूतस्योद्वर्त्तनादि-- 'उद्वर्तनमुपविष्टीकरणमि' त्यादि कुर्वतो यावत्स्पृष्टं त्वग्दोषगात्रादिना तावत् खेदमकुर्वन् मृत्तिकादिभिरुघृष्य प्रक्षालयेत्। असती मोयमहीए, कयकप्पऽगलंत मत्तए निसिरे। तेणेव य कयकप्पे, इतरे निसिरंति जयणाए // 351|| मोकमह्याः-प्रश्रवणभूमेरभावे अगलत्यस्राविणि कृतकल्पे मात्रके व्युत्सृजतिप्रश्रवणम्, अन्ये साधवोऽन्यस्मिन्मात्रके। पृथग्-मात्रकाभावे तेनैवयत्रत्वग्दोषी व्युत्सृष्टवान्तत्रैव कृतकल्पेमात्रकेइतरे साधवोयतनया यथा कायिक्या मात्रस्य च शरीरावयवस्पर्शो न भवति तथा कायिकी निसृजन्ति। एसा जयणा उ तहिं, कालगते पुण इमो विही होई। अंतरकप्पं जल्लप-डलं च अगलंति उज्झंति // 352 / / एषा-अनन्तरोदिता यतना तत्रगलत्यगलति वा त्वग्दोषवति कालगते पुनस्त्वग्दोषवति विधिरयं वक्ष्यमाणो भवति तत्र प्रथम तोऽगलत्याहआन्तरं कल्पं भाजनस्य जल्लपटलमुपरितनवस्वमेते द्वे अपि वस्खे उज्झन्ति-परिष्ठापयन्ति। किं कारणमत आहधोया विन निहोसा, तेण छति ते दुवे। सेसगं तु कए कप्पे, सव्वं से परिभुजइ॥३५३|| प्रक्षालिते अपि ते वस्त्रे न निर्दोषे तेन छड्येते-परिष्ठाप्येते शेषकं तु सर्वमपि 'से' तस्य कृते कल्पे परिभुज्यते दोषाभावात्। गलति त्वग्दोषे विधिमाहसंदंतस्स वि किंचण, असतीए मोत्तुभायणुकोसं / लेवट्टगमवणित्ता, अण्णमयं धोविउं लिंपे // 354|| स्यन्दमानस्यापि-स्यन्दमानत्वग्दोषवतो यत्किञ्चनास्ति तत्सर्व परिष्ठाप्यते, केवलं यदि भाजनं नास्ति सति वा भाजने यदि तद्-भाजनं सलक्षणं तदा तदेकभाजनमुत्कृष्ट मुक्त्वा शेषं परिष्ठाप्यते। तत्रापि लेपमट्टकं चापनीय उष्णोदकादिभिः प्रक्षाल्यान्यमयमिव कृत्वा पुनः लिम्पेत्, ततः परिभुञ्जीत। अह सउदगा उ सेञ्जा, जत्थुदगं जाय दगसमीवम्मि। एयासिं पत्तेयं, दोण्हं पिपरूवणं वोच्छं // 12 // अथेत्ययं निपातः सागारिकस्यानन्तरभेदप्रर्शने, निपतति जत्थ गदं ति पाणियधरे प्रवादिजाए वा सेजाए दगसमीवे सा चिट्ठइ तओ तत्थ जत्थ उदगंतं ताव परूवेमि। जत्थणाणाविहा उदया अच्छति अमी। गाहासीतोदे उसिणोदे, फासुगमफासुगे य चउमङ्गा। सीतोदगंफासुयं, सीतोदगं अफासुयं, उसिणोदगं फासुयं, उसिणोदगं अफासुयं। पढमभंगे उसिणोदगं सीतीभूतं चउलोदगाति वा। बितियभंगे सच्चित्तोदगं चेव, ततियभंगे उसिणोदगं, उव्वत्तं भंडं चउत्थभंगे ता वा उदगाणि पढमततियभंगे ठायंतस्स मासलहुं, बितियचउत्थेसुचउलहुँ। एयं कस्स पच्छित्तं / आयरिओ भणइ-एयं अगीयस्स पच्छित्तं / फासुगस्स इमं वक्खाणं / गाहासीतितरफासु चउहा, दव्वे संघहमीसग खेत्ते। कालतो पोरिसिपरा, तवणादी परिणतं भावे॥१३१।। जं सीतोदगं फासुयं इयरं तिजं उण्होदगंफासुयंतं चउव्विहं-दव्वओ खेत्तओकालओ भावओयादव्वओजंगोरससंसट्टे भायणे छूढं सीतोदगं तं, तेण गोरससंसडेण परिणामियं दव्वतो फासुयं / खेत्तओ जं कूवतलागाइसु ठियं मधुरं लवणेण मीसिज्जति, लवणेणं वा मधुरेण वा। कालतो जं इंधणे छूढे पहरमेत्तेण फासुयं भवति। भावओ जं वण्णं रसं गंध फरिसविप्परिणयं / भावतो जं फासुयं वुत्तं तत्थ जो अगीयत्थो भिक्खू ठाति तस्स एवं पच्छित्तं / निचू०१६ उ०। सचित्तकर्मणि उपाश्रये नवसेत्नो कप्पइ निग्गंथाण वा निग्गंधीण वा सचित्तकम्मे उवस्सए वत्थए।२०।। कप्पइ निग्गंथाण वा निग्गंथीण वा अचित्तकम्मे उवस्सए वत्थए।॥२१॥