________________ वसहि 1032 - अभिधानराजेन्द्रः - भाग 6 वसहि स्य तावती जानीयात्। तथाहि-नारकाणां देवतानां जघन्यायां स्थिती कृष्णलेश्यापरिणामा नानाजीवापेक्षया तरतमभेदेन चिन्त्यमाना असंख्येयाः, एवं समयाधिकायामपि जघन्यस्थितौ, द्विसमयाधिकायामपि जघन्यस्थितावेवं तावद्वाच्यं यावदुत्कृष्टं स्थितिस्थानम् / एवं कृष्णलेश्यायां परिणामा असंख्येया भवन्ति। एवं नीललेश्यागतस्य विशुद्धस्य भावस्य फलमाहविसुज्झंतेण भावेण, मोहो समवचिज्जइ। मोहस्याऽवचए यावि, भावसुद्धी वियाहिया॥३२०|| विशुध्यता भावेन लेश्यागतेन मोहो-मोहनीयं कर्म समपचीयतेहानिमुपगच्छति / मोहस्यापचये चापि भावविशुद्धिर्जीवस्य परिणामविशुद्धिाख्याता-प्रतिपादिता यथा कालक्षेपमृते केवलश्रिया लाभो भवति। अथ मोहनीयं कर्म उदयप्राप्तं शुभपरिणामेन क्षपयितुं शक्यते किं वा न शक्यते इति ब्रूमः। तथा चाहउक्कढंतं जहा तोयं, सीयलेण उ छिलए। गदो वा अगदेणं तु, देरगणं तहोदओ॥३२१॥ यथा उत्कथ्यमानं तोयं शीतलेन तोयेन क्षीयते, गदोवा अगदेन, तथा मोहनीयस्योदयो वैराग्येण क्षीयते। तदेवमुक्तं प्रसक्तानुप्रसक्तम्। अधुना प्रकृते योजनमाहअसुभोदयनिष्फण्णा, संभवंति बहुविहा। दोसा एगाणियस्सेवं, इमे अन्ने वियाहिया // 322 // अशुभोदयेन-अशुभकर्मोदयेन निष्पन्ना अन्तरुपाश्रयस्याभिनिवगडायां वसतावेवमेकाकिनो बहुविधा दोषाः, तदेवमन्तरुपाश्रयस्याभिनिर्वगडायां दोषा उक्ताः / संप्रति बहिरुपाश्रयस्याभिनिर्वगडायां दोषानाह-इमे वक्ष्यमाणा अन्ये दोषा एकाकिनो व्याख्याताः-प्रतिपादिताः। तानेव द्वारगाथया संजिघृक्षुराहमिच्छत्तसोहिसागा-रियादिगेलण्णखद्धपडिणीए। बहिपेल्लणित्थिवाले, रोगे तह सल्लमरणे य॥३२३।। एकाकिनो मिथ्यात्वगमनम्, तथा शोधेरभावः, तथा सागारिक-प्रवेशो वसतौ आदिशब्दाच-चलत् कुड्यां वसतौ कुड्यादि-पतनत आत्मविराधनेति परिग्रहः,तथा ग्लानत्वे प्रतिजागरणाभावः, तथा एकाकिनो मन्दाग्नेर्निवारकाभावात् प्रचुरभक्षणसम्भवस्तथा च ग्लानत्वादिभावः, तथा एकाकी प्रत्यनीकस्य गम्यो भवति, तथा उद्भ्रामका दण्डपाशादयो मरणमित्येष द्वारगार्था-संक्षेपार्थः। साम्प्रतमेनामेव विवरीषुः प्रथमतो मिथ्यात्वद्वारं शोधिद्वारं चाऽऽहओगाढस्स सहायं तु, पण्णवेति कुतित्थिया। समावण्णो विसोहिं च, कस्स पासे करिस्सइ॥३२॥ ओगाढमप्यसहायं कुतीर्थिकाः प्रज्ञापयन्त्यतो मिथ्यात्वगमनम्, तथा समापन्नः प्रायश्चित्तं कस्य पार्श्वे शोधिं करिष्यति नैव कस्यचित्पावें ततः शोध्यभावः। सम्प्रति सागारिकद्वारं ग्लानद्वारं चाहमया आमोसगादीणं, सेजं वयति सारियं / असहायस्स गेलण्णे, को से किचं करिस्सइ / / 325|| आमोषकादीनां भयात्तस्मिन्नेकाकिनि सति शून्यां शय्यां वसतिं दृष्ट्वा तां सागारिको व्रजति, द्वारगाथायामादिशब्दस्य व्याख्यानं तत्रैव कृतम्। तथा असहायस्य 'से' तस्यग्लानत्वे सति कः कृत्यं करिष्यति। खद्धाप्रत्यनीकप्रेरणद्वाराण्याहमंदग्गी मुंजए खद्धं,ऊसढं ति निरंकुसो। एगो पदुद्वगम्मो य, पेल्ले उन्मामया वणं // 326|| एकाकी निवारकाभावाद् निरङ्कुशः 'ऊसद' ति उत्कृष्टमिति कृत्वा मन्दाग्निः प्रचुरं भुङ्क्ते / ततो ग्लानत्वादिदोषसम्भवः, तथा एकःअसहायः प्रदुष्टस्य-प्रत्यनीकस्य गम्यो भवति।तथा उद्यामका नगरादिरक्षका एकाकिनममुं चौरादिरिति कृत्वा नगरादेर्बहिः प्रेरयेयुः। . अधुना स्त्रीद्वारमाहवभिचारिम्मि परिणते, निंति दळूण समणवसहीतो। पंतावणादगारो, उड्डाहो पतुसएमादी॥३२७॥ या व्यभिचारी नाम जारस्तस्मिन् परिणते सा स्त्रा केनापि कारणेन संयतवसतिंगता भवेत्।ततः श्रमणवसतेस्तां निर्गच्छन्तीं दृष्ट्वा अगार:तस्या भर्ता अन्यो वा निजको वाऽनिजको वा तस्यामाशक्तःप्रता (प्रान्ता)पनादि-मारणादि कुर्यात् / तथा च सति प्रवचनस्य उड्डाहः। प्रतापनाद्यभावे तस्यदर्शनस्य वा सकलस्योपरि प्रदेष उपजायते, तथा चसति तस्यान्यस्य वा भक्तपानादिव्यवच्छेद इत्यादयो दोषाः। सम्प्रति व्यालद्वारं रोगद्वारं चाहबालेण वा वि दहस्स, से को कुणइ मेसजं। दीहरोगे विवद्धिं व, गतो किं सो करिस्सइ // 328|| व्यालने सप्पादिना दष्टस्य 'से' तस्यको भेषजं करोति नैव कश्चिदेकाकित्वात्, तथा दीर्घरोगे कृत्याऽकरणतो विवृद्धिं गतः स पश्चात्किं करिष्यति नैव किंचित्केवलं मरिष्यतीत्यर्थः / शल्यमरणद्वारमाहसल्लुद्धरणविसोही, मए य दोसा बहुस्सुएवाऽवि। गृहिणा बलीवर्दाभ्यां मल्लेन, राजकुलेन वा निष्काश्यते। तथा वा लोकनिन्दाप्रवृत्ते प्रवचनव्याघातः। 'सविसेसा अप्पसुए' इति अल्पश्रुते एकाकिनि सविशेषादोषाः। तथाहि-बहुश्रुत आलोचना भावे सिद्धानामन्तिकेआलेचयति, अल्पश्रुतस्त्वमुं विधिंन जानातीति सशल्य एव म्रियते। यदि पुना साम्प्रतमनामवावराषुः प्रथमतामथ्यात्वद्वार शोधिद्वारं चाऽऽहओगाढस्स सहायं तु, पण्णवेति कुतित्थिया। न्दाप्रवृत्ते प्रवचनव्याधातः। 'सविसेसा अप्पसुए' इति अल्पश्रुते एकाकिनि सविशेषादोषाः। तथाहि बहुश्रुत आलोचना भावेसिद्धानामन्तिके आलेवयति, अल्पश्रुतस्त्वमुं विधिंनजानातीति सशल्य एव म्रियते। यदिपुना