________________ वसहि 1025 - अभिधानराजेन्द्रः - भाग 6 वसहि न्तके च वस्त्रे द्वे अपि प्रक्षिप्य स्वयमपावृतीभूय काऽपि देवकुले प्रविष्टा! तस्य च कोणके यावदसौ प्रविशति तावत्तत्र कश्चिदगारः पूर्वप्रविष्टः आसीत्,तेन सा अपावृता दृष्टा, जातश्च तस्य मोहोदयः। ततस्तेन सा युक्ता, दृष्टा च तदन्यैः पुरुषैः / एवं तथा संप्राप्त्या तथाविधवर्षपतनादि- | समायोगेनैकस्या एव विचारभूमेः प्रतिनिवृत्तयोः संयतीसंयतयोरेकत्र देवकुलादौ वर्षाऽऽर्द्रवस्त्राणि परित्यक्त-वतोर्मीलनं भवेदिति। अथ तस्यागारस्य किं संवृत्तमित्याह--- गहिओ सोय वराओ, बद्धो अवओडओ दवदवस्स। संपाविओ रायकुलं,उप्पत्ती चेव कजस्स / / 157 / / गृहीतश्च स वराको राजपुरुषैश्च बद्धश्च अवकोटके आनीतः, कृकाटिकापश्चान्मुखीकृतबाहुयुगलो दवदवस्स त्ति शीघ्रं संप्रापितश्च राजकुलमयम् / तत्र च प्रस्तुतकार्यस्योत्पत्तिः कारणिकैः पृष्टा, तेन चागारेण यथावस्थितं सर्वमपि तत्पुरतो विज्ञप्तम्। ततश्चजाणंता वि य इत्थि, दोसवइंतीऍ नाइवग्गस्स। पञ्चयहेउ सचिदा, करेंति आसेण दिलुतं // 158 / / नहि महत्यपि वृष्ट्याधुपद्रवे स्त्रिया निरावरणत्वं शिष्टानामनुमतमिति कृत्वा स्त्रियं दोषवतीं जानन्तोऽपि तस्याः संबन्धी यो ज्ञातिवर्गःस्वजनसमुदायस्तस्य प्रत्ययहेतोः सचिवाः कारणिकाः अश्वेन दृष्टान्त कुर्वन्ति। तमेवाऽऽहचम्मिय-कवइय-वलवा, अंगणमज्झे तहेव आसो य।। वलवाए अगुंठणणं, कलस्स य छंदणं भणियं / / 156|| चर्म-लघुस्तनुत्राणविशेषस्तदस्याः संजातमिति चम्मिता, एवं कवचिताऽपि, नवरं कवचत्वं महांस्तनुत्राणविशेषः एवंविधा काचिदडवा कस्यचिन्नृपत्यादेरङ्गणमध्ये तिष्ठति / अश्वस्तथैव तत्र तां दृष्ट्वा प्रधावितोऽपि चर्मितकवचितां न प्रतिसेवितुं शक्नोति / यदा तु तस्या वडवाया अपावरणंचमदिरपनयनं क्रियते तदासुखेनैव प्रतिसेवितुमिष्टा। एवमियमपि यद्यपावृता नाऽभविष्यत् तदा नानेनाऽसौ प्रत्यसेविष्यत् इत्यत इयमेवापराधिनीति तैः कारणिकैः कार्यस्यव्यवहारस्य छन्दनंपरिच्छेदकारिक्चो भणितमिति। एवं खु लोइयाणं, महिला अवराहि न पुण सो पुरिसो। इह पुण दोण्ह वि दोसो, सविसेसो संजए होइ॥१६०।। एवम्-अमुना प्रकारेण खुरवधारणे,लौकिकानां महिला अपराधिनी संवृत्ता; न पुनरसौ पुरुषः / इह पुनरस्माकं लोकोत्तरे व्यवस्थितानां द्वयोरपिसंयतीसंयतयोर्दोषः। अपिच-सविशेषः-समधिको दोषः संयते भवति। कुत इति चेदुच्यतेपुरिसुत्तरिओ धम्मो, पुरिसे य धिई ससत्तया चेव। पेलव परज्झ इत्थी, फुफुगपेसी य दिटुंतो॥१६१|| पुरुषोत्तरः-पुरुषप्रधानो यतः पारमेश्वरोधर्मः, पुरुषे च धृतिर्मानसस्य स्वलक्षणसमवत्ता च सत्त्वसंपन्नता भवति, तत-स्तस्य प्रतिसेवमानस्य सविशेषो दोषः। स्त्री तु पेलवा-निः-सत्त्वा 'परज्झ' त्ति परवशा। अत्र फुम्फुकेन पेश्या च दृष्टान्तः / यथा-फुम्फुकः-करीषाग्निििलतः सन्नुद्दीप्यते, एवं स्त्रीवेदोऽपि / यथा च पेशी सर्वस्याप्यभिलषणीया एवमियमपि, अतो न तस्याः समधिको दोष इति। आह-यदि संयतीनामन्तस्तृतीयभङ्गे विचारभूमि भवेत्ततः किं न वर्तते स्थातुम्? उच्यतेजइ वि य होज वियारो, अंतो अमाण तइयभाम्मि। तत्थ वि विकिंचणादी, विनिग्गयाणंतु ते दोसा।।१६२|| यद्यप्यार्याणामन्तस्तृतीयभङ्गे आपातासंलोकलक्षणे विचारो भवेत्, तथापि विवेचना-उद्वरितभक्तपानादिपरिष्ठापनिका तत्प्रभृतिषु कार्येषु विनिर्गतानां साधुसाध्वीनां परस्परं मिलि तानामेकद्वारे क्षेत्रे त एव पूर्वोक्ता दोषा भवेयुः / अतस्तत्रापिन वर्तते स्थातुम्। उपसंहरन्नाहएए तिन्नि वि मका, पढमे सुत्तम्मिजे समक्खाया। जो पुण चरिमो भङ्गो,सो विइए होति सुत्तम्मि॥१६३|| एका वगडा एकं द्वारम्, एका वगडा अनेकानि द्वाराणि, अनेका वगडा एकं द्वारम्,एते त्रयोऽपि भङ्गा ये समाख्यातास्ते प्रथमे वगडासूत्रे प्रत्येतव्याः / तच्च प्रागेव व्याख्यातम्।यःपुनश्चरमोभङ्ग:-अनेका वगडा अनेकानि द्वाराणीतिलक्षणः स द्वितीये वगडासूत्रे द्रष्टव्यः / बृ०१ उ०३ प्रक०। से गामंसि वाजाव संनिवेसंसि वा एगवगडाए एगदुवा राए एगनिक्खमणपवेसाए णो कप्पति बहूणं अगडसुयाणं एगयउवणए अत्थियाइए जे केइ आयारपकप्पधरे णऽत्थि आइण्हं केहछेदे वा परिहारे वा। गऽथि आइण्हं केइ आयारकप्पधरे सवेसिंतेसिं तप्पत्तियं छेदे वा पहारे वा| "से गामंसिवा नगरंसिवा" इत्यादि। अत्र सम्बन्धप्रतिपादनार्थमाहकप्पति गणिणो वासो,बहिया एगस्स अतिपसंगण। मा अगडसुया वीसु.वसेज अह सुत्तसंबंधो // 264 / / कल्पते गणिनो-गणावच्छेदिनो वासो बहिरेकस्यैकाकिनः, इति श्रुत्वा मा अतिप्रसङ्गेन-अकृतश्रुता अपि विष्वक् वसेयुः, ततस्तेषां विष्वग् वासप्रतिषेधार्थमिदं सूत्रम्,इत्येष सूत्रसम्बन्धः / अनेन सम्बन्धेनायातस्यास्य (4) व्याख्या-'से' शब्दोऽथशब्दार्थः। ग्रामे वा नगरे वा यावत्करणात्-'खेडंसि वा कव्वडंसिवा'' इत्यादि परिग्रहः। राजधान्यां वा 'एगवडाएवा' एका वगडा परिक्षेपो यस्याः सा, एकवगडा तस्यां तथा एकस्मिन्प्रदेशे निष्क्रमणप्रवेशौ यस्यां सा एक-निष्क्रमणप्रवेशा तस्यां न कल्पते बहूनामकृतश्रुतानाम-गीतार्थानामित्यर्थः / एकतः एकस्यां वसती वस्तुम, अस्ति चात्र एतेषां मध्ये आचारप्रकल्पधरस्तर्हि नास्त्यमीषां कश्चित्छेदः परिहारोवा। वाशब्दादन्यदपि प्रायश्चित्तम्। अथ नास्तिकश्चिदत्रस्तेषां मध्ये आचारप्रकल्पधरस्त QAI