________________ वसहि 1021 - अभिधानराजेन्द्रः - भाग 6 वसहि यसमुत्थेन वा, वाशब्दात्--परसमुत्थेन वा दोषेण आशुक्षिप्रं संयम- ___ ग्रीष्मकाले 'धम्मम्मि' त्ति विभक्तिव्यत्ययात् धर्मेणोद्भाध्यमानः संयतः विराधनाऽपि भवेत्। प्रवातार्थबहिर्निर्गच्छति, संयत्यप्येवमेव निर्गच्छति। ततोद्वावपि परस्पर कुमारप्रव्रजितस्य वेत्थं कौतुकमुपजायते दृष्ट्वा लज्जया भूयः प्रविशतः। ततः संयतः प्रविष्ट इति कृत्या भूयोऽपि पस्सामि ताव छिदं, वन्नपमाणं पिताव से दच्छं। निर्गच्छति, एवं संयतोऽपि तत एवं द्वितीयं तृतीयं वा वारं निर्गच्छतोः इति छिड्डेहि कुमारा, लोएंति कोउहल्लेणं // 113|| प्रविशतोश्च शङ्का भवति / नूनमेष एषा वा मामभिधारयति, एकाग्रया च दृष्ट्या निरीक्षणेऽधिका शङ्का भवति। पश्यामि तावत्कमपि छिद्रं येन वणं -गौरत्वादि प्रमाणं वाशरीरोच्छ्रयरूपं 'से' तस्याः विवक्षितसंयत्याः सत्कं तावदहं द्रक्ष्यामि, इति वीसत्थऽवाउडन्नो-नसणे होइ लज्जवोच्छेदो। कृत्वा छिद्रैः कुमारा-अभुक्तभोगिनिः कुतूहले-ना ऽवलोकन्ते / ते चेव तत्थ दोसा, आलावुल्लावमादीया।।११९।। ततस्तेषां प्रतिगमनादयो दोषाः। अभिमुखद्वारप्रयुक्तयोरुपाश्रययोः विश्वस्तौ सन्तौ संयतीसंयतौ __ कथाप्रबन्धं व्याख्यानयति कदाचिदपावृतौ भवतः, तत एवमन्योऽन्यं-परस्परं दर्शने लज्जाया व्यवच्छेदो भवति / ततश्च तत्रालापोल्लापचारित्रविरोधिविकथादयो दुब्बलपुच्छेगयरे, खमणं किं तत्ति मोहमेसज्जं / दोषास्त एव मन्तव्याः / गतं द्वाराणि वा सप्रतिमुखानीति द्वारम्। तह वि य वारियवामो, बलियतरं बाहए मोहो॥११४|| अथ पार्श्वतो मार्गतो वेतिद्वारं भावयतिएकतरः संयतः संयती वा दुर्बलो भवेत्, तत्र संयतं संयती पृच्छति एमेव य एकतरे, ठियाण पासम्मि मग्गओ वाऽवि। किमेवं दुर्बलोऽसि ? सब्रूते-क्षपणं करोमि। तत्र संयती प्राह-किं किमर्थ धिइअंतरएगनिवे-सणे य दोसा उ पुटवुत्ता / / 120 / / तत्क्षपणं ज्येष्ठार्य ! क्रियते? संयतः प्राह-मोह-भैषज्यं-मोहचिकित्सनार्थमौषधमिदमासेव्यते। तथाऽप्यसौ मोहो वारितः सः न वारितः एवमेव संयतीप्रतिश्रयस्यैकतरस्मिन् पार्श्वे मार्गतो वापृष्ठतः स्थितानां प्रतीक्षते। वारितवामो-बलिकतरमतिशयेन मां बाधते। वृत्त्यन्तरे एकस्मिन् वा निवेशने पाटके स्थितानां दोषाः पूर्वोक्ता एवाला पसंलापादयो मन्तव्याः। / संयती प्रतिवक्ति अथोचनीचद्वारं भावयतिमूलतिगिच्छं न कुणह, न हु तण्हा छिज्जए विणा तोयं / उच्चे नीचे व ठिआ, दळूण परोप्परं दुवग्गाऽवि। अम्हे वि वेयणाओ,खझ्या एआन वि पसंतो।।११५|| संका वा सइकरणं, चरित्त(भामुंडणा इति पुस्तके 'भासुंडी' इति मूलचिकित्सां यूयं न कुरुथ, न हि तृष्णा तोयम्-उदके विना छिद्यते, देशी शब्दामुरोधाद भासुंडणेति युक्तः।)मासुंडणा चयई / / 21 / / अस्माभिरप्येता एवंविधाः क्षपणप्रतीका वेदनाः खादिताः-असकृदा उच्चे नीचे वा स्थाने स्थितौ द्वावपि वर्गौ साधुसाध्वीलक्षणौ भवेताम्, सेविताः परं तथाऽप्यसौ मोहो न प्रशान्तः। तत्र साधुः साध्वी वा परस्परं दृष्ट्वा कि मेष मामभिधार-यतीति शङ्कां वा मोहग्गिआहुतिनिमा-हि एहि वायाहि अहियवायाहिं। कुर्यात, स्मृतिकरणं वा भुक्तभोगिनाम, चारित्रस्य वा भ्रंशना-ब्रह्मधंतं पि धिइसमत्था, चलंति किमु दुब्बलधिईया॥११६|| व्रतविराधना वा भवेत्। 'चयइ तिसर्वथैव वा संयमत्यजति-अवधावनं मोहाग्नेराहुतिनिभाभिघृतादिप्रक्षेपकल्पाभिः, इत्येतादृग्भिर्वाग्भिः कुर्यादित्यर्थः। अधिकमित्यर्थः, अहिते वा नरकादौ पातयन्तीति अधिकपाता अहित इदमेवोच्चनीचपदद्वयं व्याचष्टेपाता वा ताभिरेवंविधाभिः 'धंत' पित्ति अतिशयेनापि ये धृतिसमर्थाः माले सुभावओवा, उच्चम्मि ठिओ निरिक्खई हेहूं। तेऽपि चलन्ति-क्षुभ्यन्ति; किं पुनऽतिदुर्बलास्तथा-विधमानसा वेडो व निवत्तो वा, तत्थ इमं होइ पच्छित्तं / / 12 / / वष्टम्भविकलाः, एवं संयतीमपि दुर्बलां प्रतीत्येदमेव वक्तव्यम्। गतमेक कदाचित्ते संयता माले-द्वितीयभूमिकादौ स्वभावतो वाउचे- देवसाहिकेति द्वारम्। कुलादौ स्थिता भवेयुः, संयत्यस्तु तद्विपरीते नीचे ततोऽसौ तत्र 'ठिउ' अथ सप्रतिमुखानि द्वाराणीति द्वारमाह त्ति ऊर्ध्वस्थितः 'वेट्ठोव' त्ति उपविष्टः 'निवत्तो वत्ति निवृत्तस्त्वग्वर्तित सपडिदुवार उवस्सएँ, निग्गथीणं न कप्पए वासो। इत्यर्थः। दठूण एकमेकं, चरित्तभासुंडणा सञ्जो।।११७।। यदि संयतीमधस्तान्निरीक्ष्यते तत्रेदं प्रायश्चित्तं भवतिसप्रतिद्वारे-अभिमुखद्वारयुक्ते निर्ग्रन्थीनामुपाश्रये विद्यमाने साधूनां संतर निरंतरं वा, निरिक्खमाणा सई पकामं वा। नकल्पते वासः, यदि वसन्ति ततस्तत्राभिमुखद्वारयो-रुपाश्रययोरेकै कालतवेहि विसिट्ठो,भिन्नो मासो तुवट्टम्मि।।१२३|| कमन्योन्यं दृष्ट्वा चारित्रभ्रंशना संयतीसंयतयोः सद्यः-तत्क्षणादेवो सान्तरं नाम-यद्विण्टिकाया हस्तादिना उच्चो भूत्वा शिरः शरीरं पजायते। वा उच्चैस्तरं कृत्वा पश्यति, निरन्तरं विण्टिकादिकं विना स्वभावस्थ किंच एव प्रेक्षते तत्रत्वग्वर्तिनः सननिरन्तरं सकृदेकं वारं संयती निरीक्षते, घम्मम्मि पवायट्ठा, णिता दटुं, परोप्परं दो वि। ततो भिन्नमासो, द्वाभ्यामपि तपःकालाभ्यां लघुः / त्वग्वर्तित एव लज्जा विसंति निति य,संका य निरिक्खणे अहियं // 11 // | निरन्तरं प्रकाममसकृत्प्रेक्षते भिन्नो मासः कालगुरुः तपोलघुः / अथ