________________ वसहि 1005 - अभिधानराजेन्द्रः - भाग 6 वसहि वेन च ब्रूयुर्मालवस्तेना इतरस्तेना वा पतिताः। तत्र ये कैतवेन ब्रुवते ते ग्लानेऽपि। नवरं यस्तस्यात्मसमुत्थो दोषःस्वयं क्रीडात्मकः कथादोषो पत्तनस्य ग्रामस्य चाभङ्गे जाते उपधिमपहरन्ति / स्वभावेन कथने स भयेन पलायनदोषश्च स न भवति, किंतु-स वारयितुं समर्थो न वा तं बालो भयान्न सारमुपधिं गृह्णाति / अग्रहणे च तदभावे महती हानिः / कोऽपि गणयति ग्लानत्वात् / अन्यच्च-क्षुधापिपासया अन्यया वा अथवा-सतस्मिन् उपधौ प्रतिबद्धःसन्मालवस्तेनैरितरैर्वा सोपधिर- वेदनया परिताप्यमानः सन् कूजेत्। ततोलोको ब्रूयात्-अहो निरनुकम्पाः पहियेत। गतं मालवद्वारं, स्तेनद्वारं, च। साधवो यदमुत्यक्त्वा हिण्डन्ते। अपथ्यं वा लोकानीतमकल्पिकं संप्रति संप्रति ज्ञातिद्वारमाह सेवेतेति तथा अव्यक्तो नामअगीतः-अगीतार्थः स रक्षणकल्पे परोक्षः। सन्नायगेहि नीते, एति व नीय त्ति नहेंज उवहिं। किमुक्तं भवति-स स्वाभाविके कैतवे वा कथमुपकरणं रक्षणीयमिति न कहिँनीय त्ति कइतवे, कहिए अन्नस्स सो कहई / / 573|| जानाति / न वा स्वाभाविकेषु ग्लानत्वादिषु केन प्रकारेणात्मा चिंधेहि आगमे उ,सो विय साहेइ तुह निया पत्ता। निस्तारयित-व्यः कथं वा उपकरणमतः प्रागुक्तं ग्लानोऽव्यक्तश्चैतानि नटे उवहिग्गहणं, तेहि वहं पेसितो हरति / / 574|| पदानि न रक्षति / योऽपि व्यक्तः सोऽपि यदि निद्रालुर्भवति "तरङ्गवत्या" ("तरङ्गवती" ग्रन्थः।) दिकथाकथनव्यसनी वा तदा स्वज्ञातिकाः-स्वभावत आगतास्तैरेकाकी दृष्टः क्षुल्लकः, तैर्नीतेऽन्ये न रक्षति प्रमादबहुलत्वात्। पश्चादुपधिमपहरेयुस्ततस्तन्निष्पन्नं तेषां साधूनां प्रायश्चित्तम् / अथवाअन्येन केनापि ते स्वज्ञातयः आगच्छन्तो दृष्टाः, तेनागत्य क्षुल्लकस्य तम्हा य खलु अबाले, अगिलाणे वत्तमपमत्ते य। कथितम्-निजकास्तव समागच्छन्तीति। ततः स पलायितः। तस्मि कप्पइ य वसहिपालो, धिइमं तह वीरियसमत्थो / / 577 / / नष्टे यमुपछि जघन्यं मध्यममुत्कृष्टं वाऽपहरन्ति; तन्निष्पन्नं तेषां यस्माद्रालादीनामेते दोषास्तस्माद्यः खल्वबालोऽग्लानो व्यक्तो प्रायश्चित्तम् / एवं तावत् स्वभावतः सज्ञातीनामा-गमनदोषा उक्ताः / निद्राकथादिभिरप्रमत्तः। पुनः कथंभूत इत्याह-धृतिमान्यः तृषा क्षुधया अधुना कैतवेन तदागमनकथनतो दोषानाह-कोऽपि कैतवेनागत्य धूर्ता वा परितापितोऽपि न शून्यां वसतिं कृत्वा भक्तपानाय गच्छति स इति ब्रूते-क्षुल्लक ! क ते निजकाः सन्ति? तेन कथितममुके ग्रामे नगरे वा। भावः। वीर्यसम्पन्नोबलवान् यःस्तेनानां पततो निरोद्धं समर्थोऽग्न्यादितेनान्यस्य धूर्तस्य कथितम्। मा स्वयमहं ब्रुवाणो लक्ष्ये इति सोऽप्यन्यो संभवे तूपधिमात्मानं च निस्तारयति ईदृशः कल्पते वसतिपालः। धूर्तस्तेषां स्वज्ञातीनां चिह्नानि नामानि चावगम्य तस्य क्षुल्लकस्य अथ कियन्त ईदृशा वसतिपालाः स्थापयितव्यास्तत आहसमीपमागच्छति। आगत्य ब्रूते-स त्वममुकानां निजकः। क्षुल्लको वक्ति सति लंभम्मि अणियया, पणगं वजतो व होति अच्छित्ति। त्वं जानासि / इतरो ब्रूते-किं न जानामि। ते मातरममुकनामिकां पितरं जहण्णेणें गुरु चिट्ठइ, तस्संदिह्रो विमा जयणा / / 578|| चामुक-मीदृशेन वर्णेन रूपेण वा / एवं संवादे कृते स क्षुल्लको वदति, सति भिक्षालाभे अनियता वसतिपालाः स्थापयितव्याः। अयमत्र सत्यमहं तेषां निजकः। ततः स धूर्तो भाषते-ते निजकास्तव कृते भावः यत्रैकः संघाटको भैक्षस्य प्रचुरस्य लाभतोऽन्येषां त्रयाणां चतुण्णा समागताः, मया अमुकप्रदेशे दृष्टाः / सम्प्रति अन्ये प्रविशन्ति वदन्ति च। चात्मनश्च पर्याप्तमानयति तत्र यावद्भिस्तिष्ठद्भिर्गच्छस्य पर्याप्तं भवति वयं तमात्मीयं नेष्याम इति। ततः स पलायते, इतरे उपधिमुपहरन्ति / तावन्तस्तिष्ठन्ति। अथवा--आचार्यादयः पञ्च तिष्ठन्ति यैर्गच्छः समस्तोअथवा-वक्ति-तैरहं तथोदन्तवाहकः प्रेषितस्ततः स विश्वासं गच्छति, ऽपि संगृहीतो वर्तते। अथवा–यो ज्ञायते एष सूत्रार्थग्रहणधारणसमर्थोऽव्यविश्वस्तस्तस्य चोपधिमपहरेत् / तवानयननिमित्तमहं तैः प्रेषितः, वच्छित्तिं करिष्यति स आचार्यस्य सहायोऽस्ति। अथैवमपि न निस्तरन्ति एवमुक्ते स बालः पलायते, इतरे तूपधिमपहरन्ति। ततो जघन्यतो गुसरेक-स्तिष्ठति शेषाः सर्वे हिण्डन्ते आचार्योऽपि एते पदे न रक्खति, बालगिलाणे तहेव अव्वत्ते। कुलादिकार्येषु निर्गच्छति, ततो य आचार्येण संदिष्टो मयि निर्गते निद्दाकहापमत्ते, वत्ते वि य ए भवे भिक्खू // 575|| सर्वमतस्य पुरत आलोचनादि कार्य स तिष्ठति। ततो यत्र तानि बलिएतानि बलिप्रभृतीनि पदानि-स्थानानि बालो न रक्षति स्वाभाविकेषु प्रभृतीनि पदानि स्वभावतः कैतवेन वा प्राप्तानि भवन्ति तत्र तेन कैतवेषु स्थानेषु बालो विप्रतार्यत इति भावः। तथा ग्लानोऽव्यक्तो वा वसतिपालेनैयं यतना कर्त्तव्या। गीतार्थः / यद्वा-व्यक्तो गीतार्थोऽप च-यो भवेद्भिक्षुर्निद्राकथाप्रमत्तः तत्र बलिपाते तावदाहसोऽप्येतानि पदानिन रक्षति। कथा:-तरङ्गवत्यादयो द्रष्टव्याः। अ(पु) पुत्वमतिहिकरणे,गाहाण य अण्णभंडगंछिविमो। ग्लानद्वारम्, व्यक्तद्वारं चाधिकृत्यैतदेव विशेषयन्नाह-- भणइ व अठायमाणो, जन्नासइ तुज्झतं उवरि / / 576 / / एमेव गिलाणे वा, सयकिड्डाकहापलायणे मोत्तुं / साधवो हि कारणेन सप्राभृतिकायामपि शय्यायां स्थिता भवेयुः। अव्वत्तो तु अगीतो, रक्खणकप्पे परोक्खो उ॥५७६|| साधूनां चेयं समाचारी-ऋतुबद्धे काले बद्ध उपधिस्तिष्ठति वर्षाबद्धः एवमेव-अनेनैव प्रकारेणं ग्लानेऽपि दोषा वक्तव्याः,'नवरं स्वयं तत्र सप्राभृतिकायां वसतौ वर्षास्वपि समस्तंभाण्डकमेकयोगं प्रकुर्वन्ति, क्रीडाकथापलायनानि मुक्त्वा / इयमत्र भावना-ये बाले दोषास्ते / ततो यदि बलिकाराः समागच्छन्ति तथापि न कश्चिद् दोषः / अथ