________________ वसहि 697 - अभिधानराजेन्द्रः - भाग 6 वसहि यत्र ताः श्रमण्यः परिवसन्ति तत्र यदि छिन्नादिबाह्यानां स्थानम् छिन्ना अथ 'अंतो दुहिं वाहिं तिपदत्रयं व्याचष्टेछिन्नाला आदिशब्दाद्वेश्याखण्डरतविटद्यूतकारादयो ये बाह्या विशिष्ट- अंतोमुहस्त असई, उभयमुहे तस्स बाहिरं पिहए। जनबहिर्वर्त्तिनस्तेषां स्थाने यदि तिष्ठन्ति ततस्तदीयाः सज्ञातिका इत्येवं तस्सऽसति बाहिरमुहे,सइ ठइए थेरिया बारिहं // 196|| वृत्तान्तं श्रुत्वा दृष्ट्वा वा ता:-संबन्धिसंयतीः स्व-स्वकं गृहमानयन्ति। पूर्वमन्तर्मुखे रथ्यामुखगृहे स्थातव्यम, अन्तर्मुखस्याऽसति उभयमुखे अलमनया प्रव्रज्यया यत्रैवंविधे स्थाने वासो विधीयते। तस्य च यदहिरिं रथ्याभिमुखं तत्पिदधति-कटादिना स्थगयन्ति / अथोद्धर्षणाप्रवचने इति द्वारमाह द्वितीयेन द्वारेण निर्गमप्रवेशौ कुर्वन्ति। तस्योभयमुखस्याभावे बहिर्मुखेपेच्छह गरहियवासा, वइणीओ तदोवणा किर सियाओ। रथ्याभिमुखद्वारे तिष्ठन्ति, तत्रचद्वारं सदा स्थगितमेव कुर्वन्ति, स्थविरकिं मन्ने एरिसओ, धम्मोऽयं सत्थु गरिहाय // 191|| साध्व्यश्च तत्र 'बाहिं' ति बहिरि-प्रत्यासन्नास्तिष्ठन्ति। साधूणं पि य गरहा, तप्पक्खीणं च दुजणो हसइ। अथ सामान्यत आपणगृहादिविधिमाहअभिमुह पुणरावत्ती, वचंति कुलप्पसूयाओ||१९|| जत्थप्पयरा दोसा,जत्थ य जयणं तरंति काउंजे। ताश्चापणगृहे दृष्ट्वा कश्चिद्भूयात्-पश्यत लोकाः! यदेवं गर्हितवासाः- निचमविजंतिताणं,जंतितवासो तहिं वुत्तो ||197 // शिष्टजनजुगुप्सिते स्थाने स्थिता वतिन्यस्तपोवनं किल श्रिताः ! किं यत्राल्पतराः पूर्वोक्ता दोषास्तेषां दोषाणां परिहरणे यत्र यतनां कर्तु मन्ये एतत्तीर्थकृता ईदृशोऽयं धर्मो दृष्ट इत्येवं शास्तुः-तीर्थकरस्य गर्दा शक्नुवन्ति, तत्रापणगृहादौ तिष्ठन्तीत्याशयः तत्र च स्थितानां तासां भवति / साधूनामपि च गर्दा जायते-अहो सदाचारबहिर्मुखा अभी ये नित्यं यन्त्रितानामपि यन्त्रितवासः प्रोक्तः / किमुक्तं भवति- यद्यपि स्वकीयाः संयतीरस्मिन्नस्थाने स्थापयन्ति, तथा ये तत्पाक्षिकाः- संयत्यः प्रायोग्योपकरणप्रावरणादिना ताः सर्वदैव सुयन्त्रितास्तथापि साधुपक्षबहुमानिनः श्रावकास्तेषां च पुरतो दुर्जनोमिथ्यादृष्टिर्लोको तत्रापणगृहादौ विशेषतो यथोक्तयतनया यन्त्रणा कर्तव्या। हसति, याश्च प्रव्रज्यायामभिमुखास्तासां पुनरावृत्तिर्विपरिणामो वा का पुनर्यतनेति चेदुच्यतेभवति, कुलप्रसूताश्च याः प्रव्रजितास्तास्तादृशस्थानावस्थानेन बोलेन झायकरणं, ठाणं वत्थु च पप्प भइयं तु / अभाविताः सत्यो भूयो गृहाणि व्रजन्ति। वंदेण इंति निति च, अविणीयनिहोडणा चेव // 198|| अथ चारित्रभ्रंशनाद्वारमाह बोलेन-समुदायशब्देन स्वाध्यायकरणं येन पूर्वोक्ता दोषान भवन्ति, तरुणादीये दटूटुं, सइकरणसमुन्मवेहिं दोसेहिं। स्थानं वा वस्तु वा प्राप्य भाज्यम् / स्वाध्यायकरणं न कर्त्तव्यमित्यर्थः, पडिगमणादी वसिया, चरित्तभासुंडणा वाऽवि॥१६३|| वृन्देन च कायिकीसंज्ञाव्युत्सर्जनार्थमतियन्ति निर्यन्ति वा / अविनीतां च तरुणादीन् दृष्ट्वा स्मृतिकरणसमुद्भवैरुपलक्षणत्वात्कौतुक-समुद्भवैःदोषैः दुःशीलानांतरुणादीनां निवेदना कर्तव्या, नतत्र प्रवेष्टुं दातव्यमिति भावः। प्रतिगमनादीनि वा पदानि तासां स्युभवेयुः / आदि-शब्दादन्यतीर्थ- एएसिं असईए,सुन्ने बहिरक्खियाउ वसहेहिं। कगमनादिपरिग्रहः / स्वलिङ्गे वा स्थिताः तरुणादिभिः प्रतिसेवनायाः तेसऽसती गिहिनीसा, वइगाइसु भोइएनाउं // 19 // चारित्रभ्रंशना भवेत्। एते आपणगृहे तिष्ठन्तीनां दोषा द्रष्टव्याः। एतेषामापणगृहादीनामसति अप्रतिपन्नादयो व्रतिन्यो वृषभैः-समर्थअथ रथ्यामुखादिषु तानतिदिशन्नाह साधुभिर्बहिः समन्ततोरक्षिताः सत्यः शून्ये उपाश्रये वसेयुः। अथवृषभा एए चेव य दोसा, सविसेसतरा हवंति सेसेस। न भवन्ति, ततस्तेषामभावे गृहिणामगारिणां निश्रया भृत्यादिभिः रत्थामुहमदीसुं, थिराथिरेहिं थिरे अहिया॥१६॥ सुगुप्तशून्येऽपि प्रतिश्रये वसन्ति। कथमित्याह-ग्रामाधिपस्य-ग्रामस्वाएत एव तरुणादयो दोषाः शेषेषु-रथ्यामुखशृङ्गाटकत्रिकादिष्वपि मिनो ज्ञातं-विदितं कृत्वा वयमत्र भवदीय-बाहुच्छायापरिगृहीताः भवन्ति, नवरं सविशेषतरा उत्तरोत्तरेषु द्रष्टव्याः याददुद्यानम् / ते च स्थिताः स्म, अतो भवता अस्माकं सारा करणीयेति। तरुणादयो द्विधा-स्थिराः, अस्थिराश्च / स्थिरा नामयेषां तत्रैव गृहाणि, कप्पइ निग्गंथाणं आपणगिहंसि वा०जाव अंतरावणंसि वा अस्थिरायेषामन्यत्र गृहाणि। तत्रच स्थिरे अधिकतरा दोषाः प्रतिपत्तव्याः। वत्थए।।१३|| द्वितीयपदे तिष्ठेयुरपि। कथमित्याह अत्र भाष्यम्अद्धाण-णिग्गयादी, तिक्खुत्तो मग्गिऊण असईए। एसेव कमो नियमा, निग्गंथाणं विनवरि चउलहुगा। रत्थामुहे चउक्के, आवण अंतो दुहिं वाहिं / / 195|| सुत्तनिवातो अंतो-मुहम्मि तह चेव जयणाए।।२०।। उपलक्षणत्वात्शृङ्गाटकादीनामपि ग्रहणम्, ततोऽयमर्थः-रथ्यामुख- एष एव क्रमो नियमान्निग्रन्थानामपि भवति, तेषामप्यापणगृहादिषु वसता स्याभावे आपणगृहे स्थातव्यम्, तदप्राप्तौ शृङ्गाटके, वा, तस्याप्यसत्त्वे पूर्वोक्ता दोषा भवन्तीति भावः / नवरं चतुर्लघुकाः प्रायश्चित्तम्। आह यद्येवं चतुष्के, तस्यालाभे चत्वरे, तदप्राप्तौ अन्तरापणेऽपि स्थातव्यमिति। | तर्हि सूत्रंनिरर्थकम्। तत्रसाधूनामापणगृहादिषुवस्तुमनुज्ञातत्वात, नैवंकार