________________ वसहि 196 - अभिधानराजेन्द्रः - भाग 6 वसहि नगर्वसंभूतः। स्त्रीणामनादरकृतो, विव्वोको नाम विज्ञेयः / / 1!" प्रहसितं-हास्याभिधानो रसविशेषः अस्य च लक्षणमिदम्-"हास्यो हास्यप्रकृतिः, हासो विकृताङ्गवेषचेष्टाभ्यः / भवति परस्थाभ्यः स च, | भूम्ना स्त्रीनीचबालगतः॥१॥" ते विव्वोक-प्रहसिते विद्येते यासांता विव्वोकप्रहसितवत्यः / गाथायां प्राकृतत्वान्मतुप्रत्ययलोपः। एवंविधा आपणगता दृष्ट्वा तासां चालिङ्गनादिकाश्चेष्टाः क्रियमाणा निरीक्ष्य मोहः समुद्दीप्स्यते। अथ विवाहद्वारमाहतत्थ चउरंतमादी, इन्भविवाहेसु वित्थरा रइया। भूसियसयणसमागम, रहआसादीय निव्वहणे // 18 // तत्राऽऽपणगृहादौ स्थितानां संयतीनामिभ्यविवाहेषु ये चतुरन्तादयो विस्तरा रचिताः,चतुरन्ता नामचतुरिका आदिशब्दाद्वन्दनकलशतोरणादिपरिग्रहः, तथा यस्तत्र भूषितानांवस्त्रादिभिरलंकृतानां स्वजनानां समागमः,यच रथेन वा अश्वेन वा आदिशब्दात्-शिविकया वा निर्वहणं वध्वाः सर्वा श्वशुरगृहे नयनंतद्दर्शने भुक्तभोगिनीनां स्मृतिकरणम्, अभुक्तभोगिनीनां तु कौतुकमुपजायते, ततः प्रतिगमनादयो दोषाः। अथ राजद्वारमाहबलसमुदयेण महया, छत्तसिया वियणिमंगलिपुरोगा। दीसंति रायमादी, तत्थ ऑनिंताय निंताय // 15 // महता बलसमुदयेन आनयन्तः प्रविशन्तो निर्गच्छन्तो राजादयो राजेश्वरतलवरप्रभृतयस्तत्रदृश्यन्ते, कथंभूताः?, 'छत्तसिय' ति प्राकृते पूर्वापरनिपातस्यान्तवत्त्वात्सितंश्वेतं छत्रं येषां ते सित-छत्राः "वियणि'. त्ति बालवीजनिका मङ्गलानिदर्पणपताकादीनि एतानि पुरोगाणिपुरतो गानि येषां राजादीनां ते तथा। द्वारगाथायां 'रायमाईसु' त्ति यदादिग्रहणं कृतम्। तल्लब्धमर्थमाहते नक्खि बालिमुह वा-सिजंघिणो दिस्स अट्ठिया णट्ठि। होसुंणे एरिसगा,न य पन्ना एरिसा इतरी॥१८॥ तान्-पुरुषान्नखिबालिमुखवासिजडिनो दृष्ट्वा भुक्तभोगिन्योऽब्रुवन्'णे' अस्माकमपीदृशाः पतय इति स्मृतिम्, इतरास्तु-अभुक्तभोगिन्यो नास्माभिरीदृशाः पूर्वं प्राप्ता इत्येवं कौतुकं कुर्युः। तत्र नखाः करजा विद्यन्ते येषां ते नखिनः प्रशंसायामत्र मत्वर्थीयः, यथा रूपवतीति / विशेषणानामन्यथानुपपत्त्या ताम्रोत्तुङ्गत्वादिगुणोपेताः विशिष्टा एव नखाः, तद्वन्तः। प्रशंसायामत्र मत्वर्थीयः, यथा-रूपवती कन्येत्यादिषु एवं बालाः केशास्ते श्यामलनिचित-कुञ्चितादिगुणोपेता येषां ते बालिनः, मुखवासः-कर्पूरादिभिर्मुखस्य सौरभ्यापादनं तदस्तियेषां ते मुखवासिनः, जडिनो-वर्तुल-स्थूलजङ्घायुगलकलिताः,एते अर्थिनी-- मैथुनाभिलाषिणः,अनर्थिनो वा यथाभावेन समागच्छेयुः, तांश्च दृष्ट्वा भुक्ताऽभुक्तसमुत्था दोषा भवन्ति। तानेव भावयतिएयारिसए मोत्तुं, एरिसए विवाहिताएँ सइभुत्ते। इयरीण कोउहलं,निदाणगमणादयो सज्ज्वं // 195|| एतादृशान् मुक्त्वाऽस्माभिर्दीक्षा गृहीता, ईदृशैर्वा सह विवाहिता वयमपि पूर्वमिति स्मृतिकरणं भुक्तभोगिनीनाम्, इतरासामभुक्त-भोगिनीनांपुनः कौतूहलं-कौतुकं भवेत् / ततश्चोभयासामपि सद्यो निदानगमनादयो दोषाः / निदानम् अस्मात्-तपोनियमादिप्रभावाद्भवान्तरे ईदृशमेव पुरुष लभेयेति लक्षणम्,गमनं-स्वगृहं प्रति भूयः प्रत्यावर्तनम्। अपि चआयाणनिरुद्धाओ, अकम्मसुकुमालविग्गहरीओ। तेसिं पि होइ दर्छ, वइणीओ समुन्मवो मोहो // 156|| आदानानि-इन्द्रियाणि निरुद्धानि याभिस्ता निरुद्धादानाः गाथायां व्यत्यासेन पूर्वापरनिपातः प्राकृतत्वात् / अकर्मणा-कर्मकरणाभावेन सुकुमार-कोमलं विग्रहं शरीरं धारयन्तीति अकर्मसुकुमारविग्रहधराः एवंभूता व्रतिनीः दृष्ट्वा तेषामपि नखिबालिप्रभृतीनां मोहस्य समुद्भवो भवति। अथ 'इच्छमणिच्छे तरुण' त्ति पदं विवृणोतिसंजमविराहणा खलु, इच्छाए ऽणिच्छियं बहिं गेण्हे। तेणोवहिनिप्फन्ना, सोही मूलाइ जा चरिमं // 17 // 'यदि तत्रापणगृहादौ तरुणानवभाषमाणान् इच्छति ततः संयमविराधना, अथ नेच्छति ततो बलादपि संयती बहिर्ग्रहीयुः, 'तेणा उवहिं व ताओ वा' इति पदं व्याख्यायते-"तेणोबहि-निप्फन्ना" इत्यादि शून्यगृहादिषु स्थितानां साध्वीनां स्तेना यधुपधिमपहरेयुः तत उपधिनिष्पन्ना शोधिः, तद्यथा-जघन्यमुपधि-मपहरन्ति पञ्चकम्, मध्यमपहरन्ति मासिकम्, उत्कृष्टमपहरन्ति अनवस्थाप्यम्, तिस्रोऽपहरन्ति पाराञ्चिकम्। अपिचओभावणा कुलघरे, ठाणं वेसित्थिखंडरक्खाणं / उद्धंसणा पवयणे,चरित्तभासुंडणा सजो // 188|| चारित्रिकाणां स्थानं तदापणगृहादि भवेत्। तत उद्धर्षणा प्रवचनस्य, तथा सद्यश्चारित्रात्प्रभ्रंशना चोपजायते / एषा द्वारगाथा / अथेयमेव व्याख्यायते-तत्र कुलगृहस्यापभ्राजना भाव्यते, आपण गृहादौ स्थिताः ताः दृष्ट्वा कश्चित्तदीयज्ञातीनामन्तिके गत्वा ब्रूयात्। किमित्यत आहससिपाया वि ससंका, जासिं गायाणि संनिसेविंसु। कुलफंसणिओ ता मे, दोन्नि विपक्खे विघंसेति // 18 // यासां-युष्मदीयसुतास्नुषादीनां प्रयत्नेन संरक्षमाणानां गात्राणि शशिपादा अपि-चन्द्रमरीचयोऽपिसशङ्काश्चकिताइव संनिषेवितवन्तः, ताश्चेदानीमेवमापणगृहादौ वसन्त्यः 'भे' भवतां कुलस्य पांशवः-कुलमालिन्यकारिण्यो द्वावपि पक्षौ-पैतृकश्वशुरलक्षणौ विघर्षयन्तिविनाशयन्तीत्यर्थः / एवं कुलगृहस्यापभ्राजना भवति। अथ 'स्थानं वेश्यास्त्रीषण्डरक्षाणा' मिति द्वारमाहछिन्नाइबाहिराणं,तं ठाणं जत्थ ता परिवसंति। इय सोउं दळूण व, सयं तु ता गेहमाणेति / / 19 / /