________________ वसहि 665 - अभिधानराजेन्द्रः - भाग 6 वसहि ठायंतिगाण गुरुगा, तत्थ वि आणाइणो दोसा / / 172 / / न्याः षड्गुरुकादारब्धं प्रायश्चित्तं दशमे पर्यवस्यति, एतचापत्तिमङ्गीआपणगृहे रथ्यामुखे त्रिके चतुष्के अन्तरापणे त्रिविधे-त्रिप्रकारे कृत्योक्तम, अन्यथा सर्वासामपि मूलमेव भवति। परतः संयतीनां प्रायवक्ष्यमाणस्वरूपे तिष्ठन्तीनां संयतीनां प्रत्येकं चत्वारो गुरुकाः श्चित्तस्यैवाभावात्। - प्रायश्चित्तम्, तत्राप्याज्ञादयो दोषा द्रष्टव्याः। सव्वेसु व चउगुरुगा, भिक्खुणिमाईण वाइमा सोही। आपणगृहादीनां व्याख्यानमाह चउगुरुविसेसिया खलु, गुरुगा विव छेदनिट्ठवणा ||17|| जं आवणमज्झम्मी, जंच गिहं आवणा य दुविहं वि। अथवा सर्वेष्वपि-आपणगृहादिषु स्थानेषु चतुर्गुरुकाऽविशेषितं प्रायतं होइ आवणगिहं, रत्थामुहरत्थपासम्मि॥१७३|| श्चित्तम् / अयं च प्रकारःप्रागुक्तोऽपि संग्रहार्थमिह भूयोऽप्युक्त इति न यद् गृहमापणमध्ये समन्तादापणैः परिक्षिप्तं तदापणगृहम्, यद्वा-मध्ये पुनरुक्तता। यदि वा-भिक्षुणीप्रभृतीनामियं शोधिर्द्रष्टव्या / तद्यथागृहम् 'दुविहं वित्तिद्वाभ्यामपिच पाश्चाभ्यां यस्यापणे भवतः तदापणगृहं चतुर्गुरुकास्तपः कालाभ्यां विशेषिताः / तत्र भिक्षुण्याश्चतुर्गुरुकम् भवति। तथा रथ्यामुखंरथ्यायाः पार्वे भवति। तब त्रिविधम्। उभयलघु। अभिषेकायास्तदेव तपसा लघुकालेन गुरुकम्। गणावच्छे दिन्याः, कालेन लघु, तपसा गुरु / प्रवर्तिन्याः कालेन चतुर्गुरुकम् / तद्यथा यदि वा चतुर्गुरुकादारभ्य छेदे निष्ठापना कर्तव्या / तद्यथा-भिक्षुण्याः तं पुण रत्थमुहं वा, बाहिमुहं वा उभयतो मुहं वा। सर्वेष्वपि स्थानेषु चतुर्गुरुकम्, अभिषेकायाः षड्लघुकम्, गणावच्छेअहवा जत्तो पवहइ, रत्था रत्थामुहं तं तु // 17 // दिन्याः षड्गुरुकम्, प्रवर्त्तिन्याः छेदः / यत्पुनर्गृह रथ्यायाः पार्श्वे वर्तमान रथ्याया अभिमुखंवा भवेत, बहिर्मुखं ___ अथात्रैव दोषानुपदर्शयितुंद्वारगाथामाहवा रथ्या तस्य पृष्ठतो वर्तत इत्यर्थः, उभयतो मुखं वा-यस्यैकं द्वारं तरुणा वेसित्थिविवा-हरायमादीसु होइ सइकरणं / रथ्यायाः पराङ्मुखम्, एकं तु रथ्याया अभिमुख-मित्यर्थः अथवा इच्छमणिच्छे तरुण, तेणा उवहिं व ताओ वा / / 17 / / यतो-गृहात्र थ्या प्रवहति तद्थ्यामुखमुच्यते। आपणगृहादिषु स्थितानां साध्वीनां तरुणान् वेश्यास्त्रीविवाहं च दृष्टा सिंघाडगं तियं खलु, चउरत्थसमागमो चउकं तु। राजादीनां दर्शने भुक्तयोगानां स्मृतिकरणं भवति, इतरासां कौतुकम्। छण्हं रत्थाण जहिं,पवहो तं चचरं बेंति // 175|| तरुणांश्च प्रार्थयमानान्यदीच्छन्तिततः संयमविराधना। अथ नेच्छन्ति शृङ्गाटकं नाम यत्त्रिकं-रथ्यात्रयमीलनस्थानम्, क्वचित्तु सूत्रादर्श तत उड्डाहादिकं कुर्युः, स्तेनाश्च तत्रोपधिं वातावा--आर्थिकाः अपहरेयु'तियंसि' वा इत्यपि पदं दृश्यते। तत्रैवं व्याख्याशृङ्गाटकं-शृङ्गाटकाकारं रिति द्वारगाथासमासार्थः। त्रिकोणस्थानम, त्रिकरथ्यात्रयमीलकः, चतुष्कं तु चतसृणां रथ्यानां अथ विस्तरार्थं प्रतिपदमाहसम्यग्गमः। तथा तत्र षण्णां रथ्यानां प्रवहोनिर्गमत्वं चत्वरं ब्रवते तीर्थ चउहाऽलंकारविउ-दिवए तहिं दिस्ससललिए तरुणो। करगणधराः। लडहपयंपितपहसित-विलासगतिणंगविहकिडे॥१८०।। अह अंतरावणो पुण, वीही सा एगओ व दुहओ वा। चतुर्धा-वस्त्रपुष्पगन्धाभरणाचतुर्विधो योऽलङ्कारस्तेनार्चितानतत्थ गिहँ अंतरावण, गिहं तु सयमावणो चेव / / 176 / / लंकृतान् तरुणान्तत्रापणगृहादिषु दृष्ट्वा मोहादयो भवन्तीति वाक्यशेषः / अथेत्यानन्तर्ये, अन्तरापणो नाम-वीथी हट्टमार्ग इत्यर्थः / सा एकतो कथंभूतान्?, सललितान् ललितं नाम, हस्तपादाङ्ग-विन्यासविशेषः / वा-एकपार्चेन 'दुहओ वि' ति द्वाभ्यां वा पाश्चाभ्यां भवेत, तत्र यद् गृहं उक्तं च- "हस्तपादाङ्ग विन्यासोभूनेत्रौष्ठ-प्रयोजितः / सुकुमारो तदन्तरापणगृहम् / यता-गृहं स्वयमेवापणस्तदन्तरापणः / किमुक्त विधानेन, ललितं तत्प्रकीर्तितम्॥१॥" तेन सहितान्, तथा लडभमभवति यत्रैकेन द्वारेण व्यवयिते द्वितीयेन तु गृहं तदन्तरापणगृहम्, न्योन्यं प्रजल्पितं-प्रकृष्टवचनं, प्रसहितं-हास्यम् विलासस्य, "स्थानाएतेषु प्रतिश्रयेषुसंयतीनांन कल्पतेस्थातुम्। अथ तिष्ठन्तितदा प्रागुक्तमेव सनगमनानां, हस्तभूनेत्रकर्मणां चैव। उत्पद्यते विशेषो, यः श्लिष्टः सतु चतुर्गुरुकाख्यं प्रायश्चित्तं प्राप्नुवन्ति। विलासः स्यात् // 1 // " इत्येवंलक्षणा गतिश्च सुललितपदन्यासरूपा अथात्रैव प्रकारान्तरेण प्रायश्चित्तमाह अनेकविधा, बहूमा दोलनादिकाः क्रीडा येषां ते तथाविधास्तान्। आवणरत्थगिहे वा, तिगाइसुनंतरावणुजाणे / अथ वेश्यास्त्रीद्वारमाहचउगुरुगा छलहुगा, छग्गुरुगा छेयमूलं च / / 177 / / दिलु विउव्वियाओ, कुलडा धुत्तेहि संपरिवुडाओ। आपगृहे तिष्ठन्तीनां चतुर्गुरुकाः,रथ्यागृहे तिष्ठन्तीनां षड्लघवः विव्वोयपहसियाओ, आलिङ्गणमाइसंमोहो॥१८१॥ 'तिगाइ तित्रिकेषु चत्वरेषु तिष्ठन्तीनां षड्लघवः 'सुन्न' त्ति अपरिगृहीते- | विकुर्विता-अलंकृताःकुलटाः-स्वैरिण्यो; वेश्यास्त्रिय इत्यर्थः, शून्यगृहे अन्तरापणे वा छेदः / उद्याने तिष्ठन्तीनां मूलम् / एवं भिक्षुणी- धूर्ते : सङ्गैः संपरिवृताः-समंततो वेष्टिताः, विवोकविषयमुक्तम् / गणावच्छेदिन्याः षड्लघुकादारब्धं नवमे तिष्ठति, प्रवर्ति- | प्रहसिताः-विव्वो को नाम-"इष्टानामर्थानां, प्राप्तावभिमा