________________ मण 78 - अभिधानराजेन्द्रः - भाग 6 मण देहस्थस्यैव मनसोऽनुभूयमानत्वादिति / आह-ननु स्वप्नावस्थायां घातानुपलम्भात्" इत्यसिद्धो हेतुः / इति गा थाऽर्थः // 226|| मेर्वादौ गत्वा जागदवस्थायां निवृत्तं तद् भविष्यति, इति व्यभिचारात अत्रोत्तरमाहइत्यसिद्धो हेतुः इत्याशङ्याऽऽह-'वभिचारो येत्यादि' यो मया व्यभिचारो न सिमिणविण्णाणाओ, हरिसविसायादयो विरुज्झंति। हेतुत्वेनोक्तः, सचेत्थं सिद्धः। कथम् ?, इत्याह-'सदसणमिति' विभक्ति किरियाफलं तु तित्ती-मदवहबंधाऽऽदओ नत्थि।।२२७।। व्यत्ययात् स्वदर्शनादित्यर्थः, स्वस्याऽऽत्मनो मेदिस्थितजिनगृहाss- स्वप्ने सुखानुभवाऽऽदिविषयं विज्ञानं स्वप्नविज्ञान तस्मादुत्पद्यमाना दिगतस्य दर्शनं स्वदर्शन तस्मादिति, एतदुक्तं भवति-यथा कदाचि- हर्ष-विषादाऽऽदयो न विरुध्यन्ते-न तान् वयं निवारयामः जाग्दवस्थादात्मीयं मनः स्वप्ने मेदिौ गतं कश्चित् पश्यति, तथा कोऽपि शरीर- विज्ञानहर्षाऽऽदिवत्, तथाहि-दृश्यन्ते जाग्रदवस्थायां केचित् स्वमुत्प्रेमात्मानमपि नन्दनतरुकुसुमावचयाऽऽदि कुर्वन्तं तद्गतं पश्यति, न च क्षितसुखानुभवादिज्ञानाद हृष्यन्तः, द्विषन्तो वा। ततश्च दृष्टस्य निषेट्टुतत् तथैव, इहस्थितैः सुप्तस्य तस्याऽत्रैव दर्शनात् द्वयोश्चाऽऽत्मनोर- मशक्यत्वात् स्वप्नविज्ञानादपि नैतन्निषेधं बूमः / तर्हि किमुच्यते सम्भवात्, कुसुमपरिमलाऽऽद्यध्वजनितपरिश्रमाऽऽद्यनुग्रहोपघाता- भवद्भिः ? इत्याह-'किरियेत्यादि' क्रिया भोजनाऽऽदिका तस्याः कलं भावाच / इति गाथाऽर्थः // 224 // तृप्त्यादिकं तत् पुनः स्वप्नविज्ञानाद् नास्त्येव, इति ब्रूमः / तदेव एतदेव भावयन्नाह क्रियाफलं दर्शयति-'तित्तीत्यादि' तत्र तृप्तिबुभुक्षाऽऽधुपरमलक्षणा, मदः इह पासुत्तो पेच्छइ, सदेहमन्नत्थ न य तओ तत्थ / सुरापानाऽऽदिजनितविक्रियारूपः, वधः शिरश्छेदाऽऽदिसमुद्भूतपीडानय तग्गयोवधाया-णुम्गहरूवं विबुद्धस्स // 225 / / स्वरूपः, बन्धो निगडाऽऽदिनियन्त्रणस्वभावः, आदिशब्दाजलज्वलनाइह जगति प्रसुप्तः कश्चित् स्वदेहमन्यत्र नन्दनवनाऽऽदौ गतं स्वपने ___ऽऽदिप्रवेशात् क्लेददाहाऽऽदिपरिग्रहः / यदि ह्येतत् तृप्त्यादिकं भोजनापश्यति / न च तकोऽसौ देहस्तत्र नन्दनवनाऽऽदावुपपद्यते, इहस्थि- ऽऽदिक्रियाफलं स्वप्नविज्ञानाद् भवेद् तदा विषयप्राप्तिरूपा प्राप्यकारिता तैरन्यैस्तस्याऽत्रैवोपलम्भात्, इत्याद्यनन्तरोक्तयुक्तेः / न च विबुद्धस्य मनसो युज्येत. न चैतदस्ति, तथोपलम्भस्यैवाभावात् / इति गाथासतस्तद्गतयोरन्यत्र गमनगतयोरन्यत्र गमनविषयोरनुग्रहोपघातयो रूपं / ऽऽर्थः / / 227|| कुसुमपरिमलमार्गपरिश्रमाऽऽदिक स्वरूपमुपलभ्यते। तस्मात् स्वापाव अथ स्वप्नानुभूतक्रियाफलं जाग्रदवस्थायामपि स्थायामपि नाऽन्यत्र मनसो गमनम्. देहगमनदर्शनेन व्यभिचारात्। इति | परो दर्शयन्नाहगाथाऽर्थः / / 225 // सिमिणे विसुरयसंगम-किरियासंजणियवंजणविसग्गो। ___ अत्र विबुद्धस्य सतस्तद्गतानुग्रहोपघातानुपलम्भादित्यस्य पडिबुद्धस्स वि कस्सइ, दीसइ सिमिणाणुभूयफलं / / 22 / / हेतोरसिद्धतोद्भावनार्थ परः प्राऽऽह स्वप्नेऽपि सुरतार्थायाऽसौ कामिनः कामिनीजनेन, कामिन्या वा दीसंति कासइ फुडं, हरिसविसादाऽऽदयो विबुद्धस्स। कामिजनेन सह सङ्गमक्रिया तत्संजनितो व्यञ्जनस्यशुक्रपुद्गलसिमिणाणुभूयसुखदु-क्खरागदोसाइलिंगाई।।२२६।। संघातस्य विसर्गो निसर्गः स्वप्नानुभूतसुरतसङ्गमक्रियाफलरूपः प्रतिइह कस्यचित् पुरुषस्य स्वप्नोपलम्भानन्तरं विबुद्धस्य सतः स्फुट व्यक्त बुद्धस्यापि कस्यचित् प्रत्यक्ष एव दृश्यते, तद्दर्शनाच स्वप्ने योषित्सङ्गमदृश्यन्ते हर्षविषादाऽऽदयः, आदिशब्दादुन्मादमाध्यस्थ्याऽऽदिपरिग्रहः / क्रियाऽनुमीयते, तथाहि यत्र व्यञ्जनविसर्गस्तत्र योषित्सङ्गमेनापि कथंभूता ये हर्ष-विषादाऽऽदयः? इत्याह-"सिमिणेत्यादि' स्वप्ने जिन- भवितव्यम्, यथा वासभवानाऽऽदौ, तथा च स्वप्ने, ततोऽत्रापि योषिस्नात्रदर्शनाऽऽदौ यदनुभूतं सुखं, समीहिताऽर्थाऽलाभादौ यदनुभूतं त्प्राप्त्या भवितव्यम, इति कथन प्राप्तकारिता मनसः ? इति भावः इति दुःखं, तयोर्विषये यथासंख्यं यो राग-द्वेषौ तयोलिङ्गानि चिहानि हर्षः- गाथाऽर्थः // 228|| स्वप्नानुभूतसुख रागस्य लिङ्ग, विषादस्तुतदनुभूतदुःखद्वेषस्य लिङ्ग अथयोषित्सङ्गमे साध्ये व्यञ्जनविसर्गहेमिति भावः। तोरनैकान्तिकतामुपदर्शयन्नाह सो अज्झवसाणकओ, जागरओ विजह तिव्वमोहस्स। "स्वप्ने दृष्टो मयाऽद्य त्रिभुवनमहितः पार्श्वनाथः शिशुत्वे, द्वात्रिंशद्भिः तिव्वऽज्झवसाणाओ, होइ विसग्गो तहा सुमिणे // 226 / / सुरेन्द्ररहमहमिकया स्नाप्यमानः सुमेरौ। स्वप्ने योऽसौ व्यञ्जनविसर्गः स तत्प्राप्तिमन्तरेणाऽपि तांकामिनीमहं तस्माद् मत्तोऽपि धन्यं नयनयुगमिदं येन साक्षात् स दृष्टो, द्रष्टव्यो यो परिषजामि इत्यादिस्वमत्युत्प्रेक्षिततीव्राध्यवसायकृतो वेदितव्यः / महीयान् परिहरति भयं देहिनां संस्मृतोऽपि / / 1 / / " इत्यादिकः कस्येव ? इत्याह-जाग्रतोऽपि तीव्रमोहस्य प्रबलवेदोदययुक्तस्य स्वप्नानुभूतसुखरामलिङ्ग हर्षः। कामिनी स्मरतश्चिन्तयतो दृढं ध्यायतः प्रत्यक्षामिव पश्यतो बुद्ध्या तथा - परिषजतः परिभुक्तामिव मन्यमानस्य यत् तीव्राध्यवसानं तस्माद यथा "प्राकारत्रयतुङ्ग तोरणमणिप्रेवत्प्रभाव्याहता व्यञ्जनविसर्गो भवति, तथा स्पप्नेऽपि नितम्बिनीप्राप्तिमन्तरेणाऽपि नष्टाः कापि रवेः करा द्रततरं यस्यां प्रचण्डा अपि। स्वयमुत्प्रेक्षिततीव्राध्यवसानादसौ मन्तव्यः, अन्यथा तत्क्षण एवं प्रबुद्ध तां त्रैलोक्यगुरोः सुरेश्वरक्तीमास्थानिकामेदिनी, सन्निहिता प्रियतमामुपलभेत्, तत्कृतानि च स्वप्नोपलब्धानि नखहा ! यादत् प्रविशामि तावदधमा निद्रा क्षयं मे गता / / 1 / / '' दन्तपदाऽऽदीनि पश्येत्, न चैवम् तस्मादनैकान्तिकता हेतोः / इति इत्यादिकः स्वप्नानुभूतदुःखद्वेषलिङ्ग विषादः, अत्यन्तकामोद्रेका- गाथाऽर्थः // 226 // ऽऽदिलिङ्गमुन्मादः, मुनेस्तु माध्यस्थ्यम्. इति ''वियुद्धस्याऽनुग्रहोप- | किञ्च