________________ वसहि 663 - अमिधानराजेन्द्रः - भाग 6 वसहि तत्र शालादौ कांचिदुदाररूपां संयती दृष्ट्वा कश्चित् पुरुषःस्वसुहृदं वक्ति पत्नी सा तव मृता, अपरा च तथा-विधा न विलोक्यते, इयं तु संयती समागता भिक्षार्थम्, तस्याः सदृशी सदृगृपा सदृग्वयाः, अतस्तवाऽनया सह सम्बन्धो-विधीयमानः क्षीरनीरयोरिव तथा च लोहमपरेणापि तप्तेन सह संयोज्यमानमिव युज्यते, सुश्लिष्टी--भवति एवं बुवाणोऽसौ तया संयत्या अन्याभिर्वा संयतीभिढिं निर्भत्सितः सन्स वयस्योऽपि स्वगेहं गतः। अन्यदाच स तदीय-वयस्यः संयती भिक्षार्थं स्वगृहमागतां शठतया मुदितः सुष्ठु अतीवावृतः प्रयत्नपरः किल काङ्कामयन्निव अग्रहस्तैराक्षुभति / तस्याः पादौ विलगतीत्यर्थः / चेटरूपाणि च प्राक्तनपत्न्याः संबन्धीनि तस्याः संयत्याः पादयोः पातयित्वा भणति-एषा (भे) भवतां माता यत्किमपीयमिच्छति तत्सर्वमाहारादिजातमस्यै दातव्यम्, संयतीमपि भणति-एतत्त्वदीयं गृहम्, अमूनि च भवत्याः संबन्धीनि जातान्यपत्यानि। अतस्त्वमेतानि सर्वाणि सङ्गोपयेः एवमुक्त्वा वस्त्रान्नपानादीनिबहुशस्तस्याः प्रयच्छति। सा च स्त्रीस्वभावतया तुच्छेनाप्याहारादिना वशीक्रियत इत्यतो भूयो भूयस्तदीयगृहे गमनाऽगमनं कुर्वत्यास्तस्यास्तेन सह सम्बन्धो भवति, यत एते दोषा अतोन तत्र स्थातव्यम्। __ आह-यद्येवं ततः सूत्रापार्थक्यम्, नैवम्सुत्तनिवाओ पासे-ण गंतु बिइयपऍकारणज्जाए। सालाएँ मज्झ छिंडी, सागारियनिग्गहसमत्थे / / 535 // यत्र पार्चेन गत्वा निर्गमप्रवेशः क्रियते तत्र निर्ग्रन्थीभिर्द्वितीयपदेअध्वनिर्गमनादौ कारणजाते वास्तव्यमित्येवमत्र सूत्रनिपातः। तत्र च शालायां वा मध्ये वा छिण्डिकायां वा यदि सागारिको निग्रहसमर्थो जितेन्द्रियस्तरुणादीनां वा संयतीरुपसर्पयतां खरण्टनादिना शिक्षाकरणदक्षो भवति ततस्तत्र स्थातव्यम्। एतदेवव्याख्यातुमाहपासेण गंतु पासे, वजंतु तहि यं न होइ पच्छित्तं / मज्झेण वज्ज गंतुं, पिह उच्चारं घरं गुत्तं / / 536 / / दुज्जणवजा साला, सागार अवत्तत्तणगजुयावा। एमेव मज्झ छिंडी, नियसावगसज्जण जणे वा / / 537 / / यत्रपार्थेन गत्वा निर्गम्यते प्रविश्यते वा,यद्वा गृहं गृहपतिकुलस्य मध्येन गत्वा प्रविश्यते,तद्यदि पृथक्त्वामकायिकाभूमिकागुप्तं च कुड्यकपाटादिभिः सुसंवृतं ततस्तत्रापि प्रायश्चित्तं न भवति, तत्र यदिशालायां स्थातव्यं स्यात्तदा सा दुर्जनवर्जा-दुःशीलरहिता, यद्वा-सगारिकस्य संबन्धिनो ये अव्यक्ता अद्याप्यपरिणतवयसो भ्रूणका बालकास्तैर्युता या शाला तस्यां स्थातव्यम्, एवमेव चतुःशालकादिगृहमध्ये छिण्डिकायां वा यत्र निजकास्ता सामेव संयतीनां नालवद्धाः पितृभ्रात्रादयः श्रावका वा मातापितृसमाना जिनवचनभाविता भवन्ति, यानि वा सज्जनानां स्वभावत-एवसुशीलानां तथा भद्रकाणां गृहाणि तत्र स्थातव्यम्। बृ०१ | उ०३प्रक०। ('अहिगरण' शब्देऽपि प्रथमभागे ५७१पृष्ठेउक्तोऽयं विषयः) (16) यत्र गृहपतिजनाः कलहं कुर्वन्ति गात्राभ्यङ्गंवा कुर्वन्ति तत्र निषेधमाहसे भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेशा इह खलु गाहावई वा०जाव कम्मकरीओ वा अण्णमण्णं अकोसंति वाजाव उद्दवंति वाणो पण्णस्सजाव सेवं नया तहप्प-गारे उवस्सए णो ठाणं वा०३ चेतेजा। (सू०-६३) से भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेजा इह खलु गाहावई वा० जाव कम्मकरीओ वा अण्णमण्णस्य गायं तेल्लेण वा घएण वा णवणीएण वा वसाए वा अन्भंगति वा मक्खेंति वा णो पण्णस्स०जाव चिंताए तहप्पगारे उवस्सए णो ठाणं वा०३ चेतेजा। (सू०-९४६) से मिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेज्जा, इह खलु गाहावई वा०जाव कम्मकरीओ वा अण्णमण्णस्स गायंसि णाणेण वा कोण वा लोद्देण वा वण्णेण वा चुण्णेण वा पउमेण वा आघसंति वा पघंसंति वा उव्वले ति वा उध्वट्टिति वाणो पण्णस्स णिक्खमणपवेसे० जाव णो ठाणं वा०३ चेतेजा। (सू०-६५) से भिक्खू वा मिक्खुणी वा से जं पुण उवस्सयं जाणेज्जा इह खलु गाहावती वा०जाव कम्मकरीओ वा अण्णमण्णस्स गायं सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलिंति वा पहोवेति वा सिंचंति वा सिणार्वेति वा णो पण्णस्स० जाव णो ठाणं वा०३ चेतेज्जा। (सू०-९६) से भिक्खू वा भिक्खुणी वा इह खलु गाहावई वा० जाव कम्म करीओ वाणिगिणा ठिया णिगिणा उल्लीणा मेहुणधम्म विण्णवेति रहस्सियं वा मंतं मंतेति, णो पण्णस्स० जाव णो ठाणं वा०३ चेतेजा। (सू०-९७) से भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेज्जा आइ-पसंलेखंजाव पण्णस्स णो ठाणं वा०३ चेतेजा। (सू०-१५) 'से' इत्यादि, सुगमम, नवरं यत्र प्रातिवेशिकाः प्रत्यहं कलहायमानास्तिष्ठन्ति तत्र स्वाध्यायाधुपरोधान्न स्थेयमिति / एवं तैलाद्यभ्यङ्ग कल्काद्युद्वर्तनोदकप्रक्षालनसूत्रमपि नेयमिति। किञ्च-इहे त्यादि यत्र प्रातिवेशिकस्त्रियः 'णिगिण' त्ति, मुक्तपरिधाना आसते, तथोपलीनाः-प्रच्छन्ना मैथुनधर्मविषयं किञ्चिद्रहस्यं रात्रिसंभोगं परस्परं कथयन्ति / अपरं वा रहस्यमकार्यसंबद्धं मन्नयन्त्रं मन्त्रयन्ते,तथाभूते प्रतिश्रये न स्थानादि विधेयम् / यतस्तत्र स्वाध्यायक्षितिचित्तविप्लुत्यादयो दोषाः समुपजायन्त इति / अपि च- 'से' इत्यादि, कण्ठ्यम्, नवरं तत्रायं दोषः चित्तभित्तिदर्शनात् स्वाध्यायक्षितिः, तथाविधचित्रस्थस्त्र्यादिदर्शनात् पूर्वक्रीडिता--क्रीडितस्मरणकौतुकादिसंभव इति। आचा०२ श्रु०१चू०२अ० 330 (20) अभिनिर्वगडायां वासमाहसे गामंसि वा० जाव रायहाणिंसि वा अभिनिव्वगडा