________________ वसहि ६७८-अभिधानराजेन्द्रः- भाग 6 वसहि . स्तीर्णायां तिष्ठन्ति। सा येष्ववकाशेषु संसक्ता तान् क्षारेण लक्षयन्ति। कुटमुखेन वा हरितादिकं स्थगयन्ति / दगमृत्तिकाबी-जादीन्येकान्ते वृषभाः स्थापयन्ति। एवमागाढे कारणे स्थितानां यतना विज्ञेया। वेउव्व वाउडाणं, वुत्ताजयणा णिसिजकप्पो वा। उवओगणितइंते, हुछिंदणा णामणा वाऽवि // 765|| ये विकुर्विताः-प्रावृतसागारिकास्तेषां प्रथमोद्देशकोक्ता यतना अवधारणीया, प्रविशन्तो निर्गच्छन्तश्च पृष्ठतो निषद्यां कल्पं वा कुर्वन्ति। श्वानादीनामुपयोगं ददाना नित्यं निर्गच्छन्ति प्रविशन्ति च / यान्युपरि तृणान्यवलम्बन्ते तेषां प्रमाय॑ छेदनं नामनं वा कुर्वन्ति ! व्याख्यातम् ऋतुबद्धसूत्रद्वयम्। . अथवर्षावाससूत्रद्वयं विवृणोतिअंजलिमलिकयाओ,दोन्नि विबाहू समुच्छिया मउडो। / हेहा उवरिं व भवे, मुकं तु तओ पमाणाओ // 766 / / अञ्जली मुकुलीकृतौ द्वावपि बाहू समुच्छ्रितो मुकुट उच्यते। मुक्तमुकुट पुनस्ततः प्रमाणात्तावत्तमङ्गीकृत्य संस्तारकनिविष्टस्याध उपरि च यत्रान्तरालं प्राप्यते ईदृश्यामुपरि रत्निमुक्तमुकुटायां वसतौ वर्षाकाले स्थातव्यम्। कुत इति चेदुच्यतेहत्थो लंबइ हत्थं, भूमीओ सप्पों हत्थमुट्ठति। सप्पस्स य हत्थस्स य, जह हत्थो अंतरा होई // 770 / / फलकादौ संस्तारकस्तत्तस्य हस्तौ, हस्ताभ्यामेकम् अधो लम्बते, भूमितश्च सर्पो हस्तमुत्तिष्ठति, ततः सर्पस्य च यथा हस्तोऽन्तरा भवति तथा कर्तव्यम्। यथामाला लंबति हत्थं, सप्पो संथारए निविट्ठस्स। सप्पस्सय सीसस्स य,जह हत्थो अंतरा होइ॥७७१।। फलकादौ संस्तारके निविष्टस्य मालासर्पो हस्तो लम्बते, ततः सर्पस्य शीर्षस्य च यथा हस्तोऽन्तराभवति तथा विधेयम्। ईदृक्प्रमाण उपाश्रयो ग्रहीतव्य इत्यर्थः। काउस्सगं तु ठिए, मालो जइ हवइ दोसु रयणीसु / कप्पइ वासावासो, इयतणपुंजेसु सव्वेसु // 772|| कायोत्सर्गस्थितस्य मालो यदि द्वयो रत्न्योरुपरि भवति तदा कल्पते तस्यां वसतौ वर्षावासः कर्तुम्।अयमेव सर्वेष्वपितृणपुजेषु विधिर्द्रष्टव्यः / उप्पि तु मुक्कमउडे, अहिरंते चउलहुं च आणाई। मिच्छत्ते बालाई, बीयं आगाढसंविग्गो // 773|| अत उपरि मुक्तमुकुटे प्रतिश्रये स्थातव्यम्। अथाऽधो मुक्तमुकटे तिष्ठन्ति ततश्चतुर्लघु / आज्ञादयो मिथ्यात्वं व्यालादयश्च दोषाः पूर्वसूत्रोक्ता भवन्ति / द्वितीयपदमप्यागाढे कारणे तत्रैव मन्तव्यम्।यत्रच तिष्ठन् संविग्न एव भवति। अत्रेय यतना दीहाइजाईसु उ विजबंधं, कुव्वंति उल्लोयकडं च पोत्तिं। कप्पासई एखलु सेसगाणं, मुत्तुं जहण्णेण गुरुस्स कुजा // 774 / / दीर्घजातीयादिषु वसतौ विद्यमानेषु तेषां विद्यया बन्धं कुर्वन्ति, विद्याया अभावे उपरिष्टादुल्लोचं कुर्वन्ति, उल्लोचाभावे कटम्, कटाऽभावे पोत्तिचिलिमिलिकां सर्वसाधूनामुपरि कुर्वन्ति। अथ तावन्तः कल्पाःन विद्यन्ते ततः शेषाणां मुक्त्वा जघन्येनगुरोरुपरिष्टादुल्लोचं कुर्यात् / बृ०४ उ०। (15) अभीक्ष्णं साधर्मिमकेष्ववपतत्सु वसेत्। से आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अभिक्खणं साहम्मिएहिं उवयमाणेहिं णो उवएला। (सू०-७७) 'से' इत्यादि यत्र ग्रामादेर्बहिरागत्याऽऽगत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि, तथा आराममध्यगृहाण्यारामागाराणि,पर्यावसथा-मठाः, इत्यादिषु प्रतिश्रयेष्वभीक्ष्णम्-अनवरतं साधम्भिकैःअपरसाधुभिरवपतद्भिः आगच्छद्भिर्मासादिविहारिभिश्छईितेषु नावपतेत्-नागच्छेत् / तेषु मासकल्पादि न कुर्यादिति / आचा०२ श्रु०१ चू०२ अ०२ उ० अधुना संसक्तद्वारमाहपुढविदगअगणिहरिय-तसपाणसगारियादिसंसत्ता। बंभव्वय आदसण, विराहगा पञ्चवाया उ॥५६॥ पृथिव्या उदकेनाग्निना हरितकेन त्रसप्राणैः सागारिकादिभिश्च, सागारिकः-शय्यातरः / आदिशब्दादन्यस्त्रीपुरुषगृहस्थैः सम्मिश्रा संसक्ता, तथा प्रत्यपाययति प्रत्यपाये पातयतीति प्रत्यपाया, ब्रह्मव्रतादीनां दर्शनस्य सम्यक्त्वस्य विराधिका, यत्रब्रह्मव्रतादीनां विराधनोपजायते सा सप्रत्यपाया; शय्या इत्यर्थः / अत्रोभयत्रापि प्रायश्चित्तविधिमाहकाएसुतु संसत्ते, सचित्तमीसेसु होइ सहाणं / सागारियसंसत्ते, लहुगा गुरुगाय जे जत्थ ||16|| कायैः-पृथिवीकायादिभिः सचित्तैर्मित्रैश्च संसक्त उपाश्रये तिष्ठतः प्रायश्चित्तं स्वस्थान-स्वस्थाननिष्पन्नं भवति / तद्यथा-सचित्तैःपृथिवीकायादिभिः संसक्तचतुर्लघु, हरितैरनन्तैश्चतुर्गुरु,प्रत्येक बीजैः रात्रिंदिवपञ्चकं लघु, अनन्तबीजैर्गुरुकम्, मित्रैः पृथिव्या-दिभिर्मासलघु, हरितैरनन्तैर्मित्रैर्मासगुरु, बीजैरनन्तैश्च मित्रैः सचित्तैश्च त्रसकायैश्चत्वारो गुरुकाः। 'सागारिये' त्यादि पश्चिमार्द्धम्, निर्गन्थानां पुरुषसंसक्ते उपाश्रये तिष्ठतां चत्वारो लघुकाः, स्त्री-संसक्ते चत्वारो गुरुकाः / निर्गन्थीनां स्त्रीभिः संसक्त चतुर्लघु, पुरुषसंसक्ते चतुर्गुरु, ये च यत्राज्ञाभंङ्गादयो दोषास्ते च तत्र सप्रायश्चित्तं वक्तव्याः। गुरुगा बंभावाए, आयाए चेव दंसणे लहुगा। आणादिणो विराहण, भवंति एक्केक्कगपयाउ॥५६६|| ब्रह्मापाये-ब्रह्मप्रत्यपाये आत्मनि-चैव आत्मप्रत्यपाये गु