________________ पुढवीसिलापट्टय 660 - अभिधानराजेन्द्रः - भाग 5 पुणाइ वर्णकः पुढोविमाय त्रि०(पृथगविमात्र) पृथग विविधा मात्रा येषां ते। अनेकप्रकारेषु, तेसु णं जातिमंडवएसुजाव सामलयामंडवएसु बहवे | आचा०१ श्रु०६ अ०५ उ० "दिव्वा उवसग्गा 4 पुढोविणया।'' पृथग पुढवीसिलापट्टगा पण्णत्ता। तं जहा-हंसासणसंठिता कोंचास- विभिन्ना विविधा मात्रा हासाऽऽदिवस्तुरूपा येषु ते पृथग्विमात्राः। अथवाणसंठिता गरुलासणसंठिता उण्णयासणसंठिता पणगासण- पृथग्विविधा मात्रा विमात्रा। स्था० 4 ठा०४ उ०। संठिया परितासणसंठिया दीहासणसंठिता भद्दासणसंठिता | पुढोसत्त त्रि०(पृथक्सत्त्व) पृथक् सत्त्वाः पृथग्भूताः सत्त्वा आत्मानो यस्यां पक्खासणसं ठिता चमरासणसंठिया उसभासणसंठिया सा पृथासत्त्वाः। दश० 4 अ०। सूत्र०ाआचा०ा अनेकजीवे. सूत्र०१ श्रु० सीहासणसंठिया पउमासणसंठिया दिसासोत्थियासणसंठिया / 2 अ०२ उ०। पण्णत्ता, तत्थ बहवे वरसयणाऽऽसणविसिट्ठसंठाणसंठिया | पुढोसिय त्रि०(पृथश्रित) प्रत्येकं व्यवस्थिते, सूत्र०१ श्रु०७ अ०॥ पण्णत्ता, समणाउसो ! आईणगरूयबूरणवणीततूलफासमउया | पुण अव्य०(पुनर्) विशेषणे, नं० / नि० चू० / प्रश्न / स्था० / विशे० / सव्वरयणामया अच्छा सहा लण्हा घट्ठा मट्ठाणीरया णिम्मला उत्त० / विशेषद्योतने, विशे०। समुच्चये, प्रश्र०१आश्र० द्वार। आ०चू० / निप्पंका निकंकडछाया सप्पभासस्सिरीया सउज्जोया पासादीया नि० चू० / दश० भजनीयशब्दावधारणे, नि० चू० 1 उ०। द्वितीयवारादरिसणिज्जा अभिरूवा पडिरूवा / जी०३ प्रति०४ अधि०। पेक्षायाम्, व्य० 130 / पादपूरणे, नि० चू० 1 उ०। आचा० पुणब्भव पुं०(पुनर्भव) पुनरुत्पादे, प्रश्न०३ आन० द्वार। पुनः पुनर्जन्मनि, पुढवीसोय न०(पृथिवीशौच) पृथिव्या शौचं मृत्तिकया शरीराऽऽदिभ्यो ___ प्रश्र०२ आश्र० द्वार पौनःपुन्येनोत्पादे, औ०। घर्षणोपलेयेनेति / जुगुप्सितमलगन्धयोरपनयने, पुणरावित्ति स्त्री०(पुनरावृत्ति) विपरिणामे, बृ० 1 उ०३ प्रक० / मोक्ष "एका लिङ्गे गुदे तिस-स्तथैकत्र करे दश। गत्वाऽपि पुनः संसारपाते, "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम्। उभयोः सप्त विज्ञेयाः, मृदः शुद्धौ मनीषिभिः / / 1 / / गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः" ||1|| दशा० 1 अ०। एतच्छौचं गृहस्थाना, द्विगुणं ब्रह्मचारिणाम्। स्या०॥ त्रिगुण वानप्रस्थानां, यतीनां च चतुर्गुणम् / / 2 / / " पुणरुत्त न०(पुनरुक्त) शब्दार्थयोः पुनर्वचने, आ०म० 1 अ०। त्रयोदशे तदिह नाभिमतगन्धाऽऽद्युपघातमात्रस्य शौचत्वेन विवक्षितत्वात तस्यैव / निग्रहस्थानभेदे, स्या०। पुनरुक्तं द्विधाशब्दतः, अर्थतश्च / तथाऽर्थाss पन्नस्य पुनर्वचनं पुनरुक्तम्। तत्र शब्दतः पुनरुक्तं यथाघटः कुटः कुम्भ च युक्तियुक्तत्वादिति। स्था०५ ठा०३ उ०। इत्यादि। अर्थाऽऽपन्नस्य पुनर्वचनं यथा-पीनो देवदत्तो दिवा न भुड्क्ते पुढुम त्रि०(प्रथम) "प्रथमे पथो वा" 8/1155 // इति प्रथमशब्द इत्युक्तेऽथदिव गम्यते रात्रौ भुक्ते इति।तत्रार्थाऽऽपन्नमपि यः साक्षादेव पकारथकारयोरकारस्य युगपत्क्रमेण च उकारो वा। पुदमा पुढमा पदम / ब्रूयात् तस्य पुनरुक्तता। विपा०२ श्रु०१3०। विशे०। पुनरुक्तं पढम।' आये, प्रा०१ पाद। त्रिविधम्- अर्थपुनरुक्त, वचनपुनरुक्तम्, उभयपुनरुक्तंचा तत्रार्थपुनपुढो अव्य०(पृथक) विभिन्ने, आचा०१श्रु०५ अ०२ उ०। नानाशब्दार्थ, रुक्तं यथा-इन्द्रः शक्रः पुरन्दर इति।वचनपुनरुक्तं यथा-सैन्धवमानय सूत्र०१ श्रु०१० अ०॥ लवण सैन्धवमानयेत्यादौ। उभयपुनरुक्तं यथा-क्षीर क्षीरम् / बृ० 130 पुढोछंद त्रि०(पृथक्छन्द) पृथग विभिन्नश्छन्दोऽभिप्रायो येषां ते 1 प्रक० / "वक्ता हर्षभयाऽऽदिभिराक्षिप्तमना स्तुवंस्तथा निन्दन / यत् पृथक्छन्दाः। नानाभूतवन्धाध्यवसायस्थानेषु. "पत्तेयं साय पुढो छंदा पदमसकृद् ब्रूयात्, तत्पुनरुक्तं न दोषाय // 1 // " ज्ञा० 1 श्रु०८ अ०। इह माणवा पुढो पवेदितं से अविहिसमाणे / " आचा०१ श्रु०५ अ०२ औ० / अनु० / "अनुवादाऽऽदरवीप्साभृत्यार्थविनियोगहेत्वसूयासु। उ०। सूत्रा ईषत्संभ्रमविस्मयगणनास्मरणे त्वपुनरुक्तम् // 1 // " आव० 4 अ० / पुढोजग पु०(पृथग्जग) पृथग्भूते व्यवस्थिते. "जमिणं जगती पुढोजगा। सू० प्र० / “पुणरुत्तं कृतकरणे" / 8 / 2 / 176 / पुणरुत्तमिति (4 गाथा)" सूत्र०१ श्रु०११०१ उ०। कृतकरणे प्रयोक्तव्यम्। 'पंसुलिणीसहेहिं अगेहिं पुणरुत्तं / ' प्रा०२ पुढोजण पुं०(पृथग्जन) प्राकृतपुरुषे अनार्यकल्पे, "इच्चाहसुपुढोजणा" पाद। "सज्झायज्झाणतवोसहेसु उवएसथुइपमाणेसु। संतगुणकित्तणेसु (6 गाथा) सूत्र०१ श्रु० २अ० १उ०। य, न हुंति पुणरुत्तदोसाओ / / 1 / / ' पा० / पुढोवम त्रि०(पृथ्व्युपग) पृथिवीवत्सर्वंसहे, ''पुढोवमे धुणइ विगयगेहि, / पुणव्वसु पुं०(पुनर्वसु नक्षत्रविशेषे, ज्यो०६ पाहु० / जं० / सू० प्र० / न सण्णिहि कुव्धति आसुपन्न।' स हि भगवान् यथा पृथिवी सकला- स्था० / विशे० / दशमतीर्थकरप्रथमभिक्षादायक, आ०म०१ अ०। ऽऽधारा वर्तते तथा सर्वसत्त्वानामभयप्रदानतः सदुपदेशदानाद् वा अनु० स्था० / स०। षष्टबलदेवस्य पूर्वभवधर्माऽऽचार्य , ति०। सत्त्वाधार इति। यदि वायथा पृथ्वी सर्वसहा एवं भगवान परीषहोपसर्गान् / पुणाइ अव्य०(पुनर) "नात्पुनर्यादाइ वा" |811965 // सम्यक सहते। सूत्र०१ श्रु०६ अ०॥ नाः परे पुनःशब्दे आदेरस्य आ-आइ इत्यादेशौ वा भ