________________ पुढवीकाइय 686 - अभिधानराजेन्द्रः - भाग 5 पुढवीसिलापट्टय लग्रहणतः, ततश्च (आहारेति इत्यादि) एतच प्राग्वत्। मेकैकपृथवीकायिकजीवकल्पनया (?) लोकरूपपल्यमरणः संसूच्यसंज्ञाऽऽदि तेऽन्यथा प्रज्ञापनासूत्रवृत्यादिग्रन्थान्तरविरोध इति / 82 प्र०। सेन०२ तेसि णं भंते ! जीवाणं एवं सण्णाति वा, पण्णाति वा, मणोइ उल्ला०। वा, वईति वा, अम्हे णं आहारमाहारेति? णो इणढे समठे, पुढवीजीव पुं०(पृथिवीजीव) पृथिव्येव जीवः पृथिवीजीवः / उत्त० 36 आहारेंति पुण ते। तेसि णं भंते ! जीवाणं एवं सण्णाति वा० अा पृथिवीरूपे जीवे, पृथिव्याश्रिते वा जीवे, सूत्र०१ श्रु०११ अ०। जाव वईति वा अम्हे णं इट्ठाणिढे फासे पडिसंवेदेमो? णो इण8 | पुढवीजोणिय पुं०(पृथिवीयोनिक) पृथिवीजाते जीवे. सूत्र०२ श्रु०३ अ० समढे पडिसंवेदेति पुण ते। पुढवीणिस्सिय त्रि०(पृथिवीनिश्रित) पृथिवीकायत्वेन परिणते, आचा० (एवं सण्णाइवत्ति) एवं वक्ष्यमाणोलेखेन संज्ञा व्यावहारिकार्थावग्रहरूपा | 1 श्रु०१ अ०४ उ० मतिः, प्रवर्तत इति शेषः / (पण्णाइवत्ति) प्रज्ञा सूक्ष्मार्थविषया मतिरेव | पुढवीथूभ पुं०(पृथिवीस्तूप) पृथिव्येव स्तूपः पृथिव्या वा स्तूपः। (मणोइ वत्ति) मनोद्रव्यस्वभाव (वाईति व त्ति) वाग्द्रव्य श्रुतरूपा। पृथिवीसंघातावयवे, सूत्र० 1 श्रु०१ अ०१ उ०) प्राणातिपाताऽऽदिद्वारे पुढवीपइट्ठिय त्रि०(पृथिवीप्रतिष्ठित) मनुष्याऽऽदौ पृथिवीसमाश्रिते, ते णं मंते ! जीवा किं पाणातिवाए उवक्खाइज्जंति, मुसावाए | स्था०८ ठा०1"पुढवीपइट्ठिया तसाथावरा पाणा।" भ०१ श०६ उ०। अदिण्णादाणे०जाव मिच्छादसणसल्ले उवक्खाइजंति? गोयमा! | पुढवीपुप्फफलाहार त्रि०(पृथिवीपुष्पफलाऽऽहार) पृथिवी पुष्पफलानि पाणाइवाए वि उवक्खाइजंति० जाव मिच्छादसणसल्ले वि / चकल्पद्रुमाणामाहारो येषां ते तथा। युगलिकमनुष्येषु, तं०। उवक्खाइज्जंति, जेसिं पिय णं जीवाणं ते जीवा एवमाहिअंति, | पुढवीपुरी स्त्री०(पृथिवीपुरी) अग्रहितराजराजधान्याम, ती० 20 कल्प। तेसिं पिय णं जीवाणं णो विण्णाए णाणत्ते। पुढवीफास पुं०(पृथिवीस्पर्श) पृथिव्याः शीतोष्णररूपायास्तीव्रवेदनो(पाणाइवाए उवक्खाइजंतीत्यादि) प्राणातिपाते, स्थिता इति शेषः / त्पादकः स्पर्शः संपर्कः। नरकपृथिवीसंपर्के, सूत्र०१ श्रु०४ अ० 1 उ०। प्राणातिपातवृतय इत्यर्थः / उपाख्यायन्ते अभिधीयन्ते, यचेह वचनाऽऽ- पुढवीभूसण न०(पृथिवीभूषण) भूभूषणे, "पृथिवीभूषणं नाम, नगर द्यभावेऽपि पृथिवीकायिकानां मृषावादाऽऽदिभिरपाख्यानं तन्मृषावादा- गतदूषणम्।' आ०क० 5 अ०। ऽऽधविरतिमाश्रित्योच्यत इति / अथ हन्तव्याऽऽदि जीवानां का | पुढवीमय त्रि०(पृथिवीमय) पृथिव्या विकारः पृथिवीमयः। पृथिवीकायिके, वार्तेत्याह- (जेसिं पिणं इत्यादि) येषामपि जीवानामतिपाताऽऽदि- प्रश्न०१ आश्रद्वार। विषयभूतानां प्रस्तावात्पृथिवीकायिकानामेव संबन्धिनाऽतिपाताऽऽ- पुढवीवइ पुं०(पृथिवीपति) राजनि, "पंचमसरसंपन्ना, भवंति पुढवीवई। दिना। (ते जीव त्ति) तेऽतिपाताऽऽदिकारिणो जीवाः (एवमाहिज्जति | / सूरा संगहकत्तारो, अणेगगणणायगा' / / 1 / / स्था० 5 ठा० 1 उ०। त्ति) अतिपाताऽऽदिकारिण एत इत्याख्यायन्ते, तेषामपि जीवानामति- | पुढवीसंसिय त्रि०(पृथिवीसंश्रित) पृथिव्या हिते, प्रश्न०१आश्र० द्वार। पाताऽऽदिविषय भूतानां न केवल घातकानां (नो) नैव विज्ञातमवगत | पुढवीसत्थ न०(पृथिवीशरख) पृथिव्येव शरवं स्वकायाऽऽदेः पृथिव्या वा नानात्वं भेदो यदुत वयं बध्याऽऽदयः, एते तु बधकाऽऽदय इत्यमनस्क- शस्त्र हलकुद्दालाऽऽदि, तत्समारभते पृथिवीशस्त्रम्। पृथिवीहिंसासाधने, त्वातेषामिति / भ० 16 श०३ उ०। (पृथिवीकायिकानां स्थानानि / 'पुढवी सत्थं समारभमाणे विरूवरूवे पाणभूए हिंसइ।' आचा० 1 श्रु० 'ठाण' शब्दे चतुर्थभागे 1667 पृष्टे उक्तानि) "पुढवीकायं विहिंसंतो, १अ०२ उ०। हिंसई उ तपरिसए। तस्सेव विविहे पाणा, चक्खुसे य अचक्खुसे॥१॥" | पुढवीसिरी स्वी०(पृथिवीश्री) अजूदारिकापूर्वभवजीवे, स्था०। इन्द्रपुरे दश०६अ०। ''सुद्धपुढवी न निसिएजा, जाइत्ता जस्स उग्गहं / " दश० नगरे पृथिवीश्री नाम गणिकाऽभूत्सा च बहून राजकुमारवणिक्पुत्राऽऽदीन् 8 अ०। (पृथिवीकायिकस्य शरीसवगाहना कीदृग्दृढा कथं वा तस्यामा- मन्त्रचूर्णाऽऽदिभिर्वशीकृत्योदारान् भोगान् भुक्तवती षष्ट्यां च गत्वा क्रम्यमाणायां वेद्नति 'सरीरोगाहणा' वेदणा शब्दयोः वक्ष्यते) यथा वर्द्धमानगरे धनदेवसार्थवाहदुहिता अञ्जूरित्यभिधाना जाता / स्था० प्ररथाऽऽदिना कश्चित्सर्वधान्यानि मिनुयादेवमसद्भवप्रज्ञापनाङ्गीकरणा- __ 10 ठा०1 ('अंजू' शब्दे प्रथमभागे 50 पृष्ठ कथोक्ता) लोकः कुडवीकृत्य जघन्योत्कृष्टावगाहनान् पृथिवीकायिकान् जीवान् | पुढवीसिला रखी०(पृथिवीशिला) पृथिवीरूपायां शिलायाम्, भ०२ 10 यदि मिनाति ततः पृथिवीकायिका असंख्येयान् लोकान् पूरयन्तीत्या - १उ०। चाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयोद्देशकवृत्तौ स्थावरचतुर्णा | पुढवीसिलापट्टय पुं०(पृथिवीशिलापट्टक) पृथिवीशिलारूपः पट्टक त्वड्गुलासंख्येयभागप्रमितिरवगाहनोक्ताऽत एते पृथिवीकायिकाः कथं आसनविशेषः पृथिवीशिलापट्टकः। पृथिवीशिलामये आसनविशेषे, भ० पूरयन्तीति प्रश्ने? उत्तरम्-प्रस्थदृष्टान्ते सामान्योक्तावपि प्रत्याकाश- | 2201 उ०॥