SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ पुढवीकाइय 986 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय दि) सुगमम्। यावत्-(अनंतगुणसुक्किलाई पि आहारेंति) एवं गन्धरसस्पर्शविषयाण्यपि सूत्राणि भावनीयानि। जाई भंते ! अणंतगुणलुक्खाइं आहारेति ताई भंते ! किं पुट्ठाई आहारें ति, अपुट्ठाई आहारेंति? गोयमा ! पुट्ठाई आहारे ति, | नो अपुट्ठाई आहारेंति / ताइं भंते ! किं ओगाढाई आहारेंति, अणोगाढाइं? गोयमा ! ओगाढाई आहारैति, नो अणोगाढाई आहारैति। ताइं भंते ! किमणंतरोगाढाई आहारैति, परंपरोगाढाई आहारैति? गोयमा ! अणंतरोगाढाई आहारेंति,नो परंपरोगाढाई आहारैति। (जाइं भंते ! अणंतगुणलुक्खाइं इत्यादि) यानि भदन्त ! अनन्तगुणरूक्षाणि, उपलक्षणमेतत् एकगुणकालाऽऽदीन्यपि आहारयन्ति, तानि स्पृष्टानि आत्मप्रदेशस्पर्शविषयाण्याहारयन्ति, उतास्पृष्टानि? भगवानाह स्पृष्टानि, नो अस्पृष्टानि, तत्राऽऽत्मप्रदेशैः संस्पर्शनमात्मप्रदेशाऽवगाढक्षेत्राद् बहिरपि संभवति। ततः प्रश्नयति- (जाइं भंते ! इत्यादि) यानि भदन्त ! स्पृष्टान्याहारयन्ति तानि किमवगाढानि आत्मप्रदेशैः सह एकक्षेत्रावस्थायीनि, उत अनवगाढानि आत्मप्रदेशावगाढाऽवगाहनक्षेत्राद् बहिरवस्थितानि? भगवानाह-गौतम! अवगाढान्याहारयन्ति नाऽनवगाढानि / यानि भदन्त ! अवगाढान्याहारयन्ति, तानि किमनन्तरावगाढानि / किमुक्तं भवति?येष्वात्मप्रदेशेषु यान्यव्यवधानेनावगाढानि तैरात्मप्रदेशैस्तान्येवाहारयन्ति, उत परम्परावगाढानिएकद्वित्र्याद्यात्मप्रदेशव्यवहितानि? भगवानाह-गौतम ! अनन्तरावगाढानि, न परम्परावगाढानि। ताई मंते ! किं अणूई आहारेंति, बायराइं आहारैति? गोयमा ! अणूइं पि आहारेंति, बायराइं पि आहारैति। यानि भदन्त ! अनन्तरावगाढान्याहारयन्ति, तानि भदन्त ! अनन्तप्रादेशिकानि द्रव्याणि किमणूनि स्तोकान्य हारयन्ति, उत बादराणि प्रभूतप्रदेशोपचितानि? भगवानाह- अणून्यपि आहारयन्ति, बादराण्यपि आहारयन्ति, इहाणुत्वबादरत्वे तेषामेवाऽऽहारयोग्यानां स्कन्धानां प्रदेशस्तोकत्वबाहुल्यापेक्षया प्रज्ञापनामूलटीकाकारेणाऽपि व्याख्याते, इतोऽस्माभिरपि तथैवाभिहिते। ताई भंते ! किं उद्धं आहारति, अहे आहारैति, तिरियं आहारैति? गोयमा ! उद्धं पि आहारति, अहे वि आहारति, तिरियं पि आहारैति। * भदन्त ! यानि अणून्यपि आहारयन्ति तानि किमूर्द्धप्रदेश स्थितान्याहारयन्ति, अधस्तिर्यग्वा? इहोधिस्तिर्यक्त्वं यावति क्षेत्रे सूक्ष्मपृथिवीकायिकोऽवगाढस्तावत्येव क्षेत्रे तदपेक्षया परिभावनीयम्? भगवानाह- ऊर्द्धमप्याहारयन्ति ऊर्द्धप्रदेशावगाढान्यप्याहारयन्ति, एवमधोऽपि, तिर्यगपि। ताइं भंते ! किं आदिं आहारेंति, मज्झे आहारति, पञ्जवसाणे आहारेंति? गोयमा ! आदि पि आहारैति, मज्झे वि आहारेंति, पज्जवमाणे वि आहारैति। यानि भदन्त ! उर्द्धमप्याहारयन्ति, अधोऽप्याहारयन्ति, तिर्यगप्याहारयन्ति, तानि किमादावाहारयन्ति, मध्ये वाऽऽहारयन्ति, पर्यवसाने वा आहारयन्ति? अयमत्राभिप्रायः-सूक्ष्मपृथिवीकायिका हि अनन्तप्रादेशकानिद्रव्याण्यन्तर्मुहूर्त कालं यावदुपभोगोचितानि गृह्णन्ति ततः संशयःकिमुपभोगीचितस्य कालस्यान्तर्मुहूर्तप्रमाणस्याऽऽदौ प्रथमसमये आहारयन्ति, उतमध्यसमये, आहोस्वित्! पर्यवसाने पर्यवसानसमये? भगवानाह- गौतम! आदावपि, मध्येऽपि, पर्यवसानेऽपि आहारयन्ति। किमुक्तं भवति? उपभोगोचितकालस्यान्तर्मुहूर्सप्रमाणस्याऽऽदिमध्यावसानसमयेष्वाहारयन्ति इति। ताई भंते ! किं सविसए आहारेंति, अविसए आहारैति? गोयमा ! सविसए आहारेंति, नो अविसए आहारैति। यानि भदन्त ! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति तानि भदन्त ! किं स्वविषयाणि स्वोचिताऽऽहारयोग्यानि आहारयन्ति, उत अविषयाणि स्वोचिताऽऽहाराऽयोग्यानि आहारयन्ति? भगवानाहगौतम ! स्वोवषयाण्याहारयन्ति, नो अविषयाणि। ताई भंते ! किं आणुपुव्विं आहारेंति, अणाणुपुट्विं आहारैति? गोयमा ! आणुपुट्विं आहारेंति, नो अणाणुपुट्विं आहारैति / ताई भंते ! कति दिसं आहारेंति? गोयमा ! निव्वाधाएणं छद्दिसिं, वाघातं पडुच सिय तिदिसिं, सिय चउदिसिं, सिय पंचदिसिं, उस्सण्णकारणं पडुच वण्णतो कालनील जाव सुकिलाई, गंधओ सुन्भिगंधाई दुब्भिगंधाइं, रसतोजाव तित्तमहुराई, फासओ कक्खडमउय० जाव निद्धलुक्खाई तेसिं पोराणे वण्णगुणे०जावफासगुणे विपरिणामतित्ता परिपीलइत्ता परिससाडइत्ता परिविद्धंसइत्ता अन्ने अपुटवे वण्णगुणे गंधगुणे०जाव फासगुणे उप्पाएत्ता आतसरीरतोगाढे पोग्गले सव्वप्पणयाए आहारमाहारेति। यानि भदन्त ! स्वविषयाण्याहारयन्ति तानि भदन्त ! किमानुपूर्व्या आहारयन्ति, अनानुपूर्व्या आहारयन्ति? आनुपूर्वी नाम यथासन्नम्। (जी०) (आनुपूर्वीभेदाः 'आणुपुव्वी' शब्दे द्वितीयभागे 130 पृष्ठादारभ्य दर्शिताः) तद्विपरीता अनानुपूर्वी। भगवानाह- गौतम ! आनुपूा , सूत्रे द्वितीया तृतीयार्थे वेदितव्या, प्राकृतत्वात्, यथा आचाराङ्गे- "अगणिं पुट्ठा" इत्यत्र आहारयन्ति, नो अनानुपूा ऊर्द्धमधस्तिर्यग्या यथासन्नं नातिक्रम्याऽऽहारयन्तीति भावः / यानि भदन्त ! आनुपूर्त्या आहारयन्ति तानि भदन्त ! (किं तिदिसिं ति) तिम्रो दिशः समाहृतास्त्रिदिक् तस्मिन् व्यवस्थितानि आहारयन्ति, चतुर्दिशि पञ्चदिशि षट् दिशि वा / इहलोकनिष्कुटपर्यन्ते जघन्यपदेऽपि त्रिदिग्व्यवस्थितमेव प्राप्यते, तद्विदिग्व्यवस्थितमेकदिक्व्यवस्थितं या अतस्त्रिदिश आरभ्य प्रश्नः कृतः? भगवानाह- गौतम ! (निव्वाघाएणं छद्दिसिं इत्यादि) व्याघातो नामअलोकाऽऽकाशेन प्रतिस्खलनं व्याघातस्याऽभावो निर्व्याघात, शब्दप्रथादा (प्रवादा) वव्ययं पूर्वपदार्थे नित्यमव्ययीभाव इत्यव्ययीभावः, तेन तृतीयाया इति विकल्पेनाम्भावविधानात्पक्षेऽत्रामूभावः नियमादेवश्यतया षड्दिशिव्यवस्थितानि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy