________________ पुढवीकाइय 685 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय अज्ञानित्वं मिथ्यादृष्टित्वात्, तदपि चाज्ञानित्वं मत्यऽज्ञानश्रुताज्ञानापेक्षया / तथा चाऽऽह- (नियमा दुअण्णाणीत्यादि) पाठसिद्ध, नवरं तदपि मत्यज्ञानं श्रुताज्ञानं च शेषजीवबादराऽऽदिराश्यपेक्षयाऽत्यन्तमल्पीयः प्रतिपत्तव्यम्।यत उक्तम्"सर्वनिकृष्टो जीव-स्य दृष्ट उपयोग एष वीरेण। सूक्ष्मनिगोदापर्या-सानां स च भवति विज्ञेयः / / 1 / / तस्मात् प्रभृति ज्ञानविवृ-द्धिदृष्टा जिनेन जीवानाम्। लब्धिनिमित्तैः करणैः, कायेन्द्रियवाङ्मनोदृग्भिः / / 2 / / " योगद्वारमाहतेणं भंते ! जीवा किं मणजोगी वइजोगी कायजोगी? गोयमा ! नो मणजोगी, नो वइजोगी, कायजोगी। पाठसिद्धम् / गतं योगद्वारम्। अधुनोपयोगद्वारम्ते णं भंते ! जीवा किं सागारोवउत्ता, अणागारोवउत्ता? गोयमा ! सागारोवउत्ता वि, अणागारोवउत्ता वि। तत्रोपयोगो द्विविधः-साकारोऽनाकारश्च / तत्राऽऽकारः प्रतिवस्तु प्रतिनियतो ग्रहणपरिणामः, "आकारोउ विसेसो'' इति वचनात्। सह आकारो यस्य येन वा स साकारो ज्ञानपशकमज्ञानत्रिकम, यथोक्ताऽऽकारविकलोऽनाकरः, स चक्षुर्दर्शनाऽऽदिको दर्शनचतुष्टयाऽऽत्मकः / उक्तं च- "ज्ञानाज्ञाने पञ्च, त्रिविकल्प सोऽष्टधातु साकारः / चक्षुरऽचक्षुरवधिकंवलदृग्विषयस्त्वऽनाकारः / / 1 // तत्र क एषामुपयोग इति जिज्ञासुः पृच्छति-(ते ण भंते ! इत्यादि) निगदसिद्ध, नवरं साकारोपयोगोपयुक्ता मत्यज्ञान श्रुताज्ञानोपयोगापेक्षया अनाकारोपयोगोपयुक्तो असंख्यातप्रदेशाऽऽत्मका अचक्षुर्दर्शनोपयोगापेक्षया इति। साम्प्रतमाहारद्वारमाहते णं भंते ! जीवा किमाहारमाहारेंति ? गोयमा ! दव्वओ अणंतपदेसियाई दवाइं, खेत्ततो असंखेजपदेसोगाढाइं, कालओ अण्णयरसमयद्वितीयाई, भावओ वण्णमंताई गंधमंताई रसमंताई फासमंताई। सूक्ष्मपृथिवीकायिकाः, णमिति वाक्यालंकारे। (भंते ! जीवा किमाहारेंति) भदन्त ! ते जीवाः किमाहारमाहारयन्ति? भगवानाहगौतम! द्रव्यतो द्रव्यस्वरूपपर्यालोचनायाम अनन्तप्रादेशिकानिद्रव्याणि अन्यथा ग्रहणासंभवात्, न हि संख्याप्रदेशाऽऽत्मका असख्यातप्रदेशाऽऽत्मका वा स्कन्धा जीवस्य ग्रहणप्रायोग्या भवन्ति, क्षेत्रतोऽसंख्येयप्रदेशावगाढानि, कालतोऽन्यतरस्थितिकानि जघन्यस्थितिकानि, मध्यमस्थितिकानि उत्कृष्टस्थितिकानि चेति भावार्थः / स्थितिरिहाऽऽहारयोग्यस्कन्धपरिणामत्वे भावस्थानं प्रत्येतव्यमाह मूलटीकाकार:कालतोऽन्यतरस्थितीनि तद्भावावस्थानेन जघन्याऽऽदिरूपां स्थितिम- | धिकृत्येति भावतो वर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति, प्रतिपरमाण्वेकेकवर्णगन्धरसद्विस्पर्शभावात् / जी०१ प्रति०। भ० जाइं भावओ वन्नमंताई आहारेंति ताई किं एगवन्नाई आहारेंति, दुवन्नाई आहारेंति, तउवण्णाई आहारेंति, चउवण्णाई आहारेंति पंचवण्णाइं आहारेंति? गोयमा ! ठाणमग्गाणं पडुच्च तेगवण्णाई पि दुवण्णाई पि तिवण्णाई पि चउवण्णाई पि पंचवण्णाई पि आहारेंति, विहाणमग्गणं पडुच्च कालाई पि आहारेंति० जाव सुक्किलाई पि आहारेंति / जाई वण्णओ कालाई पि आहारेति ताई किं एगगुणकालाई पि आहारेंति० जाव अणंतगुणकालाई आहारेंति? गोयमा ! एगगुणकालाई पि आहारेंति० जाव अणंतगुणकालाई पि आहारेंति, एवं० जाव सुकिलाई / जाई भावतो गंधमंताई आहारेति ताई किं एगगंधाई आहारेंति दुगंधाइं आहारेंति? गोयमा ! ठाणमग्गणं पडुच्च एगगंधाई पि आहारेंति दुगंधाइं पि आहारेंति, विहाणमग्गणं पडुच सुडिभगंधाई पि आहारेंति दुभिगंधाई आहारेति / जाई गंधओ सुन्भिगंधाई आहारेंति ताई किं एगगुणसुटिभगंधाई आहारेंति० जाव अणंतगुणसुडिभगंधाइं आहारेंति? गोयमा ! एगगुणसुब्भिगंधाइं पि आहारेंति०जाव अणंतगुणसुडिभंगंधाई पि आहारेंति, एवं दुब्भिगंधाई पि रसा जहा वण्णा / जाइं भावतो फासमंताई आहारेति ताई किं एगफासाइं आहारैतिजाव अट्ठफासाई आहारेंति? गोयमा ! ठाणमग्गणं पडुच नो एगफासाइं आहारेंति नो दोफासाइं आहारेंति नो तिफासाइं आहारेंति, चउफासाई आहारेंति, पंचफासाइं पि०जाव अट्ठफासाई पि आहारेंति, विहाणमग्गणं पडुच कक्खडाई पि आहारैतिजाव लुक्खाई पि आहारेंति / जाइं फासतो कक्खडाई पि आहारेति ताई किं एगगुणकक्खडाई पि आहारैतिजाव अणंतगुण-कक्खडाई आहारेंति? गोयमा ! एगगुणकक्खडाई पि आहारैति० जाव अणंतगुणकक्खडाइं पि आहारेंति, एवं०जाव लुक्खा नेयव्वा। प्रश्रसूत्रं सुगमम् / भगवानाह- (गोयमा ! ठाणमग्गणं पञ्च त्ति) तिष्ठन्ति विशेषा अस्मिन्निति स्थानं सामान्यम्एकवर्ण द्विवर्ण त्रिवर्णमित्यादिरूप तस्य मार्गणमन्वेषणं तत् प्रतीत्य, सामान्यचिन्तामाश्रित्येति भावार्थः / एकवर्णान्यपि द्विवर्णान्यपीत्यादि सुगम, नवरं तेषामनन्तप्रदेशिकाना स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि व्यवहारनयमतापेक्षया. निश्चय नयमतापेक्षया त्वनन्तप्रादेशिकः स्कन्धोऽल्पीयानपि पञ्चवर्ण एव प्रतिपत्तव्यः / (विहाणमग्गण पडु चेत्यादि) विविक्तमितरव्यवच्छिन्नं, धानं पोषणं स्वरूपस्य यत्तत् प्रतीत्य सामान्यचिन्तामाश्रित्य विधानं विशेषकृष्णो नील इत्यादि प्रतिनियतो वर्णविशेष इति यावत, तस्य मार्गणं तत् प्रतीत्य कालवर्णान्यप्याहारयन्तीत्यादि सुगम, नवरमेतदपि व्यवहारतः प्रतिपत्तव्यम्, निश्चयतः पुनरवश्यं तानिपञ्चवर्णान्येव। (जाइंवणतो कालवण्णाइंइत्या