SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ पुढवीकाइय 682 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय कलमेत्तं पुण जायइ, वणवज्जाणं असंखेहिं / / 60 / / निमित्त नेम प्रदर्शनमित्यर्थः / वणस्सइकायमेत्तं वज्जित्ता सेसो गहियकायाणं असंखेज्जाणं जीवसरीराणं समुदयसमितिसमागमेण कलमेत्त लब्भति। इमं वणस्सतिकाए सरीरप्पमाणंएगस्स अणेगा चेव, कलाउ हीणाहिगं पि तु तरूणं / जा ता अद्धामलगा, लहुगा दुगुणा ततो वुड्डी।।६१|| एगरस पत्तेयवणस्सतिकाइयस्स असंखेज्जाण वा कलधन्नप्पमाणमेत सरीर भवति, कलमेत्ताओ हीण अहियं वा विराहेंतस्स जाव अद्धामलगमेत्तं ताव चउलहुं, अओ परं दुगुणबुड्डीए जाव अट्टवीसाहिएं से चरिम अणंते चउगुरुगाऽऽदि नेयव्यं। कारणे विराहेज्जाबितियं पढमे वितिए, पंचमे अद्धाणकज्जमादीसु। गेलण्णादी तइए, चउत्थकाए य सेहादी॥६२|| बितियं अववादपद, पढमे ति पुढविकाए, वितिए वि आउक्काइए, पचमम्मि त्ति वणस्सतिकाइए, एएसु तिसुकाएसु अद्धाणकज्जिमादिया जे पेढवत्तिया कारणा ते इह दडव्वा / तइए ति तेउक्काए जे दीहगिलाणदिकारणा भणिया, चउत्थे ति बाउक्काइए जे सेहादिया कारणा भणिया ते इहं दट्टव्वा। नि० चू० 12 उ०। संप्रति विनेयजनानुग्रहाय शेषवक्तव्यतासंग्रहार्थ मिदं संग्रहणीगाथाद्वयमाहसरीरोगाहणसंघयणसंठाण कसाय हों तिसण्णाओ। लेसिदिय संघाए, सण्णी वेए य पज्जत्ती / / 1 / / दिट्ठी दंसण नाणे, जोगुवओगे तहा किमाहारे। उववाय ठिई समुघाए चयण गईरागई चेव / / 2 / / प्रथमतः सूक्ष्मपृथिवीकाथिकाना शरीराणि वक्तव्यानि, तदनन्तरमवगाहना, ततः संहननं, सहननानन्तरं संस्थानं, ततः कषायाः ततः कति भवन्ति संज्ञा इति वक्तव्यं, ततो लेश्याः, तदनन्तरमिन्द्रियाणि, ततः संघाताः, ततः किं संज्ञिनोऽसंज्ञिनो वा इति वक्तव्यम्, तदनन्तरं वेदो वक्तव्यः, ततः पर्याप्तयो यथा कति पर्याप्तयः सूक्ष्मपृथिवीकायिकानामित्यादि, पर्याप्तिग्रहणमुपलक्षणं, तेन तत्प्रतिपक्षभूता अपर्याप्तयोऽपि वक्तव्या इति द्रष्टव्यम्, तदनन्तरं दृष्टिवक्तव्या, ततो दर्शनं, तदनन्तरं ज्ञानं, ततो योगः, तत उपयोगः, तथा किमाहारमाहारयन्ति सूक्ष्मपृथिवीकायिका इत्यादि वक्तव्यं, तदनन्तरमुपपातः, ततः स्थितिः, ततः समुद्धातः समुद्धातमधिकृत्य मरणं वक्तव्यमित्यर्थः, तदनन्तरं च्यवनं, ततो गत्यागती इति सर्वसंख्यया त्रयोविंशतिौराणि। शरीरद्वारव्याख्यानार्थमाहतेसिंणं भंते ! जीवाणं कति सरीरया पण्णत्ता? गोयमा! तओ सरीरा पण्णत्ता। तं जहा-ओरालिए, तेयए, कम्मए। तेषां सूक्ष्मपृथिवीकायिकानां, णमिति वाक्यालंकारे, भदन्त ! परमकल्याणयोगिन् ! कति शरीराणि प्रज्ञप्तानि? (जी०) त्रीणि शरीराणि प्रज्ञप्तानि। इह शरीराणि पञ्च भवन्ति। तद्यथा-औदारिकम्, वैक्रियम्, आहारकम्, तैजसम् कार्मणं च। (जी०) एतेषां पञ्चाना शरीराणा मध्ये यानि त्रीणि शरीराणि सूक्ष्मपृथिवीकायिकानां तानि नामग्राहमुपदर्शयति-(जहा-ओरालियेत्यादि) वैक्रियाऽऽहारके तु तेषां न संभवः, स्वभावत एव तल्लब्धिशून्यत्वात् / जी०१ प्रति०। के महालए णं भंते ! पुढवीसरीरे पण्ण्णत्ते? गोयमा ! अणं ताणं सुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे, असंखेज्जाणं सुहमवाउसरीराणं जावइया सरीरा से एगे सुहुमतेउसरीरे असंखेजाणं सुहु-मतेउकाइयसरीराणं जावइया सरीरा से एगे सुहुमआउसरीरे, असंखजाणं सुहुमआउकाइयसरीराणं जावइया सरीरा से एगे सुहुमपुढवीसरीरे, असंखेजाणं सुहुमपुढवीकाइयाणं जावइया सरीरा से एगे बादरे वाउसरीरे असंखेज्जाणं बादरवाउकाइयाणं जावइया सरीरा से एगे बादरतेउसरीरे, असंखेज्जाणं, बादरतेउकाइयाणं जावइया सरीरासे एगे बादरआउसरीरे, असंखेज्जाणं बादरआउकाइयाणं जावइया सरीरा से एगे बादरपुढवीसरीरे, ए महालएणं गोयमा ! पुढवीसरीरे पण्णत्ते / भ० 16. श०३ उ०। अधुनाऽवगाहनाद्वारमाहतेसिणं भंते ! जीवाणं के महालिया सरीरोगाहणा पण्णत्ता? गोयमा ! जहनेणं अंगुलासंखेज्जतिभागं, उक्कोसेण वि अंगुलअसंखज्जेइभाग। सुगमम्, नवरं जघन्यपदोत्कृष्टपदयोस्तुल्यश्रुतावपि जघन्यपदादुत्कृष्ट पदमधिकमवसातव्यम् / जी०१ प्रति०। प्रकारान्तरेण पृथिवीकायिकावगाहनाप्रमाणमाहपुढवीकाइयस्सणं भंते ! के महालया सरीरोगाहणा पण्णता? गोयमा ! से जहाणामए रण्णो चाउरंतचक्कवट्टिस्स वण्णगपेसिया तरुणी बलवं जुगवं जुवा अप्पायंका वण्णओ० जाव निपुणसिप्पोवगया णवरं चम्मेठ्ठदुहणमुट्ठियसमाहयणिचियगत्तकाया न भण्णइ, सेसं तं चेव० जाव निपुणसिप्पोवगया तिक्खाए वइरामईए सण्हकरणीए तिक्खेणं वइरामएणं बट्टा वरएणं एग महपुढवीकाइयं जतुगोलासमाण गहाय पडिसाहरिय पडिसाहरिय पडिसंखिय पडिसंखिय जाव इणामेव त्ति कटु त्ति सत्तक्खुत्तो उ पीसेज्जा, तत्थ णं गोयमा! अत्थेगइया पुढवीकाइया आलद्धा अत्थेगइया णो आलद्धा अत्थेगइया संघट्टिया अत्थेगइया णो संघट्टिया अत्थेगइया परियाविता अत्थेगइया णो परियाविया अत्थेगइया उद्दविया अत्थेगइया णो उद्दविया अत्थेगइया पिट्ठा अत्थेगइया णो पिट्ठा। पुढवीकाइयस्सणं गोयमा ! ए महालिया सरीरोगाहणा पण्णत्ता।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy