________________ पुक्खरवरदीव 965 - अभिधानराजेन्द्रः - भाग 5 पुक्खरवरदीव (से के हुणमित्यादि) अथ केनार्थेन भदन्त ! एवमुच्यते पुष्करवरद्वीपः पुष्करवरद्वीप इति? भगवानाह- गौतम ! पुष्करवरद्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्रतत्र प्रदेशे बहवः पद्मवृक्षाः पद्यानि अतिविशालतया वृक्षा इव पद्मवृक्षाः पाखण्डाः, पद्मवनानि, खण्डवनयोर्विशेषः प्राग्वत्। (निच कुसुमिया इत्यादि) विशेषणजातं प्रग्वत्। तथा पूर्वार्द्ध उत्तरकुरुषु। शः पद्मवृक्षः पश्चिमाझे उत्तरकुरुषु यो महापद्मवृक्षस्तयोस्त्रपुष्करवरद्वीपे यथाक्रम पद्मपुण्डरीको देवौ महर्द्धिको यावत् पल्योपमस्थितिको यथाक्रम पूर्वापराधिपती परिवसतः। तथा चोक्तम्- "पउमेय महापउमे, रुकना उत्तरकुरुसु जंबुसमा / एएसु वसंति सुरा, पउमे तह पुंडरीए य ||1||" पत्रं च पुष्करमिति पुष्फरवरोपलक्षितो द्वीपः पुष्करवरद्वीपः / "से एएणं' इत्यादुपसंहारवाक्यम्। संप्रति चन्द्राऽऽदित्यपरिमाणमाहपुक्खरवरेणं भंते ! दीवे केवइया चंदा पभासेंसु वा, केवइया पभासंति वा, केवइया पभासिस्संति वा, एवं पुच्छा? "चोयालं चंदसयं, चउयालं चेव सूरियाण सयं / पुक्खरवरम्मि दीवे, चरंति एते पभासेंता ||1|| चत्तारि सहस्साइं, वत्तीसं होंति चेव णक्खत्ता। छच सयावावत्तरमहग्गहा वारस सहस्सा / / 2 / / छण्णउइ सयसहस्सा, चत्तालीसं भवे सहस्साई। चत्तारिसया पुक्खवरे, तारागणकोडिकोडीणं / / 3 / / " सोभंसु वा, सोभंतिवा, सोभिस्संति वा। (पुक्खरवरेत्यादि) पाठसिद्धं, नवरम् नक्षत्राऽऽदिपरिमाणमष्टाविंशेत्यादि संख्यानि नक्षत्राऽऽदीनि चतुश्चत्वारिंशेन शतेन गुणयित्वा स्वयं परिभावनीयम् / उक्तं चैवंरूपं परिमाणमन्यत्राऽपि। "चोयाल चंदसयं, चोयाल चेव सूरियाण सयं। पुक्खरवरम्भि दीव, चरंति एए पगासंति।।१।। चत्तारि सहस्साई. छत्तीसं चेव होंति नक्खत्ता। छचसया बावत्तर, महागहा वारस सहस्सा सा छन्नउइसयसहस्सा, चोयालस भवे सहस्साई। चत्तारि वा सयाई, तारागणकोडीकोडीणं / / 3 / / " इति। संप्रति मनुष्यक्षेत्रसीमाकारिमानुषोत्तर पर्वतवक्तव्यतामाहपुक्खरवरदीवस्स णं बहुमज्झदेसभाए एत्थ णं माणुसुत्तरनाम पव्वत्ते पण्णत्ते वट्टे वलयागारसंठाणसंठिते जेणेव पुक्खरवरं दीवं दुहा विभयमाणे विभयमाणे चिट्ठति अभिंतर पुक्खरवरद्धं च बाहिरपुक्खरवरद्धं च। (पुक्खरवरदीवस्स णमित्यादि) पुष्करवरस्य, णमिति वाक्यालंकारे द्वीपस्य बहुमध्यदेशभागे मानुषोत्तरनामा पर्वतः प्रज्ञप्तः स च वृत्तो वृत्तं च मध्यपूर्णमपि भवति, यथा-कौमुदी शशाङ्कमण्ट्रलं ततस्तदूपताव्यवच्छे दार्थमाह - बलयाऽऽकारसंस्थानसस्थितो यः पुष्करवर द्वीपं द्विधा सर्वासु दिक्षु विदिक्षु च विभजमानो विभजमानस्तिष्ठति, केनोल्लेखेन द्विधा विभजमानस्तिष्ठतीत्यत आह। तद्यथा-अभ्यन्तरपुष्करार्द्ध च, बाह्यपुष्कराद्ध च। चशब्दी समुच्चये / किमुक्तं भवति? मानुषोत्तरपर्वतादर्वाक् यत् पुष्करार्द्ध तत् अभ्यन्तरपुष्करार्द्ध तत् पुनस्तस्मान्मानुषोत्तरात् पर्वतात् परतः पुष्करार्द्ध तत् बाह्यषुष्करार्द्धमिति। अभिंतरपुक्खरद्धणं भंते ! केवतियं चक्कवालेणं केवतियं परिक्खेवेणं पण्णत्ता? गोयमा! अट्ठजोयणसहस्सा ति चक्कवालविक्खंभेणं कोडी वायालीसा तीस दोण्ह वि सया अगुणपण्णा पुक्खरमद्धपरिरओ उ, एवं से मणुस्सस्स णं खेत्तस्स। (अभितरपुक्खरद्धेणमित्यादि) प्रश्नसूत्रं सुगमम्। भगवानाह-गौतम ! अष्टौ योजनशतसहस्राणि चक्रवालविष्कम्भेण एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि त्रिंशत् सहस्राणि द्वे योजनशते एकोनपञ्चाशे कि चिद्विशेषाधिके परिक्षेपेण प्रज्ञप्तः / सेकेणद्वेणं भंते ! एवं वुच्चति-अभितरपुक्खरद्धे अभिंतरपुक्खरद्धे गोयमा ! अभिंतरपुक्खरद्धेणं माणु-सुत्तरेणं पव्वतेणं सव्वतो समंता संपरिक्खित्ते / से केणटेणं? गोयमा! अन्भिंतरपुक्खरं अदुत्तरं च णं० जाव णिच्चे। (से केणवणमित्यादि) अथ केनार्थेन भदन्त ! एवमुच्यते- अभ्यन्तरपुष्करार्द्धमभ्यन्तरपुष्करा मिति? भगवानाह- गौतम / अभ्यन्तरपुष्करार्द्धमानुपोत्तरेण पर्वर्तन सर्वतः समन्तात् संपरिक्षिप्तम् ? ततो मानुषोत्तरपर्वताभ्यन्तरे वर्तनादभ्यन्तरपुष्कराद्धम्। तथा चाऽऽह- (से एएणमित्यादि) गतम्। अभिंतरपुक्खरद्धेणं भंते ! केवतिया चंदा पभासेंसु वा, पभासंति वा, पभासिस्संति वा सा एवं पुच्छा० जाव तारागणकोडिकोडीओ? गोयमा! "वावत्तरं च चंदा, वावत्तरिमेव दिणयरा दित्ता! पुक्खरवरदीवड्डे, चरंति एते पभासें ता / / 1 / / तिण्णि सता छत्तीसा, छच्च सहस्सा महम्गहाणं तु! णक्खत्ताणं तु भवे, सोलाई दुवे सहस्साइं॥२॥ अडयालसयसहस्सा, बावीसं खलु भवे सहस्साइं। दो य सयपुक्खरद्धे, तारागणकोडिकोडीणं / / 3 / / " सो सुवा, सोभंति वा, सोभिस्संति वा। (अभितरपुक्खर ण भते! कइचंदा पभासिंसु इत्यादि) चन्द्राऽऽदिपरिमाणसूत्रं पाठसिद्ध, नवरं नक्षत्राऽऽदिपरिमाणमष्टाविंशत्यादीनि नक्षत्राणि द्वासप्तत्या गुणयित्वा परिभावनीयम्। उक्तं चैवंरूपं परिमाणमन्यत्राऽऽपि"वावतरि च चंदा, वावत्तरिमेव दिणयरा दित्ता। पुक्खरवरदीवड्डे, चरंति एएपगासंता॥१॥ तिण्णि सया छतीसा, छच सहस्सा महागहाणं तु।