________________ पुक्खरवरदीव 666 - अभिधानराजेन्द्रः - भाग 5 पुक्खरिणी नक्खत्ताणं तु भवे, सोलाणि दुवे सहस्राणि / / 2 / / अडयालसयसहस्सा, वावीस व तह सहस्साई। दो य सयपुक्खर, तारागणकोडिकोडीणं / / 3 / / इह सर्वत्र तारापरिमाणचिन्तायां कोटीकोट्य, कोट्य एव द्रष्टव्याः / तथा पूर्वसूरिव्याख्यातादपरै उच्छ्याइगुप्रमाणमनुमृत्य कोटी: कोटीरेय समर्थयन्ते। उक्तं च- "कोडाकोडीसत्तं तरं तु मन्नंति केइ थोवतया। अन्ने उस्सेहंगुलमाणं काऊण ताराण // 1 // ' इति / जी०३ प्रति० / सू०प्र० / स्था०। पुष्करार्द्धद्वीपे भरतक्षेत्रवत् कालः / स्था० 3 टा०१ उ०। "जम्बूदीवे पुक्खरवरदीवड्डपुरविच्छमद्धे पचच्छिमद्धेतओ तित्थामागहे. वरदामे, पभासे।" स्था०३ ठा०१ उ० पुष्करवरद्वीपार्द्धपश्चिमार्द्ध तिस्रोऽन्तनद्यः- ऊर्मिमालिनी, फेनमालिनी, गम्भीरमालिनी। स्था०३ ठा० 4 उ०। पुक्खरवरदीवड्डन०(पुष्करवरद्वीपार्द्ध) पुष्कराणि पद्मानितैर्वरः पुष्करवरः, स चासो द्वीपश्च पुष्करवरद्वीपस्तृतीयो द्वीपस्तस्यार्द्धः। मानुपोत्तरादचलादम्भिागवर्तिपुष्करचरद्वीपखण्डे, ध०२ अधिगद्वी०। स्था० / लानं० अनु०॥ सू०प्र० / आव० / पुक्खरवरदीवद्धपुरच्छिमद्धेणं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पण्णत्ता बहुसमतुल्ला० जाव भरहे चेव एरवए चेव० जाव दो कुराओ पण्णत्ताओ-देक्कुरा चेव, उत्तरकुरा चेव / तत्थ णं दो महतिमहालया महादुमा पण्णत्ता। तं जहा-कूडसामली चेव, पउमरुक्खे चेव / देवा गुरुले चेव, वेणुदेवे पउमे चेव० जाव छविहं पि कालं पचणुभवमाणा विहरंति / पुक्खरवरदीवद्धपचत्थिमद्धेणं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पण्णत्ता / तं जहा- तहेव णाणत्तं कूडसामली चेव, महापउमरुक्खे चेव, देवा गरुले चेव वेणुदेवे, पुंडरीए चेव / पुक्खवरदीवड्डे णं दो भरहाइं दो एरवयाइं० जाव दो मंदरा दो मंदरचूलिकाओ / पुक्खरवरस्स णं दीवस्स वेइया दो गाउयाई उड्ढं उच्चत्तेणं पण्णत्ता, सव्वेसिं पिणं दीवसमुदाणं वेइयाओ दो गाउयाइं उड्ढे उच्चत्तेणं पण्णत्ताओ। व्याख्या सुकरा। स्था० 2 ठा०३ उका पुक्खसंवट्टग पुं०(पुष्करसंवर्तक) स्वनामख्याते महामेधे, अनु०। (अस्य वक्तव्यता ‘परमाणु' शब्देऽस्मिन्नेव भागे 540 पृष्ठे गता) पुक्खरावत्त पुं०(पुष्करावर्त) जम्बूद्वीपप्रमाणे स्वनामख्याते महामेघे, नंगा विशे० पुक्खरिणी स्वी०(पुष्करिणी) पुष्कराणि विद्यन्ते यत्र सा पुष्करिणी, राधा जी०। वृत्ताऽऽकारायां वाप्याम्, जी०३ प्रति० 4 अधिका व्य०। प्रज्ञा नि०चूला पुष्करवति, ज्ञा०१ श्रु०१ अाकर्दमप्रचुरजले, स्था०४ ठा० 3 उ०। सूत्र०। जंग पुष्करिणीवर्णकःअथ पुष्करिणीसूत्रं यथा- "तत्थ णं वणसंडरस तत्थ तत्थ देसे तहिं तहिं बहुईओ खुड्डा खुड्डियाओ वावीओ पुक्खरिणीओ दीहियाओ / गुंजालियाओ सराओ सरपंतीओ सरसरपंतीओ विलपंतीओ अच्छाओ सण्हाओ रययामयकूलाओ समतीराओ वयरामयपासाओ तवणिजतलाओ सुवण्णसुध्भरययवालुयाओ वेरुलियमणिफालियपडलपचोअडाओ सुउया सुहोत्ताराओ णाणामणितित्थसुबद्धाओ चाउकोणाओ अणुपुटवसुजायवप्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुउप्पलकुमुयणलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तफुल्लकेसरोवचियाओ छप्पय परिभुजमाणकमलाओ अच्छविमलसलिलपुण्णाओ परिहत्थभमंतमच्छकच्छभयणेगसउणिमिथुणियविअरिया पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ताओं पत्तेयं पत्तेयं वणसंडपरिक्खित्ताओ अप्पेगइयाओ आसवोदगाओ अप्पेगइयाओ वारुणोदगाओ अप्पेगइयाओ घओदआओ अप्पेगइयाओ खोदोदगाओ अप्पेगइयाओ अमयरसरसोदगाओ अप्पेगइयाओ उदगरसण पण्णत्ताओ पासादीयाओ / / 4 / / अत्र व्याख्या- (तस्सेत्यादि) प्राग्वत्, बढ्यः क्षुद्राः अखातसरस्येता एव लध्व्यः क्षुलिका वाप्यश्चतुरस्राऽऽकाराः पुष्करिण्यो वृत्ताऽऽकाराः दीर्घिका सारण्यः ता एव वक्रा गुञ्जालिका बहूनि केवलानि पुष्पावकीर्णकानि सरांसि. सूत्रे स्वीत्यं प्राकृत्वात्, बहूनि सरांसि एकपड्व तथा व्यवस्थितानि सरः षक्तिः ता वृझ्या सरपक्तयः। तथा येषु सरस्सु पडक्त्या व्यवस्थितेषु एकस्मात्सरसोऽन्यत् तस्मादन्यत्रैव संचारकपाटकेनोदक संचरति, सासरःसरःपड्क्तिस्ता बयः सरः सरःपक्तयः विलानीव विलानि कूपास्तेषां पड्क्तयो बिलपक्तयः / एताश्च सर्वा अपि कथंभूता इत्याह-अच्छाः स्फटिकबद्धहिमनिर्मलप्रदेशाः, लक्ष्णाः लक्ष्णपुद्गलनिष्पादितबहिःप्रदेशाः रजतमयं रुप्यमयं कूलं यासा ताः, तथा समं न गर्ता सदावतो विषमं तीर तीरवत्ति जलापूरितं स्थानं यासां ता समतीराः, तथा वज़मयाः पाषाणाः यासा तास्तया, तथा तपनीय हेमविशेषस्तन्मयं तवं यासा तास्तथा। तथा (सुवण्णसुब्भरययवालुयाओ इति) सुवर्णं पीतहेम शुभं रूप्यविशेषः रजतं प्रतीतं तन्मयो वालुका यासु ताः सुवर्णशुभ्ररजतवालुकाः। तथा (वेशालयमणिफलि हपडलपचोयडाओ इति) वैडूर्यमणिमयानि स्फाटिकपटलमयानि स्फाटिकरत्नसंबन्धिपटलमधानि प्रत्यन्ततटानितटसमीपवर्त्य भ्युन्नतप्रदेशा यासा तास्तथा। तथा-सुखेनावतारो जलमध्ये प्रवेशनं यासु ताः स्ववतारास्तथा सुखेनोत्तारो जलाद बहिर्विनिर्गमनं यासुताः सुखोत्तराः / ततः पूर्वपदेन विशेषणसमासः। तथा नानामणिभिः सुबद्धानि तीर्थानि यासा तास्तथा। अथ बहुव्रीहावपि क्तान्तस्य परनिपातो भार्याऽऽदिदर्शनात, प्राकृतशैलीवशाद्वा / (चाउ-कोणाआ इति) चत्वारः कोणा यासांताः तथा दीर्घत्वं च "अतः समृद्ध्यादौ वा" |8/1/44 / इति सूत्रेण प्राकृतलक्षणवशात् / एतच विशेषणं वापीकूपांश्च प्रति द्रष्टव्यम्। तेषामेव चतुःकोणत्वसंभवात न शेषाणां आनुपूर्येण क्रमेण नीचैः नीरत्तरभावरूपेण सुष्ठ अतिशयेन यो जातो वप्रः केदारो जलस्थानं तत्र गम्भीरमलब्धस्ताघंशीतल जलं यासुता:- आनुपूर्व्यसुजातवप्रगम्भीरशीतलजलास्तथा / तथा संछन्नानि जलेनान्तरितानि पत्रविशमृणालानि यासुताः तथा। इह विशमृणालसाहचर्यात् पत्राणि पदिानीपत्राणि द्रष्टव्या