________________ पुंवेय 164 - अभिधानराजेन्द्रः - भाग 5 पुक्खरवरदीव पुंवेय पुं०(पुम्वेद) पुरुषवेदे, पुरुषस्य स्त्रियं प्रत्यभिलाषे, तद्विपाकवेद्य कर्मणि च / प्रज्ञा०२३ पद / यत्पुनः पुंसः श्लेष्मोदयादम्लाभिलाषावत् स्त्रियामभिलाषा भवति स पुंवेदः / बृ० 1 उ०२ प्रक०। पुंसंजलण पु०(पुंसंजलन) पुरुषवेदे संज्वलनसंज्ञेषु क्रोधाऽऽदिषु कषायेषु, पं० सं०३ द्वार। पुंसकोइलग पुं०(पुंस्कोकिलक) पुमांश्वासो कोकिलश्च पर पुष्टः पुस्कोकिलः / स्था० १०टा० / कोकिलपुरुषे, भ०१६ श०६ उ०) पुक्कल त्रि०(पुष्कल) विस्तीर्णे, बृ० 130 २प्रक० / अनार्यदेशविशेषे, भ०६ श०३३ उ०। पुक्कली स्त्री०(पुक्कली) पुक्कलाऽऽख्यानार्यदेशजदास्याम्, भ०६ श० 33 उ०॥ पुक्का स्त्री०(व्याहार) दुष्टे, (खोटो-बूमाट-गुजराती) 'पुक्काओ अलि अपोरुसालावा।" पाइ० ना० 280 गाथा। पुक्कार पुं०(पूत्कार) पूदितिशब्दकरणे, 'अप्पेगइया पुक्कारेति।" रा०। विशे०॥ पुक्ख र न०(पुष्कर) पये, आव०५ अ०। सूत्र० / पद्मवरे, अनु०॥ चर्मपुटके, जं०१ वक्ष० / रा०। आ०म०।अजयमेरुसमीपे पुष्करिणीरूपे तीर्थभदे, तच देवकृत गोशीर्षचन्दनमय्या देवाधिदेवप्रतिमायाः कृते संग्रामार्थ प्रस्थितस्य उदायनस्य ग्रीष्माऽऽर्तसैन्यत्राणार्थ प्रभावतीदेवताविकुर्वितजलाऽऽप्यायितमासीदिति / नि० चू० 10 उ०। पुक्खरकणिया स्त्री०(पुष्करकर्णिका) पद्मबीजकोशे कमल-मध्यभागे, स हि वृत्ता समोपरिभागा च / जं०१ वक्ष०। स्था० / औ०। पद्ममध्यगतायामुन्नतसमचित्रबिन्दुकिन्याम, प्रज्ञा०२ पद। "अहे पुक्खरकन्नियासंठाणसंठिया।" प्रज्ञा०२ पद। पुक्खरगय न०(पुष्करगत) मृदङ्ग मुरुजाऽऽदिभेदभिन्नवाद्यविशेष विषयकविज्ञाने कलाभेदे, जं०२ वक्ष० / सका पुक्खरदीव पुं०(पुष्करदीप) पुष्करद्वीपे जम्बूद्वीपाऽऽदिगणनया तृतीये, स्था० 3 टा० 4 उ०॥ पुक्खरद्ध न०(पुष्कराद्ध) पुष्करवरद्वीपार्द्ध , सू० प्र० 16 पाहु०। पुक्खरवरदीव न०(पुष्करवरदीप) पुष्करवरोपलक्षितो द्वीपः पुष्करवरद्वीपः / जम्बूद्वीपाऽऽदिगणनया तृतीये द्वीपे, जी०। संप्रति पुष्करवरद्वीपवक्तव्यतामाहकालोयं णं समुदं पुक्खरवरे णामं दीवे वट्टवलयागारसंठाणंसठिते सव्वतो समंता संपरि० तहेव० जाव समचक्कबालसंठाणसंठिते, नो विसमचक्कबालसंठाणसंठिते, पुक्खरवरेणं भंते ! दीवे केवतियं चक्कबालविक्खंभे णं केवतियं परिक्खेवे णं पण्णत्ते? गोयमा ! सोलस जोयणसहस्साइं चक्कबाल विक्खंभेण कोडी वा णउती खलु सयसहस्सा अउणाणउतिं भवे सहस्साइं अट्ठसया चउणवा परिरओ पुक्खरवरस्स से णं पउमवर एक्केण य वणसंडेणं दोण्ह वि वण्णओ। (कालोयं णं समुद्दमित्यादि) कालोद, णमितिवाक्यालङ्कारे, समुद्र पुष्करवरो नाम द्वीपो वृत्तो वलयाऽऽकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति, (पुक्खरवरे दीवे किं समचक्कवालसंठिए इत्यादि) प्राग्वत् / विष्कम्भाऽऽदिप्रतिपादनार्थमाह- (पुक्खरवरे ण भंते ! दीवे इत्यादि) प्रश्रसूत्रं सुगमम्। भगवानाह- गौतम ! पोडश योजनशतसहस्राणि चक्रबालविष्कम्भेण एका योजनकोटी द्विनवतिः शत सहस्राणि एकोननवतिः सहस्राणि अष्टौ शतानि चतुर्नवतानि परिक्षेपण प्रज्ञप्तः / (से णमित्यादि) स पुष्करबरद्वीप एकया पद्मवरवेदिकया अटयोजनोछ्यजगत्युपरिभाविन्येति गम्यते; एकेन वनखण्डेन सर्वतः समन्तात् सपरिक्षितः, द्वयोरपि वर्णकः पूर्ववत्। अधुना द्वारवक्तव्यतामाहपुक्खरवरस्स णं भंते ! कति दारा पण्णत्ता / तं जहा-विजये, वेजयंते, जयंते, अपराजिते / (पुक्खरवरदीवस्स णमित्यादि) पुष्करवरद्वीपस्य भदन्त ! कति द्वाराणि प्रज्ञप्तानि? / भगवानाह-गौतम ! चत्वारि द्वाराणि प्रज्ञप्तानि / तद्यथाविजयं, वैजयन्तं, जयन्तम्, अपराजितम्। कहि णं भंते ! पोक्खरवरस्स दीवस्स विजये णामं दारेपण्णत्ते? गोयमा ! पुक्खरदीवपुरच्छिमापंरेत पुक्खरोदं समुई पुरच्छिमद्धस्स पञ्चच्छिमेणं एत्थ णं पुक्खरवरदीवस्स विजये णामं दारे पण्णत्ते, तं चेव सव्वं, एवं चत्तारि वि दारा सीया सीयोदा णत्थि भाणियव्वा। (कहिण भंते इत्यादि) व भदन्त ! पुष्करवरद्वीपस्य विजय नाम द्वार प्रज्ञप्तम्? भगवानाह-गौतम ! पुष्करवरद्वीपपूर्वार्द्धपर्यन्ते पुष्करोदस्य समुद्रस्य पश्चिमदिशि अत्र पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं, तच्च जम्बूद्वीपविजयद्वारवदविशेषेण वक्तव्यं, नवरं राजधानी अन्यस्मिन् पुष्करवरद्वीपे वक्तव्या। एवं वेजयन्ताऽऽदिद्वारसूत्राण्यपि भावनीयानि, सर्वत्र च राजधानी अन्यस्मिन् पुष्करवरद्वीपे। जी० 3 प्रति० 4 अधि०। (पुष्करवरद्वाराणा परस्परमन्तरम् 'अंतर' शब्दे प्रथमभागे 73 पृष्ठे गतम्) संप्रति नामनिमित्तप्रतिपदनार्थमाहपदेसा दोण्हं विपुट्ठा जीवा दोसु वि भाणितव्वा / से केणद्वेणं भंते ! एवं वुचति पुक्खरवरं 2? गोयमा ! पुक्खरवरेणं देवे तत्थ तत्थ देसे देसे तर्हि तर्हि बहवे पउमरुक्खा पउमवणसंडा णिचं कुसुमिता जीवा चिटुंति, पउममहापउमरुक्खेसु तत्थ पउमपोंडरीया णाम दुवे देवा महिड्डिया०जाव पलिओवमट्ठितीया परिवसंति, से तेण?णं गोयमा ! एवं वुञ्चति पुक्खरवरदीवे०२ जाव णिचे।