________________ पुंडरीय 663 - अभिधानराजेन्द्रः - भाग 5 पुंविसेस रुक्षः, तथा संसारतीरभूतो मोक्षस्तदर्थी, तथा चर्यत इति चरणं पुष्करिणी, दृष्टुति क्रियाध्याहारः। किं चान्यत्-(पउम इत्यादि)। तन्मध्ये मूलगुणाः, नियत इति करणभ्- उत्तरगुणास्तेषां पारं तीरं पर्यन्तगमनं पावरपौण्डरीक गृहीत्वा समुत्तरतोऽवश्यं व्यापत्तिः प्राणाना भवेत्, कि तद्वत्तीति करणचरणपारविदिति / इतिशब्दः परिसमाप्ती. ब्रवीमीति तत्र कश्चिदुपायः स नास्ति? येनोपायेन गृहीतकमलः सन् तां पुष्करिणीतीर्थकरवचनादार्यः सुधर्मस्वामी जम्बूरवामिनमुद्दिश्य एवं भणति- मुल्लष्टायेदविपन्न इति। तदुलड्नोपायं दर्शयितुमाह- (विज्जा वेत्यादि) यथाऽह न स्वमनीषिकया ब्रवीमीति। विद्या या काचित् प्रज्ञप्त्यादिका देवता कर्म वा वाऽथवाअकाशगमनसाम्प्रतं समस्ताध्ययनोपात्तदृष्टान्तदाष्टान्तिक लब्धिर्वा कस्यचिद भवेत्तेनासावविपन्नो गृहीतपौण्डरीकः सन्नुलक्येत्ता पुष्करिणीम् एप च जिनैरुपायः समाख्यातः इति। सर्वोपसंहारार्थमाहयारतात्पर्यार्थ गाथाभिर्नियुक्तिकृद्दर्शयितुमाह - (सुद्धप्पे इत्यादि) शुद्धप्रयोगविद्यासिद्धा जिनस्यैव विज्ञानरूपा विद्या उवमा य पुंडरीए, तस्सेव य उवचएण निज्जुत्ती। नान्यस्य कस्यचिद्यथा विद्यया तीर्थकरदर्शितया भव्यजनपौण्डरीकाः अधिगारो पुण भणिओ, जिणोवदेसेण सिद्धि त्ति // 158|| सिद्धिमुपगच्छन्तीति / गतोऽनुगमः / साम्प्रतं नयास्ते च पूर्ववद्रष्टव्या सुरमणुयतिरियनिरओ-वंगे मणुया पहू चरित्तम्मि। इति। समाप्त पौण्डरीकाऽऽख्य द्वितीयश्रुतस्कन्धे प्रथमाध्ययनमिति। अवि य महाजणनेय-त्ति चक्कवट्टिम्मि अधिगारो।।१५।। सूत्र०२ श्रु०१अ०॥"प्रभुभणितपुण्डरीकाऽध्ययनवत्सरो हि यत्राऽभूत्। अवि य हु भारियकम्मा, नियमा उक्कस्स निरयठितिगामी। दशपूर्विपुण्डरीकः, स जयत्यष्टापदगिरीशः / / 1 // " ती०१७ कल्प। ते विहु जिणोवदेसेण, तेणेव भवेण सिज्झंति / / 160 / / शत्रुञ्जये, ती०१ कल्प। भ०। व्याने, स्था०२ ठा०३ उ० "देवश्रीजलमालकद्दमालं, बहुविहवल्लिगहणं च पुक्खरणिं / पुण्डरीकाऽऽख्यभूभृच्छिखरशेखरम्। अलङ्करिष्णुः प्रासाद, श्रीनाभेयः जंघाहि व बाहाहि व, नावाहि व तं दुरवगाहं / / 161 / / श्रियेऽस्तुसः / / 1 / / " ती०१ कल्प। आ० क०। आदिदेवगणधरे, ज्ञा०१ श्रु०५ अ०) सका क्षीरवरद्वीपाधिपतौ, जी० 3 प्रति० 4 अधि०। पउम उलंघेत्तुं, ओयरमाणस्स होइ वावत्ती। पुष्कलावर्तविजये पुण्डरीकिण्या नगर्या महापद्मदत्तो राजाऽभवत्, तस्य किं नत्थि से उवाओ, जेणुल्लंघेज अविवन्नो? // 162 / / पद्मावती राज्ञी बभूव, तस्याः कुक्षिसम्भूती पुण्डरीककण्डरीकनामानी विजा व देवकम्म, अहवा'आगासिया विउव्वणया। पुत्रो जाती, पितर्युपरते पुण्डरीको राजा जातः, कण्डरीको युवराज इति / पउमं उल्लंघेत्तुं, न एस इणमो जिणुक्खाओ / / 163 / / उत्त०। ज्ञा०। आव०। आ०क०। आ० म०। आ०चूला (तयोः 'कण्डरीक' सुद्धप्पओगविजा, सिद्धाउ जिणस्स जाणणा विज्जा। शब्दे तृतीयभागे 172 पृष्ठे वृत्तान्तमभाषिषम्) महाकुष्ठभेदे, प्रश्र०५ भवियजणपोंडरीया, उजाए सिद्धिगतिमुवेति // 164|| संव० द्वार। स्था०। (उवभा इत्यादि) इहोपमा दृष्टान्तः पौण्डरीकेण श्वेतशतपत्रेण, | पुंडरीयगुम्म न०(पुण्डरीकगुल्म) अष्टमदेवलोकविमाने, स०१८ सम०। कृतस्तस्येहाभ्यर्हितत्वात्, तस्यैव चोपचयेन सर्वावयवनिष्पत्ति- पुंडरीयणयण त्रि०(पुण्डरीकनयन) पुण्डरीक सितपद्यं तद्वन्नयने येषां विद्विशिष्टोपायनोद्धरणम, दान्तिकाधिकारस्तु पुनरत्र भणितः अभि- ते। कमलाक्षे, पुं०। प्रश्न०४ आश्र० द्वार।। हितश्चकवयदिव्यस्य जिनोपदेशेन सिद्धिरिति तस्यैव पूज्यमान- पुंडरीयणाय न०(पुण्डरीकज्ञात) पुष्कलावतीविजयमध्यगपुण्डरीकित्वादिति / पूज्यत्वमेव दर्शयितुमाह- (सुरमणुए इत्यादि) सुराऽऽदिषु ___णीनगरीराजपुण्डरीकवक्तव्यताप्रतिबद्धे एकोनविंशे ज्ञाताध्ययने, ज्ञा० चतुर्गतिकेषु जन्तुषु मध्ये मनुजाश्चरित्रस्य सर्वसंवररूपस्य प्रभवः-शक्ता १श्रु०१ अ०। ('कंडरीक' शब्दे तृतीयभागे 172 पृष्ठे कथोक्ता) वर्तन्ते, न शेषाः सुराऽऽदयः, तेष्वपि मनुजेषु महाजननेतारश्चक्रवादयो पुंडरीयदह पुं०(पुण्डरीकहद) जम्बूद्वीपे महाहदविशेषे, स्था०६ ठा०। वर्तन्ते, तेषु प्रबोधितेषु प्रधानानुगामित्वात् इतरजनः सुप्रतिबोध एव "पुंडरीयदहे दय जोयणसयाई आयामेणं पण्णत्ते / " पुण्डरीकहदो भवतीत्यतोत्र चक्रवर्त्यादिना पौण्ड रीककल्पेनाधिकार इति। पुनरप्य- लक्ष्मीदेवीनिवासः शिखरी वर्षधरोपरिवर्तीति / स० 1000 सम०। न्यथा मनुजप्राधान्य दर्शयितुमाह- (अवि य हु इत्यादि) गुरुकर्माणो स्था० "दो पुंडरीयद्दहा दो पुंडरीयदृहवासिणीओ लच्छीओ देवीओ।" ऽपि मनुजा आसंकलितनरकाऽऽयुषोऽपि नरकगमनयोग्या अपि स्था०२ ठा०३ उ०। तेऽप्येवभूतात् जिनोपदेशात्तेनैव भवेन समस्तकर्मक्षयात् सिद्धिगामिनो | पुंडरीया स्त्री०(पुण्डरीका) उत्तररुचकवास्तव्यायामुत्तरदिक्कुमार्याम्, जं० भवन्तीति। तदेवं दृष्टान्तदान्तिकयोस्तात्पर्यार्थ प्रदर्श्य दृष्टान्तभूत ५वक्ष०ा आ०म०। पौण्डरीकाऽधारायाः पुष्करिण्या दुरवगाहित्वं सूत्राऽऽलापकोपात्तं | पुंडे (देशी) व्रजेत्यर्थे , देना० 6 वर्ग 52 गाथा। नियुक्तिकृद्दर्शयितुमाह- (जलमालेत्यादि) जलमालामत्यर्थप्रचुरजला, पुढो (देशी) गर्ते, देवना०६ वर्ग 52 गाथा। तथा कर्दममालाम् अप्रतिष्ठिततलतया प्रभूततरपङ्का, तथा बहुविध- | पुंपुअ (देशी) संगमे, देवना०६ वर्ग 52 गाथा। वल्लिगहनां च पुष्करिणी जड्याभ्यां वा बाहुभ्यां वा नावा वा दुस्तरा विसेस पु०(विशेष) पुरुषविशेषे, द्वा०।