SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ पुंडरीय 148 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय प्यते. तथा राह निमित्तेनउपादानकारणेन सहकारिकारणेन वा वर्तत इति सनिमित्तम्सकारणं दृष्टान्तार्थ भूयो भूयोऽपरैर्हेतुदृष्टा-न्तैरुप-- दर्शयामि सोऽहं साम्प्रतमेव ब्रवीमि श्रृणुत यूयमिति // 7 // तदधुना भगवान् पूर्वोक्तस्य दृष्टान्तस्य यथास्वंदा - न्तिक दर्शयितुमाहलोयं च खलु मए अप्पाहटु समणाउसो ! पुक्खरिणी बुझ्या, कम्मं च खलु मए अप्पाहटु समणाउसो ! से उदए बुइए, कामभोगे य खलु मए अप्पाहटु समणाउसो! से सेए बुइए जणजाणवयं च खलु भए अप्पाहटु समणाउसो ! ते बहवे पउमवरपोंडरीए बुइए, रायाणं च खलु मए अप्पाहटु समणाउसो ! से एगे महं पउमवरपोंडरीए बुइए, अन्नउत्थिया य खलु मए अप्पाहटु समणउसो ! ते चत्तारिपुरिसजाया बुइया, धमं च खलु मए अप्पाहटु समणाउसो ! से भिक्खू बुइए, धम्मतित्थं च खलु मए अप्पाहटु समणाउसो ! से तीरे बुइए, धम्मकहं च खलु मए अप्पाहटु समणाउसो ! से सद्दे बुइए, निव्वाणं च खलु मए अप्पाहटु समणाउसो ! से उप्पाए बुइए, एवमेयं च खलु मए अप्पाहट्ट समणाउसो ! से एवमेयं बुइयं / / (सूत्रम् ) लोकमिति मनुष्यक्षेत्रम् / चशब्द उत्तरापेक्षया समुचयार्थः, खलुरिति वाक्यालङ्कारे, मयेत्यात्मनिर्देशः, योऽयं लोको मनुष्याऽऽधारस्तमात्मन्याहृत्य व्यवस्थाप्य अपाहृत्य वा हे आयुष्मन् ! श्रमण आत्मना वा मयाऽऽहृत्य न परोपदेश तःसा पुष्करिणी पद्माऽऽधारभूतोक्ता, तथा कर्म चाष्टप्रकारं यद्वलेन पुरुषपौण्डरीकाणि भवन्ति / तदेवंभूतं कर्म मयाऽऽत्मन्याहृत्य आत्मना वा आहृत्य अपाहृत्य था। एतदुक्तं भवतिहे श्रमण आयुष्मन् ! सर्वावस्थानां निमित्तभूतं कर्माऽऽश्रित्य तदुदक दृष्टान्तत्वेनोपन्यस्तं कर्म चात्र दार्टान्तिकं भविष्यति, तत्रेच्छामदनकामाः शब्दाऽऽदयो विषयास्ते एव भुज्यन्त इति भोगाः / यदि वा-कामा इच्छारूपा मदनकामास्तु भोगास्तान् मयाऽऽत्मन्याहृत्य सेयः कर्दमोऽपिहितः, यथा महति पङ्के निमग्नो दुःखेनाऽऽत्मानमुद्धरत्येवं विषयेष्वप्यासक्तो नाऽऽत्मानमुद्धर्तुमलमित्येतत्कर्दमविषययोः साम्यमिति / तथा जनं सामान्येन लोक, तथा जनपदे भवा जानपदा विशिष्टाऽऽर्यदेशोल्पन्ना गृह्यन्ते, ते चार्द्धषड्रिंशतिजनपदोद्भवा इति / तांश्च समाश्रित्य मया दार्शन्तिकत्वेनाङ्गीकृत्य तानि बहूनि पद्मवरपौण्डरीकाणि दृष्टान्तत्वेनाभिहितानि, तथा राजानमात्मन्याहृत्य तदेकं पद्मवरपोण्डरीक दृष्टान्तत्वेनाऽभिहितम्, तथाऽन्यतीर्थिकान समाश्रित्य ते चत्वारः पुरुषजाता अभिहिताः, तेषां राजपौण्डरीकोद्धरणे सामर्थ्यवैकल्यात्। तथा धर्म च खलु चाऽऽत्मन्याहृत्य श्रमणाऽऽयुष्मन ! स भिक्षुःरुक्षवृत्तिराभहितस्तस्यैव चक्रवर्त्यादिराजपद्मवरपौण्डरीकोद्धरणे सामर्थ्यसद्भावाद्धर्मतीर्थ च खल्वाश्रित्य मया तत्तीरमुक्तम्। तथा सद्धर्मदेशना | चाऽऽश्रित्य मया स भिक्षुसम्बन्धी शब्दोऽभिहितः, तथा निर्वाण मोक्षपदमशेषकर्मक्षयरूपमीषत-प्रागभाराऽऽख्य भूभागोपर्यवस्थिनक्षेत्रखण्ड वाऽऽत्मन्याहृत्य स पावरपौण्डरीकस्योत्पातोऽभिहित इति / सांप्रत समस्तोपसंहारार्थमाह-एवं पूर्वोक्तप्रकारेण एतल्लोकाऽऽदिक च खल्वात्मन्याहृत्याऽऽश्रित्य मया श्रमणाऽऽयुष्मन् ! (स) एतत्पुष्करिण्टादिक दृष्टान्तत्वेन किञ्चित्साधयदिवमेतदुक्तमिति। तदेवं सामान्येन दृष्टान्तदान्तिकर्याोजनां कृत्वाऽधुना विशेषेण प्रधानभूतराजदार्शन्तिकं तदुद्धग्णार्थ वात्सर्वप्रयासस्थति दर्शयितुमाह - इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगतिया मणुस्सा भवंति अणुपुव्वेणं लोग उववन्ना / तं जहा-आरिया वेगे अणारिया वेगे उच्चागोत्ता वेगे णीयागोया वेगे कायमंता वेगे रहस्समंता वेगे सुवन्ना वेगे दुव्वन्ना वेगे सुरूवा वेगे दुरूवा वेगे। तेसिं चणं मणुयाणं एगे राया भवइ, महयाहिमवंतमलय-मंदरमहिंदसारे अचंतविसुद्धरायकु लवंसप्पसूते निरंतररायलक्खणविराइयंगमंगे बहुजणबहुमाणपूइए सटवगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउपिउसुजाए दयप्पिए सीमंकरे सीमंधरे खेमंकरे खेमंधरे माणुस्सिदे जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिसआसीविसे पुरिसवरर्पोडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते वित्थिन्नविउलभवणसयणासणजाणवाहणाइण्णे बहुधणबाहुजातरूवरतए आओगपओगसंपउत्ते विच्छडियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूते पडिपुण्णकोसकोट्ठागाराउहागारे बलवं दुब्बलपचामित्त ओहयकंटयं निहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू निजियसत्तू पराइयसत्तू ववगयदुभिक्खमारिभयविप्पमुक्कं रायवन्नओजहा "उववाइए" *०जाव पसंतडिंबडमरं रज्जं पसाहेमाणे विहरति। तस्स णं रन्नो परिसा भवइ, उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागा इक्खागापुत्ता नाया नायपुत्ता कोरव्वा कोरव्वपुत्ता भट्टा भट्टापुत्ता माहणा माहणपुत्ता लेच्छइलेच्छइपुत्ता पसत्थारो पसत्थपुत्ता सेणावई सेणावइपुत्ता / तेसिं च णं एगतीए सड्डी भवइ / कामं तं समणा वा माहणा वा संपहारिंसु गमणाए, तत्थ अन्नतरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सामो, से एवमायाणह भयंतारो जहा मए एस धम्मे सुयक्खाए सुपन्नत्ते भवइ / / (इह खलु इत्यादि) इहास्मिन्मनुष्यलो के , खलुक्यालंकारे, इहास्मिन् लो के प्राच्या प्रतीच्या दक्षिणायाम - दीच्यामन्यतरस्यां वा दिशि सन्ति विद्यन्ते एक के चन तथाविधा मनुष्या आनुपूर्येणे म लोकमाश्रित्योत्पन्ना भवन्ति / ताने
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy