________________ पुंछण 643 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय जे भिक्खू उच्चारपासवणं परिट्ठवेत्ता णो पुंछइ, ण पुच्छंतं वा साइज्जइ। नि०चू०४० करणे ल्युट / रजोहरणे, प्रोञ्छनशब्देन तु रजोहरणमुच्यते। आह च चूर्णिकृत-''पापग्गहणे ण पापभंडयं पुंछणं रयहरणं ति वुच्चइ।'' बृ०१उ०३प्रका पुंछणी स्त्री०(प्रोञ्छनी) निविडतराच्छाऽऽदनहेतुश्लक्ष्णतरतृण- विशेषे, "ओहाडणी हारग्गहणं सहतुज्जलकं तु पुंछनी।" इति। रा० / जी०। पुंछिअत्रि०(पोञ्छित) "उम्मुटुंछिअफुसि।' पाइ०मा० 188 गाथा। पुंज पुं०(पुज) सशिखरे राशौ, विपा० १श्रु०६अ०। प्रज्ञा पुञ्जवत्पुञ्जः / स्कन्धे, अनु०॥ पुंजपव्वय पु०(पुजपर्वत) वीरप्रतिमाप्रधाने स्वनामख्याते पर्वते, ती०४३ कल्प। पुंजाय जि०(पुज) समुदाये, "पुंजायं पिंडलइयं / " पाइ०ना० 208 गाथा। पुंजीकड त्रि०(पुजीकृत) अपुजाः पुजाः कृता इति (व्युत्पत्तिः) वृत्ताऽऽकारधान्योत्कररूपतामापादिते, बृ०२उ०। पिण्डीकृते, विशे। पुंड पुं०(पुण्ड्र) पुडिरक / इक्षुमेदे, माधवीलतायाम्, चित्रके, तिलकवृक्षे, क्षुद्रप्लक्षे, दैत्यभेदे च। वाचा दशा स्वनामख्याते विन्ध्यागिरिपाददेशे, ''भारहे वासे विंझगिरिपायमूले पुंडेसुजणवएसु सत्तदुवारे सुमइस्स रण्णो भट्टाए भारियाए कुच्छिसि पुत्तत्ताए उववण्णे।" भ०१५श०। स्था०। धवले, ज्ञा०१श्रु०१७अ० आ०म०। पुंडइअ (देशी) पिण्डीकृतार्थे देवना०६वर्ग 54 गाथा। पुंडरीअ न०(पुण्डरीक) व्याने, “इल्ली पुल्ली वग्यो, सठूलो पुंडीरओ य'' पाइ०ना० 44 गाथा / कमले च / 'अंबुरुहं सयवत्तं, सरोरुह पुंडरीअमरविंद / राईवंतामरसं, महुप्पयं पंकयं नलिणं / / 1 / / '' पाइना० 11 गाथा। पुंडरीगन०(पुण्डरीक) श्वेतपद्ये, जं०१वक्ष०ा ज्ञा०। श्वेतशतपत्रे, सूत्र० २श्रु० १अ०रा०! कमले, संथा० औ०। आ०म० / स०। कल्प०। आचा पुण्डरीकनिक्षेपःणामं ठवणा दविए, खेत्ते काले य गणण संठाणे। भावे य अट्ठमे खलु, णिक्खेवो पुंडरीयस्स // 144|| (णामं ठवणेत्यादि) पौण्डरीकस्य नामस्थापनाद्रव्यक्षेत्रकालगणनासंस्थानभावाऽऽत्मकोऽष्टधा निक्षेपः / तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपौण्डरीकमभि धित्सुराहजो जीवो भविओ खलु, उववञ्जिउकामों पुंडरीयम्मि। सो दव्वपुंडरीओ, भावम्मि वि जाणओ भणिओ।।१४।। (जो जीवो इत्यादि) यः कश्चित्प्राणधारणलक्षणो जीवो भविष्यतीति भव्यः, तदेव दर्शयति उत्पतितुकामः समुत्पित्सुस्तथाविधकर्मो - दयात्पौण्डरीकेषु श्वेतपर्धषु वनस्पतिकायविशेषेष्वनन्तरभर्व भावी स द्रव्यपौण्डरीकः / खलुशब्दो वाक्यालङ्कारे। भावपौण्डरीकं त्वागमतः पौण्डरीकपदार्थज्ञरतत्र चोपयुक्त इति। एतदेव द्रव्यपौण्डरीक विशेषतरं दर्शयितुमाहएगभविए य बद्धाउए य अभिमुहियनामगोएय। एते तिन्नि वि दोसा, दव्वम्मि य पोडरीयस्स।।१४६|| एकेन भवेन गतेनान्तरभव एव पौण्डरीकेपूत्पत्स्यते, स एकभविकस्तथा तदासन्नतरः पौण्डरीकेषु बद्धाऽऽयुष्कस्ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोऽनन्तरसमयेषु यः पौण्डरीकेपूत्पद्यते। अनन्तरोक्ता एते त्रयो देशविशेषा द्रव्यपौण्डरीकेऽवगन्तव्या इति! ''भूतस्य भाविनो वा, भावस्य हि कारणं तुयलोके। तद्रव्य तत्त्वज्ञैः, सचेतना चेतनं कथितम् / / 1 / / " इति वचनात् / इह च पुण्डकरीककण्डरीकयोत्रिोर्महाराजपुत्रयोः सदसदनुष्ठानपरायणतया शोभनाशोभनत्वमवगम्य तदुपमयाऽन्यदपि यच्छोभन तत्पौण्डरीकमितरत्तु कण्डरीकमिति। (कण्डरीकराजकुमारवृत्तान्तम् 'कंडरीय' शब्दे तृतीयभागे 172 पृष्ठे विस्तरतः प्रतिपादितम्) तत्र च नरकवर्जासु तिसृष्वपि गतिषु येशोभनाः पदार्थास्ते पौण्डरीकाः, शेषास्तु कण्डरीका इति। एतत्प्रतिपादयन्नाहतेरिच्छिया मणुस्सा, देवगणा चेव होंति जे पवरा। ते होंति पुंडरीया, सेसा पुण कंडरीया उ॥१४७।। (तेरिच्छेत्यादि) कण्ठ्या / (तिरश्चा भेदाः, तिर्यक्त्यकारणानि च 'तिरिक्खजोणिय' शब्दे चतुर्थभागे 2318 पृष्ठादवगन्तव्यानि) (मनुष्यभेदान मणुस्स' शब्दे वक्ष्यामि) (देवानामस्तित्वं, तद्भेदाः, तत्स्वरूपम्, तेषामेकानेकशरीरत्वम्, तेषां स्थितिः, इत्यादिकं बहुतरम् 'देव' शब्दे चतुर्थभागे 2607 पृष्ठादारभ्यावलोकनीयम्) तत्र तिर्यक्षु प्रधानस्य पौण्डरीकत्वप्रतिपादनार्थमाहजलयरथलयरखयरा, जे पवरा चेव होंति कंता य। जे य सभावेऽणुमया,ते होंती पुंडरीया उ॥१४८|| (जलचरेत्यादि) जलचरेषु मत्स्यकरिमकाराऽऽदयः (जलचरभेदाः ‘जलयर' शब्दे चतुर्थभागे 427 पृष्ठ गताः) स्थलचरेषु सिंहाऽऽदयो बलवर्णरूपाऽऽदिगुणयुक्ताः स्थलचराः ('थलयर' शब्दे तस्मिन्नेव भागे 2386 पृष्ठे विरतरतो निरूपिताः) उरःपरिसपेषुमणिफणिनो (उरःपरिसर्पभेदाः 'उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिय' शब्दे द्वितीयभागे 851 पृष्ठे गताः) (विशेषम् ‘राप्प' शब्दे वक्ष्यामि) (भुजपरिसर्पेषु बहुवक्तव्यता भुयपरिसप्प' शब्दादवगन्तव्या) भुजपरिसपेषु नकुलाऽऽदयः, खचरेषु हंसमयूराऽऽदयः। (खचरभेदः 'खहयर' शब्दे तृतीयभागे 734 पृष्ठादवगन्तव्यः) एवमन्येऽपि स्वभावेन प्रकृत्या लोकानुमतास्ते च पौण्डरीका इव प्रधाना भवन्ति। मनुष्यगतौ प्रधानाऽऽविष्करणायाऽऽहअरिहंत चक्कवट्टी, चारण विजाहरा दसारा य। जे अन्ने इड्डिमंता, ते होंति पोंडरीया उ॥१४६।। (अरिहते त्यादि) सर्वातिशायनी पूजामहन्तीति अर्हन्तः,