________________ पीढसप्पि (ण) 642 - अभिधानराजेन्द्रः - भाग 5 पुंछण कर्मदोषाद् भवति, स किल पाणिगृहीतकाष्ठः प्रसर्पतीति। आधा०१श्रु० - पीलु पु०(पीलु) एकास्थिकवृक्षविशेषे, प्रज्ञा० १पद / आचा०ा अनु० ६अ०१उ०॥ रूपपूणिकायाम्, आ०म०१अ०क्षीरे, अनु०। गजे, "पीलू गओ मयगलो, पीढाणीय न०(पीठानीक) अश्वसैन्ये, स्था० ५ठा० 130 / पायंगो सिंधुरो करेणू य / दोघट्टो दंती वारणो करी कुंजरो हत्थी / " पीढिया स्त्री०(पीटिका) उपवेशनाऽऽदिस्थानविशेषे, बृ०१ उ०२ प्रक० / पाइ०ना०६गाथा। "आसंदी पीढिया।' पाइन्ना० 266 गाथा। पीलुट्ठ (देशी) पृष्ठे, (दग्धे) दे०ना०६वर्ग 51 गाथा। पीण त्रि०(पीन) उपचिते, ज०२वक्ष०ा जी०। स्थूले, ज्ञा० १श्रु० 10 // पीवइत्ता (पीत्वा) पानं कृत्वेत्यर्थे , स्था०२टा०१उ०) प्रश्न०। पुष्ट, जं०२ वक्ष०ा पीवरे, रा०। ज्ञा०। "पीणमट्टरमणिज्जगंड- पीवर त्रि०(पीवर) स्थूले, ज्ञा०१श्रु०६ अ० भ०। रा०ा महति, प्रश्न० 5 लेहा।' पीना उपचिता मृष्टा मसृणा रमणीया रम्या गण्डरेखा कपोल- संव० द्वार। ज्ञा०। प्रधाने, नि०चू०२ उ०। उपचिते, ज्ञा०१श्रु०१० पाली यासा ताः पीनमृष्टरमणीयगण्डरेखाः। जी० ३प्रति०। पीणमंस- मांसले, ज्ञा०१श्रु०१०। "पीवरकोमलवरंगुलिया / " पीवरा लकवोलदेसभागा।' पीनौ अकृशोपेतो मांसलावुपचितौ कपोलदेशौ उपचिताःकोमलाः सुकुमारा वराः प्रमाणलक्षणोपेततया प्रधाना गण्डभागौ मुखस्य देशरूपौ भागों येषां ते पीनमांसलकपोलदेशभागाः। अड्गुलयो यासा ताः पीवरकोमलवराङ्गुलिकाः / जी०३ प्रति०४ अथवा कपोलयोर्देशभागाः कपोलदेशभागाः,कपोलावयवा इत्यर्थः / अधि०। “रुंदा पीणा थूला, य मंसला पीवरा थोरा।" पाइ० ना०७३ पीना मांसलाः कपोलदेशभागा येषां ते पोनमासलकपोलदेशभागाः / गाथा। जी०३प्रतिला "पीणरइयसंठिया।"पीनपीवरं रचितं तथा जगत्स्थिति पीवरगब्भा स्त्री०(पीवरगर्भा) आसन्नाऽऽसवकालायाम्, ओघा स्वाभाव्यात, रतिदंवा संस्थितं संस्थानं यकाभ्यां तौ पीनरचितसंस्थिती पीवरपकोट्ठ पुं०(पीवरप्रकोष्ठ) अकृशकलाचिके, औ०। पीनरतिदसंस्थिती वा। जी०३प्रति०४ उ०। “पीणुनयकक्खवक्ख पीवरसिरित्रि०(पीवरश्रीक) उपचितोपशमलक्ष्मीके, अनु०। वत्थिप्पएसा / ' पीना उपचितावयवा उन्नता अभ्युन्नताः कक्षावक्षोवस्तिरूपाः प्रदेशा यासा ताः पीन्नोन्नतक क्षावक्षोवस्तिप्रदेशाः / पीवल त्रि०(पीत) "विद्युत्पत्रपीतान्धालः" / / 8 / 2 / 173|| इति जी०३ प्रति०४ अधि०। 'रुंदा पीणा थूला य मंसला पीवरा स्वार्थे त्वः। प्रा०२ पाद। "पीते वो ले वा"।।१।२१३।। पीते थोरा / " पाइन्ना०७३गाथा। चतुरसे, देना०६वर्ग 56 गाथा। तस्य वो वा भवति। स्वार्थ लकारे परे तस्य वः / प्रा०१पाद। पीणणिज्ज त्रि०(प्रीणनीय) प्रीणयतीति प्रीणनीयम्। 'कृबहुलम' इति पीसंती स्त्री०(पीषती) शिलायां नीलामलकाऽऽदि प्रमृन्दत्याम्, पिं० वचनात् कर्तय॑नीयप्रत्ययः / प्रज्ञा०२० पद / रस-रुधिराऽऽदिधा ओघन तुसमताकारिणि, ज्ञा०१श्रु०१अ०। पीसण न०(पेषण) घरट्टाऽऽदिना दलने, प्रश्न०१आश्र० द्वार। नि०चू०। पीणत्त न०(पीनत्व) स्थूलत्वे, प्रा० २पाद। बृ०। सूत्र। पीणाइय न०(पीनायिक) पीना पामड्डा, तया निवृत्तं पीनायिकम्। पाम पीहेज क्रिया(स्पृहयेत्) त्रिभिः स्थानैर्देवा अभिलषेयुः / स्था० ३टा०३उ० डानिवृत्ते, (रटिते) "पीणाइयविरसरडियसद्देण।" ज्ञा०१श्रु०१अ०। (इतिदेवशब्दे चतुर्थभागे 2607 पृष्ठे उक्तम्) पीणिमा स्त्री०(पीनत्व) "त्वस्य डिमात्तणौ वा" ||8/2 / 154|| इति पीहा स्त्री०(स्पृहा) भोगेच्छायाम, ज्ञा०१श्रु०६ अ० स्था०। त्वप्रत्ययस्य स्थाने डिमाऽऽदेशः। स्थूलत्वे, प्रा०२पाद। पु अव्य०(पु) प्रश्रवणे, आ०म० 10 // संस्कृतेरान्तःशरीरे, विशेषण पीणिय त्रि०(प्रीणित) परिवृद्धे, दश०७अ०। पुअंड (देशी) तरुणे, दे०ना०६वर्ग 53 गाथा। पीथड पु०(पीथड) अर्बुदगिरितीर्थोद्धारकारके त्यवरिचण्डसिंहपुत्रे,सं० पुअंडअपुं०(पोगण्ड) अवस्थाभेदे, "जुअलो जुआ जुआणो, पुअंडओ "तत्राऽऽधतीर्थस्योलल्लो, महणसिंहभूः खलु। पीथडस्त्वितरस्याभूत्, वोद्रहो तरुणो।" पाइ०ना०६२ गाथा / त्यवरिचण्डसिंहजः।।" ती०७कल्प। पुआइणी (देशी) पिशाचगृहीतायाम्, दे०ना०६वर्ग 54 गाथा / पीयग पुं०(पीयक) वृक्षविशेषे, राजा उन्मत्तायाम, दुःशीलायां च / देना०६वर्ग 54 गाथा। पीलण न०(पीलन) इक्ष्वादेरिव (आ००१अ०) यन्त्रे, सकृ दीषद् वा | पुआई पुं०(देशी) तरुणोन्मत्तपिशाचेषु, दे०ना० ६वर्ग ८०गाथा! प्रेरणे, दश०४अ०। प्रश्नका पुंगव वि०(पुङ्गव) प्रधाने, ज्ञा०१श्रु० १६अ०। "णियगाओ भवणाओ, पीला स्त्री०(पीडा) तदाक्षिप्तचेतसो भावविराधनायाम, दश० ५अ०१३० णिग्गओ वहिपुगवो।" उत्त०२२अ० पीलाकर त्रि०(पीडाकर) पीडाकारिणि, सूत्र०१श्रु०३अ०१उ०। प्रश्ना पुंछ न०(पुच्छ) "वक्राऽऽदावन्तः" ||8 / 1 / 26 / / इत्यागमरूपोपीलिम त्रि०(पीडिम) पीडावति, दश०३अ०। ऽनुस्वाराऽऽगमः / प्रा०१पाद। पीलिय त्रि०(पीडित) यन्वैरिक्षुवत्कृतपीडे, औ०। स्था०ा उत्त० / प्रश्र०। | पुंछण न०(प्रोञ्छन) रजसा हरणे, प्रश्न०२संव० द्वार।