________________ पीऊस 641 - अभिधानराजेन्द्रः - भाग 5 पीढसप्पि (ण) पीऊस न०(पीयूष) अमृते, "अमयं च सुहा य पीऊसं / '' पाइ० ना० भवति। तत्थ उडुहोसमणोपडिउत्ति। एवं वंचणट्टादुट्ठातादिकयं आसणतो 183 गाथा। अहियतरा उड्डाहपवंचणादोसा भवति। पीडरई (देशी) चोरस्त्रियाम. देखना०६वर्ग 51 गाथा। इमे संजमदोसापीडा स्त्री०(पीडा) बाधायाम, पञ्चा० १८विव०। देहसमुत्थवेदनायाम्, गंभीरे तसपाणा, पुव्वं ठविते तविजमाणे वा। पञ्चा०७विव०। "किंताएपढियाए, पयकोडीए पयालभूताए। जस्थित्तिय पच्छाकम्मे य तहा, उप्फोसणधोवणादीणि / / 4 / / न नायं, पररस पीडा न कायव्वा / / 1 / / " संथा। "अत्ती विअणा गम्भीर गुक्लिं अप्रकाशं, तत्थ दुनिरिक्खा कुंथुमादितसा पाणा ते पीडा।" पाइ०१६१ गाथा। विराहेज्जंति, एवं पुवठ्ठविते समणट्ठा ठविजमाणे वा इमो दिट्ठ-तो-एगस्स पीडिअ त्रि०(पीडित) वेदनाऽभिभूते, 'अहिड्डयं पीडिअं परद्ध च / " रन्नो पुरतो साहुस्स तव्वन्नियस्स वा दो साहू भणति-अरहंतपणीओ मग्गो पाइ०ना० 161 गाथा। सुछिट्टो, इतरो बुद्धपणीउत्ति। एवं तेसिं बहु-दिवसा गता, अण्णायरण्णो पीढ न०(पीठ) आसने, भ०२श०५उ० दशा०। स्था०। उत्त०। सिंहास जाव तेणागच्छंते ताव दो अमणा ठवित्ता अंडयाणि वत्थपच्छादिताणि नाऽऽदिके, उत्त०१७अाराधाज्ञा प्रश्ना ओघा आसनविशेषे, औ०। कयाणि, तव्यन्त्रितो पुट्विं आगतो अपेहिता णिविट्ठो साहू आगतो, वत्थं पट्टाऽऽदिके, स्था०५ठा०२उ०। उपा०। छगणाऽऽदिमये उपवेशनपट्टे, अवणीतं, दिहा अंडआ, अण्णासणे पमज्जित्ता णिविट्ठो तुट्ठो राया, एस संमग्गो त्ति ओहामितो तव्वन्निउत्ति एतेण निल्लेवित्ति चउत्थरसायणा वा बृ०३उवा पूर्वविदेहे पुष्कलावतीविजये पुण्डरीकिण्यां नगा वज्रसेनस्य तीर्थकरस्य राज्ञः सुते, वज्रसेनो हि पूर्वभवे ललिताङ्गो नाम देवः च्युत्त्वा निलेवेति। एवं उप्फोसणादि पच्छाकम्मं करेज्ज। कतिपयभवान कृत्वा विदेहे चिकित्सकसुत आसीत्तत्रायं सार्थवाहसुत इमम्मि कारणे अधिट्ठज्जाआसीत्। आ० म०१अ०। (वृत्तम् 'उसभ' शब्दे द्वितीयभागे 1118 पृष्ठे बितियपदमणप्पज्झे, अहिढे अविकोविते व अप्पज्झे। गतम्) अस्मिन् भवे भ्रातृभिः सह प्रव्रजितः। पञ्चा०१६विव०। अनन्तर रायादिमंतिधम्मी, कहिवादिपराभिओगे य ||Yell विमानादवतीर्य सुमङ्गलायामृषभदेवेन जनिते बाहुभ्रातरि पुत्रे, आ०म० राया अण्णो वा अमचादि इड्डिमंतो धम्भकही वादी वा रायाभियोगादिणा १अ०। आ०चू०। इक्षुनिपीडनयन्त्रे, दे०ना०६वर्ग 51 गाथा। आसने, वा अधि?ज्ज। पाइन्ना० १२०गाथा। इमा जयणापीढग न०(पीठक) काष्ठमये छगणमये वा आसने, दश० ५अ० 130 / पीढफलएसु पुव्वं, तस्सऽसतीए उ झुसिर परिभुत्ते। ध०। पं०व०। बृ०॥ पागडिएसु पमजिय, भावे पुण इस्सरे णातुं / / 5 / / पीढफलग न०(पीठफलक) आसने, पीठमासनफलकमवष्टम्भनार्थः / पीठादि अज्झुसिरे पुव्वं अधिट्टति, अज्झुसिराण असतीझुसिरे अधिकाष्ठविशेषे, दशा०१०अ०। (निर्ग्रन्थीनां पीठफलकम् 'आसण' शब्दे तुति, झुसिरा विजे गिहीतक्खणपुव्वं परिभुत्ता, तत्थ निवसंतो पागडिएसु द्वितीयभागे 441 पृष्ठे उक्तम्) पमज्जिय निवसति, तत्थ गिहिवत्थं अवणेउं अप्पणो निसिज्जं दातुं जे मिक्खू तणपीढयं वा पलालपीढयं वा छगणपीढयं वा अधिट्ठति, रायादिइस्सराणि घरेसु जति पमजते तस्सत्तितो पमज्जति, कट्ठपीढयं वा वेत्तपीढयं वा परवत्थेणोछणं अहिटेइ, अहिद्वंतं अध कुकुड ति मन्नति तो पमजति / एवं भायाभाव णाउं पमज्जति ण वा साइजइ॥६॥ वा / नि०चू० १२उ०। पलालमयं तणपीढगं, वेत्तासणगं वेत्तपीढगं, भिसिमादिकट्ठमयं छगण पीढफलगपडिबद्ध पुं०(पीठफलकप्रतिबद्ध) पीठकमासनमादिशब्दापीढयं पसिद्ध, परो निहत्थो, तस्संतिएण वत्थेण उच्छइयं तं जो साहू त्फलपट्टिकाऽऽदयस्तत्र प्रतिबद्धः ! कारणं विनाऽपि ऋतुबद्धकाले पीठअहिट्ठति, निवसतीत्यर्थः / तस्स चउलहू, फलकपरिभोगिनि, ग०१अधिo) पीढफलगसेज्जासंथार पुं०(पीठफलकशय्यासंस्तार) काष्ठमयासनआणादिणो य दोसा शय्याच्छादने, उपा०१अग पीढगमादी आसण, जत्तियमेत्ताउ आहिया सुत्ते। पीढमह पुं०(पीठमर्द) पीठ मर्दयित्वा ये प्राप्ताऽऽसन्ना उपविशन्ति ते पीठपरवत्थेणोच्छेत्ते, ताणि अहिढेति आणादी॥४६|| मर्दाः / आव० / अ०। आ०म० राज्ञामारथाने आसनाऽऽसीनसेवके इमे आयविराहणा दोसा वयस्ये, भ०७श०६ उ०। कल्प०। ज्ञा०ा औ०। आ०चू०। दुट्ठियभग्गमपाए पडिज, तब्भावणा व से होजा। पीढया स्त्री०(पीठका) प्रतिष्ठानपुरप्रतोल्या बहिर्देव्याम्, सा च प्रतिदिनपवडेंते उड्डाहो, वंचणट्ठा कते अहियं / / 47 / / चतुष्टयं परिणेतुर्विषयगृद्धस्य राज्ञो मारणार्थ विवाहवाटिकाग्रामवास्तपरेण जमासणं अजाणता पडिणीयट्ठयाए वंचणट्ठा दुट्टियं ठवियं, भग्गं व्यद्विजाऽऽराधिता प्रत्यतिष्ठत्। ती०३३कल्प०। वा ठवियं, एगदुति सव्वपादविरहियं वा ठवियं, तत्थ वीसत्थो निविट्ठो | पीढ सप्पि(ण) पुं०(पीठ सर्पिन ) प्रसपेण संचरणशीले पडिज्ज वा, निहोसे तब्भावणा वा से होज्जा, पड़माणो वा अवाउडो / पड़ गु विशेषे, जन्तुर्गर्भदोषान् पी सर्पित्वेनोत्पद्यते, जातो वा