________________ पिहब्भूय 940 - अभिधानराजेन्द्रः - भाग 5 पीउम्मत्त पिहभूय त्रि०(पृथग्भूत) भिन्ने, विशे०। कायाम्, रा०। पिहल (देशी) मुखमारुतपूरिततृणवाद्यविशेषे, दे०ना०६वर्ग 47 गाथा। पिहुय न०(पृथुक) शाल्यादिलाजे, आचा० १श्रु० 10 1 अ०६उ०। पिहाण न०(पिधान) स्थगने, स्था० ४ठा०४उ०।विशे०। सूत्र०। आचा०। अपगततुषे भुग्नशाल्यादौ, आचा० 1201 अ०७उ०। इह ये ब्रीहयः जन परिपक्वाः सन्तो भ्राष्ट्राऽऽदौ भ्रज्यन्ते, ततः स्फुटिता अपनीतत्वचः पृथुका पिहाणिआ स्त्री०(पिधानिका) आच्छादनकाम, "पिहाणिआ मंडी।" इत्युच्यते। बृ० 130 २प्रका पाइ०ना० 233 गाथा। पिहुयखज्ज त्रि०(पृथुकखाद्य) पृथुकभक्षणयोग्ये, "पिहुयखजाओ पिहिअ त्रि०(पिहित) आच्छादिते, "तिरोहिअंपिहिअं अंतरि-अं।" सालीओ त्ति नो वए।" दश०७० पाइ०ना० 177 गाथा। पिहुल त्रि०(पृथुल) अतिपृथुनि,औ० आ०म०। अतिविपुले, ज०२वक्ष०। * पिदधत् त्रि०स्थगयति, ज्ञा० १श्रु०६अ01 विस्तीर्णे , स्था०१ठा०। संस्थानभेदे, "एगे पिहुले।" स्था० १ठा० / ऊर्वोः, 'पियय विउलं वित्थिण वित्थयं रूविसालं / ' पाइ०ना० 86 पिहिय त्रि०(पिहित) स्थगिते, पञ्चा० १३विव० दशा जीवा० स्था०। धा आचा०। ग०। कम्बलाऽऽद्यावृतशरीरे, आचा० १श्रु०६ अ०२उ०। गाथा। सचित्तत्वेन स्थगिते उद्गमदोषविशेष, प्रव०२द्वार। आचा०। (पिहितदोषः पिहुलवच्छ त्रि०(पृथुलवक्षस्) पृथुलमतिविस्तीर्ण वक्षो हृदयं येषां ते। 'एसणा' शब्दे तृतीयभागे 56 पृष्ठे प्रति-पादितः) विस्तीर्णहृदयेषु, प्रश्न० ४आश्र० द्वार। दगवारेण पिहि, नीसाए पीढएण वा। पिहोअर (देशी) तनौ, देना०६वर्ग 50 गाथा। लोढेण वा वि लेवेण, सिलेसेण वि केणइ / / 4 / / पीइ स्त्री०(प्रीति) रुचौ, विशेला अभिष्वङ्गे, द्वा० २३द्वा०। "प्रीतिश्च हितोदया भवति'' प्रीतिश्चाभिरुचिरूपा हितोदया हित उदयो यस्याः (दगवारेण त्ति) दकवारेणोदककुम्भेन पिहितं भाजनस्थं सन्तं सा तथा भवति / षो० १०विव०। आव०। प्रति०। पञ्चा०। ज्ञा०। स्थगितम् / तथा (नीसाए त्ति) पेषण्या, पीठकेन वा काष्टपीटाऽऽदिना, प्रीतिभक्तित्वे इच्छागतजातिविशेषे, ध०१अधि०। 'अत्यन्तवल्लभा लोढेन वापि शिलापुत्रकेण, तथा लेपेन मूल्लेपनाऽऽदिना, श्लेषेण वा केन खलु, पत्नी तद्वता च जननीति। तुल्यमपि कृत्यमनयीति, स्यात्प्रीतिचिज्जतुसिक्थाऽऽदिनेति सूत्रार्थः // 45|| भक्तिगतम् // 5 // " षो० १०विव०। दर्श०। अष्ट। ('अनुट्टाण' शब्दे तं च उडिभंदिआ, दिज्जा, समणट्ठाऐं दावए। प्रथमभागे 377 पृष्ठे व्याख्यातम्) दितिअंपडिआइक्खे, न मे कप्पइ तारिसं / / 46 / / पिइअणुट्ठाण न०(प्रीत्यनुष्ठान) "यत्राऽऽदरोऽस्ति परमः, प्रीतिश्च (तं च त्ति) तय स्थगितं लिप्तं वा सत् उद्भिद्य दद्याछूमणार्थ दायकः, हितोदया भवति कर्तुः। शेषत्यागेन करोति यच्च तत् प्रीत्यनुष्ठानम् नात्माऽऽद्यर्थम् सकृदुद्भिद्य दायको दद्यात् / तदित्थंभूतं ददती स्त्रियं / / 3 / / " इत्युक्तलक्षणेऽनुष्ठानभेदे, षो०६ विव०। ('अणुट्ठाण' शब्दे साधुर्वदेन मम कल्पते तादृशमिति॥४६|| दश०५अ०१उ०) 'गुरुपिहिए प्रथमभागे 377 पृष्ठे व्याख्यातम्) चउगुरु।" पं०चु०१कल्पा मुद्रिते. बृ०२301 पीइगम न०(प्रीतिगम) आनतदेवेन्द्रस्य पारियानिके विमाने, जं०५ पिहियच्च पुं०(पिहितार्च) पिहिता स्थगिताऽर्वा क्रोधज्वाला येन स तथा। विव०। औ०। स्था। उपशान्तक्रोधे, आचा० १श्रु०६अ०१उ०। पीइदाण न०(प्रीतिदान) हर्षपूर्वके दाने, औ०। प्रीतिदानं यद्भगवदागपिहियागामिपह न०(पिहिताऽऽगामिपथ) पिधत्ते च आगमिनो लब्ध मननिवेदने परमहर्षनिवेदने परमहर्षान्नियुक्तेतरेभ्यो दीयते। आ० म० व्य वस्तुनः पथ आगामिथस्तमिति। क्वचिदागामिपथमिति दृश्यते।। १अज्ञान क्वचित्र 'आगामपह ति" तत्र च लाभमार्गमित्यर्थः / स्था० २टा०४ / पीइधम्मिअन०(प्रीतिधर्मिक) स्थविराच्छ्रीगुप्तान्निर्गतस्य चारणगणस्य उ०। (अंतराय शब्दे प्रथमभागे 18 पृष्ठे व्याख्या) द्वितीयकुले, कल्प०२अधि०८क्षण। पिहियाण न०(पिधान) स्थगने, स्था० ३ठा०१3०/ पीइवद्धण पुं०(प्रीतिवर्द्धन) लोकोत्तररीत्या कार्तिके, जं०७ वक्ष०ा सू० पिहियासव पुं०(पिहिताऽऽ श्रव) स्थगितप्राणातिपाताऽऽद्यावे, प्र०ा ज्यो०। 'पीइवद्धणे मासे।" कल्प०१अधि०६क्षण। "पिहियासवस्स दत्तस्स, पाब कम्मं न बंधइ।' दश० 4 अ०। पीइमण त्रि०(प्रीतिमनम्) प्रीतिः प्रीणनमाप्यायनं मनसि यस्येति प्रीतिपिहु त्रि०(पृथु) सामान्येन विस्तीर्णे , विशे०। मनाः / भ०६श० ३३उ०। ज्ञा०। प्रीतियुक्तचित्ते, कल्प० १अधि० पिहुड न०(पिहुड) नगरभेदे, उत्त। वङ्गदेशीये चम्पानगरीतः प्रवहणमारुह्य २क्षण / आ०म० दशा० भ०। व्यापारार्थ पिहुड नगरं समायात इति। उत्त० 21 अ०। पीइ (देशी) तुरङ्गमे, देवना०६वर्ग 51 गाथा। पिहुण न०(पिहुण) मयूरपिच्छे, रा०। पीउम्मत्त त्रि०(प्रीतोन्मत्त) प्रीतेन कनकेन पक्तिरथन्यायेनार्थात् पिहुणमिजिया स्त्री०(पिहुणमिसिका) मयूरपिच्छमध्यवर्तिन्यां मिञ्जि- | धान्द्रेकेणोन्मत्तः प्रीतोन्मत्तः। धूर्णिते,अष्ट०१५अ०।