________________ पिवित्तए 636 - अभिधानराजेन्द्रः - भाग 5 पिहत्तआगामिपह पिवित्तए अव्य०(पातुम्) जलमभ्यवहर्तुमित्यर्थे, औ०। पिसुण त्रि०(पिशुन) प्रीति शून्यां करोतीति पिशुनः / नैरुक्ती शब्दपिवीलियंड न०(पिपीलिकाण्ड) पिपीलियंड' शब्दार्थे, कल्प०३अधि० निष्पत्तिः / वृ० १उ०१प्रक०। परगुणासहनतया तद्दोषोद्धाटके, सूत्र० क्षण। १श्रु० १६अ० उत्रा०ा परनिन्दके, उत्त० 500 / पिवीलिया स्त्री०(पिपीलिका) "पिपीलिया' शब्दार्थ, जी०१प्रति०। / पिसुणभेयण न०(पिशुनभेदन) रूलभेदने, परस्परं प्रेमसम्बद्धयोः पिच्च (देशी) जले, देवना० ६वर्ग 46 गाथा। प्रेमच्छेदने, प्रश्न०२आश्र० द्वार। पिश्चिल त्रि०(पिच्छिल) "छस्य श्चोऽनादौ" ||8||265 / / इति अथ पिशुनद्वारमाहमागध्यां वर्तमानस्य छस्य तालव्यशकाराऽऽक्रान्तःश्वः / सकर्दम, यत्र पीई सुन्नति पिसुणो, गुरुगाई, चउण्ह जाव लहुओ उ। पादौ विस्खलति / प्रा०४पाद। अहव असंता संते, लहुगा लहुगो तिही गुरुणो / / पिसंगय त्रि०(पिशङ्गक) पीतवणे, "कविलं कपिसं पिंगं पिसंगयं कडारं (पीई सुण्णति त्ति) अलीकानीतराणि वा परदूषणानि भाषमाणः प्रीति चा" पाइ०ना०६३ गाथा। शून्या करोतीति पिशुनो, नैरुक्ती शब्दनिष्पत्तिः, स च यथाऽऽचार्यः पैशुन्य करोति तदा चत्वारो गुरवः, उपाध्यायः करोति चत्वारो लघवः, पिसल्लय पुं०(पिशाच) "ढयरा पुणाइणो पिप्पया परेया पिसलया भूआ भिक्षुः करोति करोति मासगुरु,क्षुल्लकः करोति मासलघु / अमुमेवार्थ या" पाइ०ना०३० गाथा। संजिघृक्षुराह-(गुरुगा इत्यादि) चतुर्णामाचार्योपाध्यायभिक्षुक्षुल्लकपिसाअ पुं०(पिशाच) "खचित-पिशाचयोश्च:स-लौ वा" रूपाणां पैशुन्यकरणविषयभूतानां कर्तृभूतानां च यथाक्रम गुरुकाऽऽदयो 18111163 / / इति पिशाचशब्दस्य पिसिल्लादेशो वा / प्रा० 1 पाद। यावल्लघुमासः प्रायश्चित्तम्। अथ वेति प्रकारान्तरोपन्यासे सामान्यतः व्यन्तरदेवभेदे, स्था०पठा०। राक्षसे, स्था० 10 ठा० ते च पिशाचाः यतः सयतः, संयतेषु पैशुन्यं करोतितत्रासति दूषणविषये पैशुन्ये चत्वारो षोडशविधाः / तद्यथा-कूष्माण्डाः 1, पदकाः२जाषाः 3, अहिकाः लघवः, सदूषणविषये लघुको मासः / एते एव प्रायश्चित्ते गृहिषु गुरुकेऽ४,कालाः५,महाकालाः 6, चोक्षाः 7. अचोक्षाः 8, तालपिशाचाः 6, वसातव्ये। तद्यथा-गृहस्थेषु असद्भिर्दोषः पैशुन्यं करोति चत्वारो गुरवः, मुखरपिशाचाः 10, अधस्तारका:११, देहाः 12, विदेहाः 13, सद्भिः करोति गुरुमासः / बृ०१उ०१प्रक० / नि०चूला आव०ा 'पोरच्छो महाविदेहाः 14, तूष्णीकाः 15, वन-पिशाचाः 16, इति। प्रज्ञा०१पद। पिसुणो मच्छरी खलो मुहुमुहुओ य उप्फालो।'' पाइना०७२ गाथा। आ०क० / स०। प्रव०। ('ठाण' शब्दे चतुर्थभागे 1706 पृष्ट एषां पिसुणिअ त्रि०(कथित) कथिते, "वज्जरिअ सिद्ध-सूइअ-उप्फालिस्थानमिन्द्रश्चादर्शिषाताम्) जातित्वात रवीत्वे पिशाची। क्वचिचस्य जः। __ अपिसुणिआइ साहिअयं / '' पाइ०ना०५३ गाथा। पिसाजी। प्रा०१पादा पिसुया स्त्री०(पिशुका) त्रीन्द्रियजीवभेदे, प्रज्ञा० १पद। जी०। पिसायई त्रि०(पिशाचकिन्) पिशाचोऽस्यास्तीति पिशाचकी। पिह धा०(स्पृह) इच्छायाम्, "झियाइ, पिहाइ।" (झियाइ)। स्पृहयति। "पिशाचात्कश्चान्ते " इत्यनेन मत्वर्थीय इन् कश्चान्ते / पिशाचेनाऽ यद्येवंविधं प्रहरणं मयाऽपि स्यादित्येवं तदभिलषति स्वस्थानगमनं क्रान्तवपुषि भूताऽऽविष्ट, स्थान चाभिलषति / अथवा-पिहा इति अक्षिणी पिधत्ते निमीलयति / भ०३ पिसायभूय पुं०(पिशाचभृत) पिशाचवद् भूतो जातो गम कत्वात्समासः। श०२ उ० धुवावगुणितशरीरत्वेन मलिनवस्त्रत्वेन भूततुल्ये, उत्त० १२अ०। * पृथक् अव्य०विभिन्ने, विशे०। "पिसाय-भूए'' पिशाचो हि लौकिकाना दीर्घश्मश्रुनखरोमा पुनश्च पिहं अव्य०(पृथक् ) "इदुतौ वृष्ट-वृष्टि-पृथङ्-मृदङ्ग नप्तके पांशुभिः समभिध्वस्त इष्टस्ततः सोऽपि निष्प्रतिकर्मतया रजोदिग्धदेह // 8/1 / 137 / / " इति ऋत इत्वम्। प्रा० १पाद। "वा स्वरे मश्च" तया चैवमुच्यते। उत्त० पाई०१२अ०। // 8/1 / 24 / / इत्यनेन बाहुलकत्वात् करय अनुस्वारो वा / विभिन्ने, पिसिअन०(पिशित) मांसे, "पिसि खुल्लं मंसं / '' पाइ०ना० 113 प्रा०१ पाद / नि०चू०। विशे०। गाथा। पिहंड (देशी) वाद्यविशेष विवर्णयोः, देखना०६वर्गगाथा। पिसिज्जमाण त्रि०(पिष्यमाण) संचूर्ण्यमाणे, जं०४ वक्षा पिहजण पुं०(पृथग्जन) सामान्यजने, स्था०३ठा०१उ०। पिसिय न०(पिशित) पुद्गले मांसे, बृ०३उ०। आवला व्य०। सूबा नि०यू०। पिहड पुं०(पिलर) "पिठरे हो वा रश्च डः" / / 8 / 1/201 / / इति पिसियाइभोइ त्रि०(पिशिताऽऽदिभोजिन) मांसमद्यप्रभृतिकाऽभक्ष्य- पिठरशब्दे ठस्य हः। तत्सन्नियोगे च रस्य डः / 'पिहडो' पिठरो। प्रा०१ भोजके, हिंसके च। पञ्चा० १३विव०। पाद / स्थाल्याम , उपा०७अ०। यत्र प्रभूतजनयोग्यं धान्यं पच्यते। पिसिल्ल पुं०(पिशाच) पिसाअ' शब्दार्थे, प्रा० १पाद। जी०३ प्रति०१अधि०२उ०। पिसुअपुं०(पिशुक) चञ्चटाऽऽदौ, जी०३प्रति०४अधि०। मत्कुणवत्पीडके | पिहत्तआगामिपह न०(पिधत्तआगामिपथ) अन्तरायकर्मभेदे, स्था० मशकजातौ बृ० ४उ०। नि०चू०। ___३ठा० १उ०। (व्याख्या 'अंतराय' शब्दे प्रथमभागे 68 पृष्ठे गता)।