________________ पिवासापरिसह 638 - अभिधानराजेन्द्रः - भाग 5 पिवासिय परिसुक्कमुहेऽदीणे, तं तितिक्खे परीसहं / / 5 / / मध्याह्नवेलायामेलकाक्षपथे प्रस्थिताः, सोऽपि क्षुल्लकस्तृषित एति, छिन्नः अपगतः आपातोऽन्यतोऽन्यत आगमनाऽऽत्मकोऽर्थाजनस्य येषु सोऽपि तस्य पिता स्नेहानुरागेण पश्चादायाति, साधवोऽपि पुरतो व्रजन्ति, ते छिन्नाऽऽपाताः, विविक्ता इत्यर्थः / तेषु पथिषु मार्गेषु, गच्छन्निति अन्तराऽपि नदी समापतिता, पश्चात्तेनोच्यते-एहि पुत्र ! इद पानीयं पिब, गम्यते / कीदृशः सन्नित्याह-आतुरोऽत्यन्ताऽऽकुलतनुः, किमिति? सोऽवि वृद्धो नदीमुर्तीणश्चिन्तयति च मनागपसरामि। यावदेष क्षुल्लकः यतःसुष्टु अतिशयेन पिपासितस्तृषितः सुपिपासित, अतएव च परिशुष्क पानीयं पिबति, मा मम शङ्कया न पास्यतीति एकान्ते प्रतीक्षते, यावत्क्षुविगतनिष्ठीवनतयाऽनार्द्रतामुपगतं मुखमस्येति परिशुष्कमुखः, स चासा- लकः प्राप्तः नदी, न पिबति / केचिद्भणन्ति-अञ्जलावुरिक्षमायामथ तस्य वदीनश्च दैन्याभावेन परिशुष्कमुखादीनः, तमिति तृटपरीषहं तिति-क्षेत चिन्ता जातापिबामीति, पश्चात् चिन्तयति-कथमहमेतान् हालाहलान् राहेत / पठ्यते च-(सव्व-ओ य परिव्वए ति) 'सर्चत इति सर्वान् जीवान पास्ये? न पीतम्, आशायां छिन्नायां कालगतः देवेषूत्पन्नः अवधिः मनोयोगाऽऽदीनाश्रित्य, चःपूरणे, परिव्रजेत् सर्वप्रकार संयमाध्वनि प्रयुक्तः, यावत् क्षुल्लकशरीरं पश्यति, तत्रानुप्रविष्टः, वृद्धमवलगति, यायात्, उभयत्रायमर्थो विविक्तदेशस्थोऽप्यत्वन्तं पिपारितः अरवा- वृद्धोऽपि एतीति प्रस्थितः, पश्चात्तेन देवेन तेभ्यः साधुभ्यो गोकुलानि स्थ्यमुपगतोऽपि च नोक्तविधिमुल्लङ्घयेत्ततः पिपासापरीषहोऽध्यासितो विकुर्वितानि, साधवोऽपि तासु व्रजिकासु तक्राऽऽदीनि गृह्णन्ति, एवं भवतीति सूत्रार्थः। व्रजिकापरम्परकेण यावज्जनपदं संप्राप्ताः, पश्चिमायां जिकायां तेन देवेन इदानी नदीद्वारमनुसरन् “सीओदगंण सेविञ्जा'' इत्यादि- विण्टिका विस्मारिता ज्ञाननिमित्तम् एकः साधुर्निवृत्तः, पश्यति सूत्रावयवसूचित नियुक्तिकृत् दृष्टान्तमाह विण्टिकां, नास्ति व्रजिका, पश्वात्तैज्ञतिसा दिव्यमिति,पश्चात् तेन देवेन उज्जेणी धणमित्तो,पुत्तो से खुडुओ अधणसम्मा। साधवो वन्दिताः, वृद्धो न वन्दितः, ततः सर्वं परिकथयति, भणति तण्हाइत्तोऽपीओ, कालगओ एलकच्छपहे ||6|| एतेनाहं परित्यक्तःत्वमिदं पानीयं पिबेति, यदि मयातत्पानीयं पीतम भविष्यत्तदा संसारमभ्रमिष्यम्, प्रतिगतः, एवमध्यासितव्यम् / उत्त० उज्जयिन्यां धनमित्रः(से इति) तस्य पुत्रः क्षुल्लकश्च धनपुत्रशर्मा पाई०२अ०। अबोजयिन्यां धनमित्रकथा-यथा उज्जयिन्या धन-मित्रो (तण्हाइत्तो ति) तृषितोऽपीतः कालगत एडकाक्षपथ इत्यक्षरार्थः। वणिक धनशर्मनाम्ना स्वसुतेन समं प्रव्रजितः, अन्यदा मार्गे क्षुल्लकस्तृट्भावार्थस्तु संप्रदायादवसेयः। स चायम्-"एत्थ उदाहरणं किंचि पडिव पीडितः नदीं दृष्ट्वा पित्राऽवादिवत्स! पिब जल पश्वादालोचनया दोषशुद्धिक्खेण किंचि अणुलोमेण / उजेणी नाम नयरी, तत्थ धणमित्तो नाम भविनी इत्युक्ते क्षुल्लको नेच्छति, ततः पिता साधुः स्वशानिरासार्थ वाणियओ, तस्स पुत्तो धणसम्मा नाम दारओ, सो धणमित्तो तेण पुत्तेण शीघ्र नदीमुत्तीर्याने गतः, क्षुल्लो नद्यां प्रविष्टः, जलाञ्जलिमुतक्षिप्य सह पव्वइओ। अन्नया ते साहू मज्झण्हवेला-एएलगच्छपहे पट्टिया सोऽवि चिन्तितवान् कथं जलं पिवामि ? यतःखुड्डगो तण्हाइतो एति, सोऽवि से खंतो सिणेहाणुरागेण पच्छओ एति, "एगम्मि उदगविन्दुम्मि, जे जीवा जिणवरेहिं पन्नत्ता। साहुणोऽवि पुरतो वचति, अन्तरा वि नदी समावडिया, पच्छा तेण वुचइएहि पुत्त ! इमं पाणियं पियाहि, सोऽवि खंतो नइ उत्तिन्नो चिंतेति य ते परिवयमित्ता, जंबुद्दीवे न मायति // 1 // मणार्ग ओसरामि, जावेस खुड्डओ पाणियं पियइ, मा मे संकाए न पाहि जत्थ जल तत्थ वणं, जत्थ वणं तत्थ निच्छओ अग्गी। त्ति एगते पडिच्छइ, जाव खुड्डतो पत्तो ण ण पियति / केइ भणंति- तेऊ वाऊ सहगया, तसा य पच्चक्खया चेव / / 2 / / अंजलीए उक्खिताए अह से चिंता जायापियामित्ति, पच्छा चिंतेइकहमहं हतूण परप्पाणे, अप्पाणं जे कुणति सप्पाण। एए हालाहले जीवे पिविरस?ण पीयं, आसाए छिन्नाए कालगतो,देवेसु अप्पाणं दिवसाण, कए य नासेइ अप्पाणं / / 3 / / " इति। उववण्णो, ओहिं पउत्तो, जाव खुड्डुगसरीरं पासति, तहिं अणुपविट्टो, संवेगेन जलमञ्जलितः पश्चाद्यत्नेन मुक्त, ततस्तृषया मृत्वा स देवो खंत ओलग्गति, खंतोऽवि एतित्ति पत्थितो.पच्छा तेण तेसिं देवेणं साहूण जातः, अवधिज्ञानादवगतपूर्वभववृत्तान्तेन साधूनामनुकम्पया पथि गोउलाणि विउव्वियाणि, साहू वितासु वइयासु तकाईणि गिण्हति, एवं गोकुलं कृतं, तत्र तक्राऽऽदि शुद्धमिति गृहीत्वा साधवः सुखिनो जाता वईयापरंपरेण जाव जणवयं संपत्ता, पच्छिलाए वईयाए तेण देवेण विटिया अग्रे चलिताः, तेन देवेन स्वस्वरूपज्ञापनार्थ एकरय साधोः विण्टिका पम्हसाविया जाणणनिमित्तं एगो साहू णियत्तो, पेच्छति विंटिय, णत्थि गोकुले स्थापिता, विण्टिग्रहणार्थ पश्चाद् व्यावृत्तभुनिवचसा सर्वैरपि वइया, पच्छा तेहिं णायं-सा दिव्वं ति. पच्छा तेण देवेण साहुणो वंदिया, साधुभितिगोकुलाभावैस्तत्र दिव्यमाया ज्ञाता, तत्पिण्डभोजनविषय खंतो नवंदिओ, तओ सव्वं परिकहेइ, भणइ-एएण अहं परिचत्तो-तुमंणं मिथ्यादुष्कृतं दत्तं, ततस्तत्राऽऽयातेन देवेन पितरं मुक्त्वा सर्वे साधवो पाणिय पियाहि त्ति, जदि मे तं पाणियं पियं होत तो संसारं भमंतो, पडि वन्दिताः, पित्रा वन्दनाकारणं पृष्टः स देवः सर्व स्ववृत्तान्तं पितुर्जलगतो! एवं अहियासेयव्यं, इत्यवसितः पिपासापरीषहः / अथास्याः कथाया पानानुमतिं च प्रोच्य गतो देवः स्वस्थानम् / एवं क्षुल्लकवत् तृट्परीषहः व्याख्यारूपोऽनुवादोऽयम सोढव्यः / उत्त०२अ०आव०। उज्जयिनी नाम नगरी, तत्र धनमित्रो नाम वणिक, तस्य पुत्रो धनशर्मा | पिवासिय त्रि०(पिपासित) असाधारणतृट्टेदनासमुच्छलनात्। (जी०३ नामदारकः, सधनमित्रस्तेन पुत्रेण सह प्रव्रजितः। अन्यदा ते साधवो / प्रति०१अधि०२उ०) जाततृषे, प्रश्न०३आश्रद्वार। तृषिते, बृ० ४उ०।