________________ पित्थिज्जमाण 935 - अभिधानराजेन्द्रः - भाग 5 पियंगुवण्णाभ पित्थिन्जमाण त्रि०(प्रार्थ्यमान) कान्त्यागुिणैर्हेतुभूतैः प्रार्थ्यमाने, औ०। पिधं अव्य०(पृथक् ) "इदुतौ वृष्ट-वृष्टि-पृथक्-मृदङ्ग-नप्सके" ||1137 / / इतीत्वमुत्वं च / प्रा०१पाद। "पृथ कि धो वा" // 81/198 // इत्यनेन यस्यधः। प्रा० १पाद।"अन्त्यव्यञ्जनस्य" ||१११कलुक्, बहुलाधिकारात्वा कस्यमः" प्रा०१पाद। पिपीलियंड न०(पिपीलिकाण्ड) कीटिकाण्डे, कल्प०३अधि०६क्षण। पिपीलिया स्वी०(पिपीलिका) कीटिकाऽपरनामके त्रीन्द्रियजीवभेदे, जी०१प्रति०। आ०म०। प्रज्ञा०ा आचा०। उत्त०। पिप्पअ (देशी) मशकोन्मत्तयोः, देना०६वर्ग७८ गाथा। पिप्पडा (देशी) ऊर्णापिपीलिकायाम्, देखना०६वर्ग 48 गाथा। पिप्पडिअ (देशी) यत्किञ्चित्पठित, दे०ना०६वर्ग 50 गाथा। *पिप्पय पुं०पिशाचे, "ढयरा पुणाइणो पि-प्पया परेया पिसल्लया भूआ।'' पाइ०ना० 30 गाथा। पिप्पर (देशी) वृषभ-हंसयोः, दे०ना० ६वर्ग 76 गाथा। पिप्पल न०(पिप्पल) अश्वत्थे, "पिप्पलं आसत्थं " ।पाइ० ना० 258 गाथा। पिप्पलग पुं०(पिप्पलक) हस्वक्षुरे, विपा० १श्रु०६अ०। ओघ०। पात्रमुखाऽऽदिकरणाय लोहमये (ध०३अधि०) किश्चिद्वक्रे क्षुरविशेषे, पिं०। क्षुरप्रे, बृ०३उ०। जीत०। सूत्र०ा आचा०।। जे मिक्खू पिप्पलगस्स उत्तरक रणं अण्णउत्थिएण वा गारथिएण वा कारेइ, कारंतं वा साइज्जइ॥१६॥ पिप्पलगणहत्थेणं, सोधणए चेव होंति एवं तु। णवरं पुण णाणत्तं,परिभोगे होति णायव्वं / / 183|| एवं पिप्पलगणहत्थेणं य कण्णसोहणे एकेके चउरो सुत्ता, अत्थो पूर्ववत्। परिभोगे विसेसो इमोवच्छं छिंदिस्सामि, त्ति जाइउं पादछिंदणं कुणति। अधवा वि पादछिंदण-काहिंतो छिंदती वच्छं // 154|| णक्खं छिंदिस्सामि, त्ति जाइयं कुणति सल्लमुद्धरणं। अहवा सल्लुद्धरणं, काहिंतो छिंदती णक्खे // 185|| पिप्पलगेण णक्खछेयणाणं अप्पणे इमा विधीमज्झ व गेण्हित्ता णं, हत्थे उत्ताणयम्मि वा काउं। भूमीए व ठवेउं, एस विधी होति अप्पमाणे॥१८६|| उभयतो धारणसंभवा मज्झे गेण्हेऊण अप्पेति, सेस कंठं। कण्णं सोधिस्सामि, त्ति जाइतुं दंतसोधणं कुणति / अहवा वि दंतसोधण, काहंतो सोहती कण्णे॥१८७।। लाभालाभपरिच्छा, दुलभ अवियत्त सहस अप्पणणे। वारससु वि सुत्तेसु अ, अवरपदा हॉति णायच्या / / 188|| नि०चू०१उ०। पिप्पली स्त्री०(पिप्पली) कणानामके औषधद्रव्ये, आचा०२ श्रु०१ चू०१ अ०८ उ०। पञ्चा०। "पिलक्खू पिप्पलभेदो, सो पुण इत्थियाभिहाणा पिप्पली भन्नति।' नि०चू० ३उ०। पिप्पिया स्त्री०(पिप्पिका) दन्तमले, नं०। पिम्म न०(प्रेमन्) स्नेह, "नेहो पिम्म रसो य अणुराओ।" पाइ० ना० 120 गाथा। पिय त्रि०(प्रिय) प्रेमविषये, स्था०८ठा०नि०। ज्ञा०। दयिते, सूत्र० १श्रु० १५अ० अद्वेष्ये, ज्ञा० १श्रु०८अ०। कल्प० भ०। इष्टे, उत्त० 10 // आत्मनो हिते, उत्त० अ० दशा०। प्रेमकर्तरि, ज्ञा० १श्रु०१२अ० चं०प्र० दश०। प्रेमावहे, स्था०६ ठा०1 प्रेमोत्पादके,स्था०६ठा०। प्रेमनिबन्धने, रा०। प्रीतिकरे, इन्द्रियाऽऽहादके, स्था०२ठा०३उ०। द्रष्ट्रणामानन्दोत्पादके, रा०। सर्वजनाऽऽनन्दके, दर्श०५ तत्त्व / औला वल्लभे, औ० पियंकर पुं०(प्रियङ्कर) प्रियमनुकूल करोतीति प्रियङ्करः / कथञ्चित्केनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिण्यपि प्रियमेव चेष्टते यः, तस्मिन्नेतादृशे अनुकूलाऽऽचरणे, उत्त० ११अ० पियंकरकर पुं०(प्रियङ्करकर) प्रियङ्करहस्ते, आ००। "विदेहे पश्चिमाऽऽशस्थे, क्षितिमण्डलमण्डनम्।" क्षितिप्रतिष्ठितं नाम, नगरं सुप्रतिष्ठितम् / / 1 / / प्रियङ्करकरस्तत्र, राजा राजेव विश्रुतः / शुचिः कुवलयोल्लासी, प्रसन्नचन्द्रनामकः / / 2 / / " आ०क० 10 // (तत्कथा 'पसण्णचंद' शब्देऽस्मिन्नेव भागे ८११पृष्ठ समुक्ता) पियंग न०(पित्रङ्ग) पितुर्जनकस्याङ्गान्यवयवाः पित्रङ्गानि / प्रायः शक्र परिणतिरूपेषु पित्रवयवेषु, "तओ पियंगा पण्णत्ता / तं जहा-अट्ठी, मिजा, केसमंसरोमनहे।" स्था०३ठा० १उ०। पियंगाभ त्रि०(प्रियग्वाभ) प्रियङ्गुः फलिनीतरुस्तदाभः। नीले, प्रव० 27 द्वार। 'पासो मल्ली पियंगाभा।" स्था०२ ठा०४उ०। पियंगु पुं०(प्रियङ्गु) श्यामापर्याये फलिनीतरौ, प्रव० 30 द्वार। ज० आचा०। पञ्चमजिनस्य चैत्यवृक्षः / स०। चम्पायां मित्रप्रभराजामात्यधर्मघोषभार्यायां धनमित्रसार्थवाहसुतसुजातानुकारिकायाम, आ० क० 4 अ०। आ०चू०। आव०। (संवेग' शब्दे कथा) वर्धमानपुरे धनदेवसार्थवाहभार्यायाम, अञ्जूमातरि, स्वी०। विपा० १श्रु० १०अ०। "पियंगुलो कंगू।" पाइ०ना० 256 गाथा। "फलिणी पियमा पियंगू य।" पाइन्ना० 145 गाथा। पियंगुलिया स्त्री०(प्रियङ्गुलिका) ब्रह्मदत्तभार्याया रत्नावत्याः सख्याम, उत्त०१३अ० पियंगुवण्णाभ त्रि०(प्रियद्गुवर्णाभ) प्रियङ्गुवर्णा इयाऽऽभाछाया येषां ते तथा। प्रियड्गुश्यामेषु, आ०म० 10 // नीलवर्णे, आ०क० 10 /