________________ पियंवदा 936 - अभिधानराजेन्द्रः - भाग 5 पियसुदंसण पियंवदा स्त्री०(प्रियम्बदा) सिद्धार्थराजदास्याम्, "अस्मिन्नवसरे (वीर- __प्रियाऽऽत्मानः। आचा०१श्रु०२१०३उ०। जन्मसमये) राज्ञो, दांसी नाम्रा प्रियम्बदा / तं पुत्रजननोदन्तं, गत्वा | पियट्ठया स्त्री०(प्रियार्थता) प्रीत्यर्थे, भ०११श०११उ०। शीघ्रंन्यवेदयत्॥१॥" कल्प०१अधि०५क्षण। पियण न०(पान) तृडपनोदाय जलस्याभ्यवहरणे, पिंग पियकारिणी स्त्री०(प्रियकारिणी) भगवतो महावीरस्य मातरि, कल्प० | पियदंसण त्रि०(प्रियदर्शन) प्रियं प्रेमकारि दर्शनं यस्य स प्रियदर्शनः / १अधि०५क्षण। सू०प्र०२० पाहु०। चं०प्र०। प्रियं द्रष्ट्रणां दर्शन रूपं यस्य स तथा / पियगंधव्व त्रि०(प्रियगान्धर्व्य) गीतप्रिये, प्रतिका भ०११शु०११उ०। नि०चूला प्रियं प्रेमावहं दर्शन यस्य / प्रश्न०४आश्र० पियग्गंथ पुं०(प्रियग्रन्थ) स्थविरसुस्थितसुप्रतिबुद्धयोः पञ्चशिष्याणा द्वार। वल्लभदर्शने, कल्प०१अधि० १क्षण। प्रेमकारिदर्शने, भ०१६ श०६ द्वितीये, कल्प० / प्रियग्रन्थकथा-(पियरगंथे त्ति) एकदा त्रिशतजिन- उ०। प्रेमजनकारे, विपा०२श्रु०१०। औ०। मेरुपर्वते, स०१६सम०। भवनचतुःशतलौकिकप्रासादाष्टादशशतविप्रगृहषट्त्रिंशच्छतवणिग्गे- धातकीखण्डा दवे, स्था०१०ठा० जी० द्वी०। जीता हनवशताऽऽरामसप्तशतवापीद्विशतकूपसप्तशतसत्रागारविराजमाने पियदसणा स्त्री० (प्रियदर्शना) अनवद्याङ्गचपरनामिकायां भगवतो अजमेरुनिकटवर्तिनि सुभटपालभूपालसंबन्धिनि हर्षपुरे श्रीप्रियग्रन्थ महावीरस्य दुहितरि, आ०म०१अाआ०चू आचा०। आ०का उत्तका सूरयो अभ्येयुः तत्र चान्यदा द्विजैयगि छागो हन्तुमारेभे, तैः श्राद्धकरा- विशे०। (सा च स्वभर्तरि जमालौ मृते सहस्रपरिवारा प्रव्रजिता इति र्पितवासक्षेपेत छागमागतयाम्बिकाऽधिष्टता, ततः स छागो नभसि भूत्त्वा 'जमालि' शब्दे तृतीयभागे 1406 पृष्ठे उक्तम्) साकेतनगरराजस्य क्भाण चन्द्रावतंसकस्य भार्यायां सुदर्शनासपल्याम्, आ०म० अ०। "हनिष्यत नु मां हुत्यै, बध्नीतायात मा हन। पियदढधम्म पुं०(प्रियदृढधर्मन्) प्रियः प्रतिस्थानं दृढश्च स्थिरो विपत्स्वयुष्मद्वन्निईयः स्यां चेत्, तदा हन्मि क्षणेन वः / / 1 / / प्यविमोचनाद् धर्मः श्रुतचारित्राऽऽत्मको यस्य सः प्रियदृढधर्मा / यत्कृतं रक्षसां द्रङ्गे कुपितेन हनूमता। प्रियधर्मत्वदृढधर्मत्ववति,पञ्चा० १२विव०। तत्करोम्येव वः स्वस्थः, कृपा चेन्नान्तरा भवेत्।।२।। पियधम्म पुं०(प्रियधर्मन्) प्रियो धर्मो यस्य तत्र प्रीतिभावेन सुखेन च यावन्ति रोमकूपाणि, पशुगात्रेषु भारत!। प्रतिपत्तेः स प्रियधर्मा / स्था० ४ठा०३उ०। प्रिय इष्टो धर्मो यस्येति तावद्वर्षसहस्राणि, पच्यन्ते पशुधातकाः / / 3 / / प्रियधर्मः / ओघ०। धर्मप्रिये, ज्ञा० १श्रु० अ० व्य०। प्रव०। स्था०। यो द्वधात काञ्चनं मेरु, कृत्रनां चैव वसुन्धराम्। धर्मश्रद्धालौ, बृ० १उ०२प्रकला एकान्तवल्लभसंयमानुष्ठाने, व्य०१उ०। एकस्य जीवितं दद्या-न्न च तुल्यं युधिष्ठिर ! ||4|| आ०म० / बृला तीब्ररुचौ, पं० २०५द्वार। महतामपि दानानां, कालेन क्षीयते फलम्। पियमा स्त्री०(प्रियतमा) फलिन्याम्, 'फलिणी पियमा पियंगू य / " भीताऽभयप्रदानस्य, क्षय एव न विद्यते / / 5 // " इत्यादि। पाइना० 144 गाथा। "कस्त्वं प्रकाशयात्मानं, तेनोक्तं पावकोऽस्म्यहम् / पियमाहवी स्त्री०(प्रियमाधवी) कोकिलायाम, "पियमाहवी परहुआ। ममैन वाहनं कस्मा-जिघांसथ पशुं वृथा / / 1 / / कलयठी कोइला वणसवाई।" पाइ०ना०४२ गाथा। इहास्ति श्रीप्रियग्रन्थः, सूरीन्द्रः समुपागतः। पियमित्त न०(प्रियमित्र) सह पांशुक्रीडिताऽऽदौ, सूत्र०१ श्रु० १०अ०। त्रयोविंशभवे वीरजीवे, सच अपरविदेहे मूकायां राजधान्यां धनञ्जयस्य तं पृच्छत शुभं धर्म , समाचरत शुद्धितः / / 2 / / यथा चक्री नरेन्द्राणां, धानुष्काणां धनञ्जयः / राज्ञो धारिण्या देव्याः कुक्षौ चतुरशीतिलक्षपूर्वायुः प्रियमित्रनामा चक्रवर्ती बभूव / कल्प०२ अधि०२क्षण / आ०५०। आ०का षष्ठबलदेवपूर्वतथा धुरि स्थितः साधुः स एकः सत्यवादिनाम्॥३॥" भवधर्माऽऽचार्य, ति० स० ततस्ते तथा कृतवन्तः। कल्प०२अधि०८क्षण। पियय पुं०(प्रियक) असनपर्याय वृक्षभेदे, औ०। पियजण पुं०(प्रियजन) मित्रजने, प्रश्न० ३आश्र0 द्वार। पिययम पुं०(प्रियतम) पत्यौ, "रमणो कतो पणई, पाणसमो पिययमो पियजीवि(ण) त्रि०(प्रियजीविन) जीवितुकामे, 'सव्वे पाणा पियाउया दइओ।' पाइ०ना०६१ गाथा। सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविउकामा सव्वेसिं पियरक्खिया स्त्री०(पितृरक्षिता) पित्राऽकार्यान्निवारितायाम, औ०। जीवियं पियं।'' सर्वे प्राणिनो जन्तवः प्रियमायुर्येषु ते प्रियायुषः, ननु च सिद्वैर्व्यभिचारो न हि ते प्रियाऽऽयुषस्तदभावात्, नैष दोषो, यतो मुख्य पियरूव त्रि०(प्रियरूप) प्रीतिकारिस्वरूपे, विपा०२श्रु 10) जीवाऽऽदिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहण संसरिप्राण्युप पियसह पुं०(पितृसख) पितृवयस्ये, आ०म० अ०। लक्षणार्थमिति यत्किञ्चिदेतत् / पाठान्तरं वा-"सब्वे पाणा पियायया" पियवयणवल्लरी स्त्री०(प्रियवचनवल्लरी) मिष्टवाणीमञ्जाम्, तं०। आयत आत्माऽनाद्यन्तत्वात्स प्रियो येषां ते तथा, सर्वेऽपि प्राणिनः | पियसुदंसण पु०(प्रियसुदर्शन) शोभनदर्शने, स्था० २ठा० 470 /