________________ पिच्छी 633 - अभिधानराजेन्द्रः - भाग 5 पिट्ठ झाः क्वचित् " ||8 / 2 / 15 / / इति श्वः स्थाने छाऽऽदेशः। प्रा०२पाद / क्षपकश्रेण्यारूढः सन् समकालं क्षयं नयतीत्यर्थः। ततः पश्चादनन्तरं तेषां पिजधाल(पा) पाने, "पिबेः पिज्ज-डल्ल-पट्ट-घोट्टाः" / / 4 / 10 // कर्मणां क्षयीकरणादनन्तरम् अनुत्तरं सर्वेभ्यः प्रधानमननन्तमन्तार्थइति पिबतेः 'पिज' आदेशः। पिजइ पिबति / प्रा०४पाद / पिबति प्रा०४ ग्राहकं कृत्स्नं समस्तवस्तुपर्यायग्राहक प्रतिपूर्ण सकलैः स्वपरपर्यायः पाद। सहितं निरावरण समस्तावरणरहितं,वितिमिरम् अज्ञानांशरहित, विशुद्ध *पेय न० परिमाने नद्यादौ, बृ०२उ०। सर्वदोषरहित, लोकालोकप्रभावकं लोकलोकयोः प्रकाशकारकम्, एतादृश केवलवरज्ञानदर्शनं समुत्पादयति, यावत् सयोगी भवति, *प्रेमन् न० अभिष्वङ्गे, सूत्र० १श्रु०१६ अ०॥ मनोवाक्कायानां योगो व्यापारस्तेन सह वर्तते इति सयोगी भवति / पिजणिस्सिय न०(प्रेमनिःमृत) अतिरक्तानां दासोऽहं तवत्यादिरूपे त्रयोदशगुणस्थाने यावत्तिष्ठति तावत् ईपिथिकं कर्म बध्नाति, ईरणं मिथ्यावचने, स्था०१०टा० ईर्या गतिरतस्याः पन्थाः ईपिथः, ईपिथेभवमीयर्यापथिक, पथो ग्रहणं पिजदोसमिच्छादसणविजय पुं०(प्रेमद्वेषमिथ्यादर्शनविजय) प्रेम राग हि उपलक्षणं तस्य तिष्ठतोऽपि सयोगस्य ईर्यायाः सम्भवात् सयोगतायां इत्यर्थः स च द्वेषश्चाप्रीतिरूपो मिथ्यादर्शनं, सांशयिकाऽऽदिप्रेमद्वेषमि केवलिनोऽपि सूक्ष्मसञ्चाराः सन्ति, तत् ईर्यापथिकंकर्म कीदृशं भवति? ध्यादर्शनानि, तद्विजयः / रागद्वेषमिथ्यात्वजये, उत्ता तदुच्यते-सुखयतीति सुखः सुखकारी स्पर्श आत्मप्रदेशैः सह संश्लेषो पिजदोसमिच्छादसणविजएणं भंते ! जीवे किं जणयइ? यस्य तत् सुखस्पर्श , द्विसमयस्थितिकं द्वौ समयौ स्थितिर्यस्याः सा गोयमा ! पिज्जदोसमिच्छादसणविजएणं नाणदंसणचरित्ता द्विसमया, द्विसमया स्थितिरस्येति द्विसमयस्थितिकम्। तत द्विसमयराहणयाए अब्भुतुति, अट्टविहस्स कम्मगंठिविमोयणयाएतप्प- स्थितिक स्वरूपमाह-प्रथमसमये बद्ध स्वस्य स्पर्शनाय अधीन ढमट्ठाएणं जहाणुपुटवीए अट्ठावीसइविहं मोहणिज्ज कम्म कृतमधीनकरणात् स्पृष्टमापि द्वितीये समये तद्बद्ध स्पृष्ट वेदितं कायेन उग्याएइ, पंचविहं नाणावरणिज्जं नवविहं दंसणावरणिज्ज पंचविहं अनुभूतं तृतीयसमये निजीर्ण परिशाटितं, निष्कषायस्य उत्तरकालस्थिअंतराय एए तिनि वि कम्मसे जुगवं खवेइ, तओ पच्छा अणंतं तेरभावो वर्तते, उत्तरकाले सकषायस्य बन्धो भवति, परं केवलिनो न अणुत्तरं कसिणं पडिपुन्नं निरावरणं वितिमिरं विसुद्धं लोगा- भवति। तदेव पुनः सूत्रकारः भ्रान्तिनिवारणार्थमाह-तत् ई-पथिकं कर्म लोगप्पभावगं केवलवरनाणदंसणं समुप्पाडेइ ०जाव सजोगी केवलिनो बद्धम् आत्मप्रदेशैः सह श्लिष्टं व्योम्ना पटवत् तथा स्पृष्टं भवइ ताव इरियावहियं कम्मं निबंधइ, सुहफरिसं दुसमयट्ठिइयं मसृणमपि कुड्यापतितशुष्कचूर्णवत् इति विशेषणद्वयेन केवलिनो हि तं पढमसमए बद्धं विइए समए वेइयं तइए समए निजिन्नं तं बद्धं | निधत्तनिकाचितावस्थयोरभावः, पुनरुदीरितम् उदयप्राप्तं सत् वेदितम् पुढे उदीरियं वेइयं निजिन्नं सेयाले य अकम्मे याविभवइ।।७१।। अनुभूतं, केवलिनो हि उदीरणा न भवति, ततो निजीर्ण क्षयमुपगतम् हे भदन्त ! स्वामिन् ! प्रेय्यद्वेषमिथ्यादर्शनविजयेन जीवः किं फलं ततः (सेयाले इति) एष्यत्काले आगामिनि काले अकर्मा चापि भवति, जनयति? यत्र प्रेय्यशब्देन प्रेम रागः, द्वेषः प्रसिद्धो, मिथ्यादर्शन कर्मरहितो भवति इत्यर्थः / उत्त०१६ अ०। संशयाऽऽदिभिर्विपरीतमतित्वं, प्रेय्यं च द्वेषश्च मिथ्यादर्शनं च प्रेय्यद्वेष- पिञ्जबंधण न० (प्रेमबन्धन) स्नेहबन्धने, कल्प०१ अधि०६क्षण। मिथ्यादर्शनानि, तेषां विजयः प्रेय्यद्वेषमिथ्यादर्शनविजयस्तेन जीवः पिट्ट न०(पिट्ट) उदरे, पञ्चा० ३विव०॥ कि फलमुत्पादयति? तदा गुरुराह-हे शिष्य ! रागद्वेषमिथ्यादर्शनविजयेन पिट्टण न०(पिट्टन) वस्त्राऽऽदेरिव मुद्गराऽऽदिना हनने, औ०। 'धनहीनरजीवो ज्ञानदर्शनचारित्राणामाराधनायै अभ्युतिष्ठते, सावधानो भवति; ण्डारमणीभिरिव पुनः पुनः प्रक्षेपपुरःसरमुद्रत्योरिपट्टनेन कुट्टने,'' पिं०। अग्युत्थाय च अष्टविधकर्मणां ग्रन्थिंघातिकर्मणां कठिनजालं विमोच- एतच वस्त्र धावयता साधुना न कर्तव्यम् / ओघ०। सूत्र०ा प्रश्र०। नार्थ क्षपयितुम् अभ्युत्तिष्ठते सावधानो भवति। अथ कर्मग्रन्थिविमोचने पिट्टावणया स्त्री०(पिट्टनता) पिट्टनप्रापिकायां परितापनायाम, भ०३ श० अनुक्रममहातत् प्रथमतया यथानुक्रममष्टाविंशतिविधं मोहनीयं कर्म ३उ०। उद्घातयति, क्षपकश्रेणिमारूढः सन् क्षपयति, षोडश कषायाः,नव | पिट्टिय त्रि०(पिट्टित) कदर्थिते, आ०म० अ० दर्श० नोकषायाः, मोहनीयत्रयम् / एवमष्टाविंशतिविधं मोहनीयकर्म विनाश- पिट्ठ न०(पिष्ट) मुगाऽऽदिचूर्णे बृ०१ उ०२प्रक०। उण्डरकाऽऽदिशक्तुयति, ततश्चरमसमये यत् क्षपयति तत् क्रममाहमतिश्रुतावधिमनः प्रभृतिके, बृ०१उ० २प्रक०। ज्ञा०। धof नि०चू०। आ०म०ा तन्दुलपर्यायाऽऽवरणरूपं कर्म पश्चान्नवविध दर्शनाऽऽवरणीयं कर्मचक्षुर्दर्शना:- क्षोदे,दश०५अ०१उ०। क्षोदे, रा०ा आच्छटिततन्दुलचूर्णे, आचा०२ चक्षुर्दर्शनावधिदर्शनकेवलदर्शनाऽऽवरणं निद्रापञ्चकम्, एवं नवविध श्रु०१ चू० १अ०६उ०। पिष्टस्य तु मिश्रताऽऽद्येवमुक्तं पूर्वसूरिभिःदर्शनाऽऽवरणीयं कर्म, ततः पश्चात्पञ्चविधम्-अन्तरायम्, एतानि त्रीणि "पणदिणप्रीसो लुट्ठो, अवालिओ सावणे अ भद्दवए / चउआसीए (कम्मसे इति) सत्कर्माणि विद्यमानानि त्रीणि कर्माणि युगपत् क्षपयति, | कत्तिअमगसिरपोसेसु तिन्नि दिणा / / 1 / / " ध०२अधिका