________________ पिंडे सणा 932 - अभिधानराजेन्द्रः - भाग 5 पिच्छी गहियं तं पायपरियावन्नं तं पाणिपरियावन्नं फासुयं पडिगाहिज्जा, प्राभृतिका 'पात्रपर्यापन्नां वा' पात्रस्थिता पाणिपर्यापन्नां वा हस्तस्थिता छट्ठा पिंडेसणा 6 / अहावरा सत्तमा पिंडेसणा-से मिक्खू वा वा यावत्प्रतिगृह्णीयादिति 6 / अथापरा सप्तमी पिण्डैषणा-उज्भिातभिक्खुणी वाजाव समाणे बहुउज्झियधम्मियं भोयणजायं धमिका नाम, सा च सुगमा 7 / आसु च सप्तस्वपि पिण्डैषणासु जाणेजा, जंचऽण्णे बहवे दुपयचउप्पय-समणमाहणअतिथिकि- संस्पृष्टाऽऽद्यष्टभङ्गका भणनीयाः, नवरं चतुर्थ्यां नानात्वमिति तस्या वणवणीमगा णावखंति, तहप्पगारं उज्झियधम्मियं भोयण- 1 अलेपत्वात्संसृष्टाऽऽद्यभाव इति / आचा०२श्रु० १चू०१अ० ११उ०। जायं सयं जाणेज्जा, परो वा से देज्जा०जाव फासुयं पडिगा आचाराङ्ग द्वितीय श्रुतस्कन्धस्याऽदितआरभ्य सप्ताध्यायीरूपायाः हेज्जा, सत्तमा पिंडेसणा, इच्चेयाओ सत्त पिंडेसणाओ 7 / प्रथमचूडायाः प्रथम अध्ययने, स०१अङ्गा आ०चू०। प्रश्नाधा अथशब्दोऽधिकारान्तरे किमधिकुरुते सप्त पिण्डैषणाः पानैषधाश्चेति। पिंडेसिका पुं०(पिण्डैषिका) पिण्ड भोजनमिच्छन्त्यन्वेषयन्ति वा ये ते अथान्तरं भिक्षुर्जानीयात्-काः सप्त पिण्डैषणाःपानैषणाश्च / ताश्चेमास्त पिण्डैषिकाः। पिण्डान्वेषकेषु, भ०६श०३३उ०। द्यथा- ''असंसट्ठा 1, संसट्ठा 2, उद्धडा 3 अप्पलेवा 4, उग्गहिया 5, पिंडोलग पुं०(पिण्डावलग) 'पिडि' संघाते, पिण्ड्यते तत्तद्-गृहेभ्य पग्गहिया ६उज्झितधम्मा 7" इति / अत्र च द्वये साधवो गच्छान्तर्गता आदायात्यते इति पिण्डः, तमवलगते सेवते पिण्डावलगकः। स्वयमाहाराभावतः परदत्तोपजीविनि, उत्त०५ अ०। सूत्रका "पिंडोलए गच्छनिर्गताश्च / तत्र गच्छान्तर्गतानां सप्तानामपि ग्रहणमनुज्ञात, गच्छनिर्गताना पुनराद्ययोर्द्वयोरग्रहः पञ्चष्वभिग्रह इति / तत्राऽऽधातावद्दर्श व दुस्सीले.णरगाओ न मुचइ।" उत्त०५अ01 आचा०ा सूत्र०। यतितत्र तासु मध्ये खल्वित्यलङ्कारे इमा प्रथमा पिण्डेषणा। तद्यथा पिंसुली (देशी) मुखमारुतपूरिततृणवाद्यविशेषे, दे०ना०६वर्ग 47 गाथा। असंसृष्टो हस्तः, असंसृष्टं च मात्रं, द्रव्यं पुनः सावशेषं वा स्यान्निरवशेष पिक्क त्रि०(पक्क) "सर्वत्र ल-व-रामचन्द्रे" ||8/276 / / इतिवलोपः। वा, तत्र निरवशेषे पश्चात्कर्मदोषस्तथाऽपि गच्छस्य बालाऽऽद्याकुलत्वा प्रा०२पाद / "पक्चाङ्गारललाटे वा" |8/1947 / / इत्यकारस्ये कारः / प्रा०१पाद। 'पझं पिक्क परिणयं।" पाइ०ना०१४३ गाथा। तन्निषेधो नास्त्यत एव सूत्रे तच्चिन्ता न कृता / शेष सुगमम् / तथा पिकमांसी स्त्री०(पकमांसी) संस्कृते गन्धद्रव्यविशेष, प्रश्र०५संव० द्वार। अपरा द्वितीया पिण्डैषणा। तद्यथा-संसृष्टो हस्तः, संसृष्ट मात्रकमित्यादि सुगमम् / अथापरा तृतीया पिण्डषणा। तद्यथा-इह खलु प्रज्ञापकापेक्षया पिक्खण न०(प्रेक्षण) प्रेक्षणं चक्षुषा निरीक्षणम्। प्रत्युपेक्षणे, ओघ०। प्राच्यां दिक्षु सन्ति केचित् श्रद्धालवः / ते चामी गृहपत्यादयः कर्म पिचुमंद पु०(पिचुमन्द) निम्बे,नि००१उ०। करीपर्यन्तास्तेषां च गृहेष्वन्यतरेषु नानाप्रकारेषु भाजनेषु पूर्वमुत्क्षिप्तम पिच्च न०(नीर) उदके, दश०७अ०। शनाऽऽदि स्याद्राजनानि च स्थालाऽऽदीनि सुबोध्यानि, नवरं सरगमिति पिचा अव्य० (प्रेत्य) परलोके, "पिच्चानते संति'। सूत्र० १श्रु०१० शरिकाभिः कृतं सूर्पाऽऽदि,परगवंशनिष्पन्नं छव्वकाऽऽदि वरगं मण्यादि 1301 महार्घमूल्यं, शेषं सुगम, यावत्परिगृह्णीयादिति / अत्र च संसृष्टासंसृष्ट- 1 *पीत्वा स्त्री०। पानं कृत्वेत्यर्थे , कल्प०३अधि०६क्षण। सावशेषद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भगः संसृष्टो हस्तः, संसृष्ट मात्रं, | पिच्चिय न०(पिचित) कुट्टितत्वडनये लेखनोपकरणे, स्था०५ ठा०४३० सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पतेशेषास्तु भङ्गा गच्छान्तर्ग- पिच्छ पुं०(पिच्छ) पत्रे, ज्ञा० १श्रु० १अ०। पक्षे, ज्ञा० १श्रु० ३अ० तानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्ते इति 3. अपरा चतुर्थी पक्षावयवविशेष, उपा०१अ० प्रश्न० / प्रज्ञा०। मयूराङ्गरुहे, जी०१७ पिण्डैषणा-अल्पलेपा नाम सा यत्पुनरेवमल्पलेपं जानीया- त्तद्यथा अधि० "पिच्छाई पेहुणाई" पाइ०ना० 126 गाथा / द्यूते, "उअ पृथुकमिति भुग्नशाल्याद्यपगततुषं यावत्तन्दुलप्रलम्बमिति भुगशाल्यादि पिच्छ।" पाइन्ना० 223 गाथा। तन्दुलानिति अत्रच पृथुकाऽऽदिके गृहीतेऽप्यल्पं पश्चातकाऽऽदि, तथा पिच्छणिज्ज न०(प्रेक्षणीय) द्रष्टु योग्ये, कल्प०१अधि०२क्षण। अल्प पर्यायजातमल्पं तुषाऽऽदित्यजनीयमित्येवंप्रकारमल्पलेपमन्य- पिच्छाघर न०(प्रेक्षागृह) वास्तुविद्याप्रसिद्धे गृहे, च० प्र०४पाहु०। दपि वल्लवणकाऽऽदि यावत्परिगृह्णीयादिति / अथापरा पञ्चमी पिण्डे- पिच्छाभूमि स्त्री०(प्रेक्षाभूमि) रङ्गमण्डपे, "रंगो पिच्छा भूमी।" पाइ० षणाअवगृहीता नाम / तद्यथा-स भिक्षुर्यावदुपहृतमेव भोक्तुकामस्य ना०२७२ गाथा। भाजनस्थितमेव भोजनजात ढौकितं जानीयात्तत्पुनर्भाजन दर्शयति।। पिच्छि पुं०(पिच्छिन्) मयूराऽऽदिपिच्छवाहिनि, भ०६ श० ३३उ० औ०। तद्यथा-शरावं प्रतीत, डिण्डिम कांस्यभाजनं, कोशकं प्रतीतं. तेन च दात्रा कदाचित्पूर्वमेवोदकेन हस्तो मात्रकं वा धौतं स्यात्तथा च निषिद्ध पिच्छिज्जमाण त्रि०(प्रेक्ष्यमाण) विलोक्यमाने, कल्प० 1 अधिक ग्रहणम्। अथ पुनरेवं जानीयाद्वहुपर्यापन्नः परिणतः पाण्यादिषूदकलेप- ५क्षण / प्रश्न स्तत एवं ज्ञात्वा यावद् गृह्णीयादिति 5 / अथापरा षष्टी पिण्डैषणाप्रगृहीता | पिच्छिली (देशी) लज्जायाम्. देवना० ६वर्ग 47 गाथा। नाम स्वार्थ परार्थ वा पिठरकाऽऽदेरुद्धत्य चटुकाऽऽदिनोक्षिप्ता परेण च | पिच्छी स्त्री०(पृथ्वी)"इत्कृपाऽऽदौ" ||1:128 // इति न गृहीता प्रव्रजिताय वा दायिता, सा प्रकर्षण गृहीता प्रगृहीताता तथाभूता | ऋत इत्वम् / औ० ! जं०। "त्व-थ्व-द-ध्वांच-छ-ज