________________ पिंड 623 - अभिधानराजेन्द्रः - भाग 5 पिंड तया एसा) (दविए त्ति) द्रव्ये पुद्गलस्कन्धरूपे स्थानम्-अवगाहः, स्थितिः बाहुल्यतश्च पिण्ड इतिव्यपदेशः प्रवर्त्तते।तथा क्षेत्रप्रदेशेष्वपि पिण्डशब्दः कालतोऽवस्थानं, स्थानं च स्थितिश्च स्थानस्थिती, ताभ्यां स्थान- प्रवर्त्तमानो न विरुध्यते, तत्राऽपि परस्परनैरन्तर्यरूपस्यानुवेधस्य स्थितितः। अत्र पञ्चमी "यपः काऽऽधारे" इत्यनेन सूत्रेण / ततोऽ- सङ्ख्याबाहुल्यस्य च सम्भवात्, तथा कालोऽपि परमार्थतः सन् द्रव्यं यमर्थः - स्थान स्थितिं चाऽऽश्रित्य यस्तदाऽऽदेशः क्षेत्रकालाऽऽदेशः च, ततः सोऽपि परिणामे, सतः सर्वस्य परिणामित्वाभ्युपगमाद्, अन्यथा क्षेत्रकालप्राधान्यविवक्षया क्षेत्रेण कालेन च व्यपदेशस्तस्माचतुष्पञ्च- सत्त्वायोगात्, एताच्चान्यत्र धर्मसङ्घहणिटीकादौ विभावितमिति नेह मपिण्डयोः प्ररूपणा कार्या। किमुक्तं भवति? स्कन्धरूपे पुद्गलद्रव्येऽ- भूयो विभाव्यते, ग्रन्थगौरवभयात्, परिणामी चान्वयी तेन तेन रूपेण वगाहचिन्तामाश्रित्य क्षेत्रप्राधान्यविवक्षया यदा क्षेत्रेण व्यपदेशो यथा परिणममान उच्यते, ततोऽस्ति वार्त्तमानिकस्या समयस्य पूर्वापरसमयाएकप्रादेशिकोऽयं द्विप्रादेशिकोऽयं त्रिप्रादेशिक इत्यादि, स इत्थं क्षेत्रतो भ्यामनुवेधः, केवलं तौ पूर्वापरसमयावसन्तावपि बुध्या सन्ताविव व्यपदिश्यमानः क्षेत्रपिण्ड इत्युच्यते, क्षेत्रतो व्यपदिष्टः पिण्डः क्षेत्रपिण्ड विविक्षितौ, ततः सङ्ख्याबाहुल्यमपि तत्राऽतीति पिण्डशब्दप्रवृत्त्यइति व्युत्पत्तेः / यदा तुकालतोऽवस्थानमधिकृत्य कालप्राधान्यविवक्षया विरोधः। कालेन व्यपदेशो, यथा एकसामयिको द्विसामयिक इत्यादि, तदा स सम्प्रति क्षेत्रे पिण्डशब्दप्रवृत्त्यविरोध कालपिण्डोऽपि भण्यते, कालतो व्यपदिष्टः पिण्डः कालपिण्ड इति दृष्टान्तद्वारेण समर्थयतेसमासाऽऽश्रयणात् / अथवा-त्रिप्रदेशाऽऽद्यात्मकक्षेत्रपिण्डे, यदि वा जह तिपएसो खंधो, तिसु वि पएसेसु जो समोगाढो। त्रिसमयाऽऽद्यात्मककालपिण्डे यदवस्थितं पुद्गलद्रव्यं तत्तदादेशात् क्षेत्र अविभागिण संबद्धो, कहं तु नेवं तदाधारो? // 57|| कालव्यपदेशात्, क्षेत्रकालोपचारादित्यर्थः / यथाक्रमं क्षेत्रपिण्डःकाल यथा कश्चिदनिर्दिष्टव्यक्तिकः त्रिप्रदेशिकः' त्रिपरमाण्वात्मकः स्कन्धपिण्डः / प्रकारान्तरेण सोपचारौ क्षेत्रकालपिण्डावाह-(जत्थ जया सप्परूवणया) 'यत्र वसत्यादौ यदा प्रथमपौरुष्यादौ 'तत्प्ररूपणा' विष्वप्याकाशप्रदेशेष्ववगाढो, न त्वेकस्मिन् द्वयोर्वेत्यपिशब्दार्थः 'अविपिण्डप्ररूपणा क्रियते सः पिण्डः प्ररूप्यमाणो नामाऽऽदिपिण्डो वसत्या भागेन सम्बद्धो' विभागो नैरन्तर्याभावस्तदभावोऽविभागो, नैरन्तर्य मित्यर्थः / तेन सम्बद्धो नैरन्तर्यसम्बन्धसंबद्ध इति भावः, पिण्ड इति दिक्षेत्रमधिकृत्य क्षेत्रपिण्ड उच्यते, यथाऽमुकवसतिरूपक्षेत्रपिण्ड इति, प्रथमपौरुष्यादिक तु कालमधिकृत्य कालपिण्डो यथाऽमुकप्रथमप्रहरा व्यपदिश्यते, नैरन्तर्येणावस्थानभावात् सङ्ख्याबाहुल्यतश्च, एवं त्रिप्रदेऽऽदिरूपः कालपिण्ड इति / "इह तिन्नि उ पएससमया'' इत्यत्र पर शावगाढत्रिपरमाणुस्कन्ध इव तदाधारः-त्रिपरमाणुस्कन्धाऽऽधारःआक्षेपमाह-ननु मूर्तेषु द्रव्येषु परस्परमनुवेधतः सङ्ख्यावाहुल्यतश्च पिण्ड प्रदेशत्रयसमुदायः कथं तु न पिण्ड इति व्यपदिश्यते?, सोऽपि पिण्ड इति व्यपदेशो घटते, क्षेत्रकालयोस्तु न परस्परमनुवेधो नाऽपि काले इति व्यपदिश्यताम्, उभयत्राप्युक्तनीत्या विशेषाभावात्। सङ्ख्याबाहुल्यम् / तथाहि-क्षेत्रमाकाशमुच्यते 'खेत्तं खलु आगास'' सम्प्रति 'जत्थ जया तप्परूवणया" इत्येतद्वयाचिख्यासुर्नामस्थाइति वचनात्, तच्च नित्यमकृत्रिमत्वात्, ततः सदैव विविक्तप्रदेशा पनाद्रव्यभावपिण्डानां योगविभागसम्भवात् पारमार्थिक पिण्डत्वं, ऽऽत्मकतया व्यवस्थितमिति कथमाकाशप्रदेशानामनुवेधः? एकत्र क्षेत्रकालयोस्तु योगविभागासम्भवत औपचारिक प्रतिपादयन्नाहमिश्रणाभावात् / कालोऽपि पूर्वापरसमयविविक्तो वार्त्तमानिकसमय अहवा चउण्ह नियमा, जोगविभागेण जुज्जए पिंडो। रूप एव परमार्थिकः, पूर्वापरसमययोर्विनष्टानुत्पन्नत्वेन परमार्थतोऽ- दोसु जहियं तु पिंडो, वणिज्जइ कीरए वावि // 58|| सत्त्वात्, सतां च परस्परमनुवेधः संख्याबाहुल्य वा नासतां सदसतांवा, अथवेति प्रकारान्तरद्योतने, पूर्व हि क्षेत्रकालयोर्यथासङ्ख्यं प्रदेशततः कालद्वयमपि नोपपद्यते इति कथं तत्र पिण्ड इति व्यपदेशः? समयानां परम्पराऽनुवेधतः सङ्ख्याबाहुल्यतश्च पारमार्थिक पिण्डत्यअत्र प्रतिविधानमभिधित्सुराह मुक्तम् / यद्वा-तन्न युज्यत एव, योगविभागासम्भवात्। तथाहि-लोके मुत्तदविएसु जुज्जइ, जइ अन्नोऽन्नाणुवेइओ पिंडो। यत्र योग सति विभागः कर्तुं शक्यते, विभागे वा सति योगः तत्र पिण्ड मुत्तिविमुत्तेसु वि सो, जुजइ नणु संखबाहल्ला // 56|| इति व्यपदेशः, न च क्षेत्रप्रदेशेषु योगे सत्यपि विभागःकर्तुं शक्यः, ननुयदि मूर्तेषु द्रव्येषु अन्योऽन्यानुवेधतः परस्परानुवेधतः, 'संखबा नित्यत्वेन तेषां तथाव्यवस्थितानामन्यथा कर्तुमशक्यत्वात्, ततो न हुल्ला' इत्यप्यत्र सम्बध्यते, 'सङ्ख्याबाहुल्यतश्च' द्व्यादिसङ्ख्या तत्र पारमार्थिक पिण्डत्वं, तथा समयो वर्तमान एव सन् नातीतोऽसम्भवतश्च पिण्ड इति व्यपदेशो 'युज्यते' योगमुपैति, घटते इत्यर्थः / नागतो वा, तयोविनष्टानुत्पन्नत्वेनाविद्यमानत्वात्, ततोऽत्र विभाग तर्हि स पिण्ड इतिव्यपदेशः 'मूर्त्तिविमुक्तेष्वपि, अमूर्ते वित्यर्थः, क्षेत्र एव न तु कदाचनाऽपि योग इति परमार्थिक पिण्डत्वाभावः, प्रदेशकालसमयेषु युज्यते, तत्राऽपि पिण्डशब्दप्रवृत्तिनिमित्तस्य परस्प ततोऽन्यथा क्षेत्रकालपिण्डप्ररूपणा कर्तव्ये ति प्रकारान्तरता, रानुवेधस्य सङ्ख्याबाहुल्यस्य चसम्भवात्। तथाहि-सर्वेऽपि क्षेत्रप्रदेशाः 'चतुण्णा' नामस्थापनाद्रव्यभावपिण्डाना 'योगविभागेन' योगविपरस्परं नैरन्तर्यलक्षणेन संबन्धेन सम्बद्धा अवतिष्ठन्ते, ततो यथा भागसम्भवेन नियमात्पिण्ड इति व्यपदेशो युज्यते। तथाहि-नाम्नः पिबादरनिष्पादिते चतुरस्राऽऽदिघने परस्परनैरन्तर्यरूपानुवेधतःसङ्ख्या - I * एतन्नामा ग्रन्थः।