________________ पिंगलग 617 - अभिधानराजेन्द्रः - भाग 5 पिंड आसाण य हत्थीण य, पिंगलगनिहिम्मि सा भणिया 1220 / निकायशब्दो भिक्षुकाऽऽदिसङ्घाते रूढो, समूहशब्दो मनुष्याऽऽदिसर्वोऽप्याभरणविधिर्यः पुरुषाणा, यश्च महिलाना, तथाऽश्वाना हस्तिनां समुदाये, संपिण्डनशब्दः सेवाऽऽदीनां खण्डपाकाऽऽदेश्व परस्पर च सयौचित्येन पिङ्गलनामके महानिधौ भणितः। प्रव० 213 द्वार। सम्यक्संयोगे, पिण्डनाशब्दोऽपि तत्रैव, केवलं मलिनमात्रे संयोगे, आल्चू०। ज०। दर्श०। श्रावस्त्यां नगर्यां स्कन्दकेन कृतसम्बादे समवायशब्दो वणिगादीनां संघाते, समवसरणशब्दः तीर्थकृतः सदेवमनुशालिक शावके निर्मन्थे, भ०२ 10 130)/ खंधग' शब्दे तृतीयभागे जासुराणां पर्षदि, निवयशब्दः शूकराऽऽदिसंधाते, उपचयशब्दः 663 पृष्ठे राम्वाद उक्तः) पूर्वावरथातःप्रचुरीभूत संघातविशेष, चयशब्द इष्टिकारचनाविशेष, पिंगला स्त्री०(पिङ्गला) सागरदत्तसुतायां ब्रह्मदत्तचक्रिभार्यायाम, उत्त० युग्मशब्दः पदार्थद्वयसंघाते,राशिशब्दः पूगफलाऽऽदिसमुदाये। तदेवमिह यद्यपि पिण्डाऽऽदयः शब्दाः लोके प्रतिनियत एव संघातविशेष रूढाः, १३अग तथाऽपि सामान्यतो यद्व्युत्पत्तिनिमित्तं संघातत्वमात्रलक्षणं तत्सर्वेषापिंगलायण पुं०(पिङ्गलायन) कौत्समूलगोत्रान्तर्गतगोत्रविशेषप्रवर्तके मप्यविशिष्टमितिकृत्वा सामान्यतः सर्वे पिण्डाऽऽदयः शब्दा एकार्थिका पिङ्ग लापत्ये स्वनामख्याते पुरुषे, स्था०७ठा०। जं०। सू०प्र०। उक्ता, ततो न कश्चिद्घोषः। पिं० आ०चू०।औ०। (विशेषतो निकायपिंगा स्त्री०(पिता) आकाशभ्रमणप्रधानायां कपिञ्जलायाम, सूत्र० शब्दव्याख्या 'णिकाय' शब्दे चतुर्थभागे 2016 पृष्ठेगता) (समूहशब्द१७७०३अ०४301 विषयम् 'समूह' शब्दे वक्ष्यामि) (संपिण्डनतत्त्वं तु 'सपिंडणं' शब्दे एव पिंचू (देशी) पक्वकरीरे, देवना०६वर्ग 46 गाथा। वक्ष्यामि) (पिण्डनाशब्दार्थः 'पिंडणा' शब्दादवगन्तव्यः) (समवायपिंछोली (देशी) मुखमारुताऽऽपूरिततृणवाद्यविशेषे, दे०ना०६वर्ग 47 / विषया सर्वा वक्तव्यता 'समवाय' शब्दादवगन्तव्या) (निचयविषयस्तु गाथा। 'णिचय' शब्दे चतुर्थभागे 2054 पृष्ठे गतः)(उपचयशब्दार्थावलोचनायां पिंजयंती स्त्री०(पिज्जयन्ती) कासात्कासिकविभजनं कुर्वन्त्याम, दण्डकः 'उवचय' शब्दे द्वितीयभागे 881 पृष्ठे गतः) (चयः चय' शब्दे ध०३अधिन तृतीयभागे 1123 पृष्ठे गत एव) (युग्मशब्दार्थविचारः, तत्र भेदाः, पिंजर पु०न०(पिञ्जर) पिजि अरच्। हरिताले, स्वर्णे, नागकेशरे, विहगा- तद्वक्तव्यता च 'जुम्म' शब्दे चतुर्थभागे 1578 पृष्ठादारभ्य द्रष्टव्या) ऽऽदिबन्धनस्थाने,देहास्थिवृन्द, अश्वभेदे, पीतरक्तवणे च / पु०। (राशिम् ‘रासि' शब्दे वक्ष्यामि)। तद्वति,त्रि०। वाच० जी०३ प्रति० ४अधिका पिण्डव्याख्या। अथ भाष्यम्पिंजरअपु०(पिजरक) "स्वार्थे कश्च वा" ||8 / 2 / 164 // इति प्राकृते पिंडं जं संपन्नं, पिंडग्गज्मं च पिंडाविगई वा। स्वार्थिकः कः। पक्षिवन्दीपञ्जरे, पीतवर्णे, मिश्रिते. "कुंकुमपिंजरअं" जं तु सभावा लुतं, तं जाणसु लोयगं नाम / / 183 / / प्रा०२पाद। पिण्डो नाम यदशनाऽऽदिकं संवन्नं विशिष्टाऽऽहारगुणयुक्त षट् - पिंजरुड (देशी) भेरुण्डे, वदनद्वयोपेतभारुण्डाऽऽख्यपक्षिणि, दे०ना० रसोपेतमिति यावत् / यद्वा-यत्पिण्डग्राह्य पिण्डरूपतया हस्ते ग्रहीतुं ६वर्ग 50 गाथा। शक्यते, पिण्डविकृतिर्वा गुडाऽऽदिघनाविकृतिरूपा पिण्डोऽभिधीयते। पिंजिअ (देशी) विधुने, देवना०६वर्ग 46 गाथा। यत्पुनरन्नाऽऽदिषु स्वभावादेव लुप्तमाहारगुणैरनुपेतं तल्लोचकं नाम पिंजिअय (देशी) विधुने, देना०६वर्ग 46 गाथा। जानीहि / क्षीरदधिनवनतिसपिस्तैलाऽऽदिसुप्रसिद्धानीति। बृ० २उ०। सूत्रा आचा। पिंजिय न०(पिज्जित) पिञ्जनिकया ताडिते कसे, बृ० १३०३प्रक०। तदेवं पिण्डशब्दस्य पर्यायानभिधाय सम्प्रति भेदानाचिख्यासुराहपिंड पुं०(पिण्ड) 'पिडि' संघाते। पिण्डनं पिण्डः। "इदितो नुम् धातोः" पिंडस्स उ निक्खेदो, चउक्कओ छक्कओ व कायव्वो। // 7 / 1158 // इति नुम् / प्रव०६७ द्वार। कथञ्चिदभिन्न इति त एव बहवः निक्खेवं काऊणं, परूवणा तस्स कायय्वा // 3 // पदार्था एकत्र समुदिताः पिण्डशब्देनोच्यन्ते। पिं०ा जीता दोषविशुद्धाऽऽहारे, ध०३अधि०। समयभाषया भक्ते, स्था०७ठा०। (पिंडस्स) प्रागुक्तशब्दार्थस्य, तुशब्दः पुनरर्थे , स च निक्षेप-शब्दा नन्तरं योज्यः, 'निक्षेपो' नामाऽऽदिन्यासरूपः, पुनश्चतुष्ककः षट्कको पिण्डाऽऽदयोऽर्थाधिकाराः / तत्र प्रथमतः पण्डि इति व्याख्यायते। वा कर्त्तव्यः / तत्र चत्वारः परिमाणमस्येति चतुष्कः, "सङ्ख्याडतेश्चाऽव्याख्या च तत्त्यभेदपर्यायैः, अतः प्रथमतः पिण्डशब्दस्य पर्याया शत्तिष्टःकः" / / 6 / 4 / 130 / / इति कः प्रत्ययः, ततो भूयः स्वार्थिककनभिधित्सुराह प्रत्ययविधानाचतुष्ककः / एवं षट्ककोऽपि वाच्यः। इह यत्र वस्तुनि पिंड निकाय समूह, संपिंडण पिंडणा य समवाए। निक्षेपो न सम्यग् विस्तरतोऽवगम्यतेऽवगतो वा विस्मृतिपथमुपगतसमुसरण निचय उवचय, चए य जुम्मे य रासी य / / 2 / / स्तत्राप्यवश्यं नामस्थापनाद्रव्यभावरूपश्चतुष्कको निक्षेपः कर्तव्य इति एते सर्वेऽपि सामान्यतः पिण्डशब्दस्य पर्यायाः, विशेषापेक्षयातु कोऽपि प्रदर्शनार्थ चतुष्कग्रहणं, यत्र तु तथाविधगुरुसम्प्रदायतः सविस्तरमतापि रूढः। तत्र पिण्डशब्दो गुडपिण्डाऽऽदिरूपे सङ्घाते रूढो, धिगतो भवति। नाप्यधिगतो विस्मृतिपथमुपगतस्तत्र सविस्तरं निक्षेपो