________________ पाहुणिय 616 - अभिधानराजेन्द्रः - भाग 5 पिंगलग पाहुणिय पुं०(प्राधुनिक) षष्ठे महाग्रहे, "दो पाहुणिया।'' स्था० २ठा० / 'पेअवणं पिउवण मसाणं च।' पाइ०ना० 158 गाथा। ३उ०। कल्पका चं०प्र०। सू०प्र० / जंग। पिउव्वेय पुं०(पित्रुवेग) पितृचित्तसन्तापे,हा०२५अष्ट०। पाहुण्ण न०(प्राघूर्ण्य) आगन्तुकसंयतानामतिथेये, बृ० 1 उ० ३प्रक० | पिउसम पुं०(पितृसम) पितृविभूत्याऽनुमाने, स्था० ४ग० 130 / .आमन पिउसिया स्त्री०(पितृष्वरा) "गौणान्त्यस्य" ||8/1 / 134|| इति ऋत पाहेज्ज (देशी) पाथेये, देना०६वर्ग 24 गाथा। उत्वम् / प्रा० १पाद / “मातृ-पितुः स्वसुः सिआ छौ" पिअव्य(पि) सम्भावने, विशे०। "प्यादयः" ।।८।२।२१८||प्यादयो 1/2 / 142 / / इति पितुः परस्य स्वसुः “सिआ' आदेशः / प्रा० २पाद। नियतार्थवृत्तयः प्राकृते प्रयोक्तव्या इति। प्रा०२पाद। जनकभोगन्याम्, विपा० १श्रु०३अ०। पिअण (देशी) दुग्धे, देवना०६वर्ग 48 गाथा। पिउसुक्क न०(पितृशुक्र) जनकस्य शुक्रपुद्रले, नं० / स्था०ा , पिअमा (देशी) फलिन्याम, दे०ना० ६वर्ग 46 गाथा। पिउसेणकण्ह पुं०(पितृसेनकृष्ण) श्रेणिकभार्यायाः पितृसेनकृष्णायाः पिअमाहवी (देशी) कोकिलायाम्, दे०ना० ६वर्ग 51 गाथा। पुत्रे, स च वीरान्तिके प्रवज्य वर्षद्वयपर्यायपरिपालनं कृत्वा प्राणतदेवलोके दशमे उत्पद्य एकोनविंशतिसागरोपमाण्यायुरनुपाल्य ततश्चुतो महाविदेहे पिआ पुं०(पितृ) जनके, "पिआ जणओ।" पाइन्ना०२५२ गाथा। सेत्स्यतीति निरयावलिकानां नवमेऽध्ययने सूचितम्। नि० १श्रु०१वर्ग पिआमह पुं०(पितामह) ब्रह्मणि, "कमलासण य सयंभू, चउम्मुहो य १अब परमिट्टी। थेरो विही विरिची, पयावई कमलजोणीय।।२।।" पाइ०ना० पिउसेणकण्हा स्त्री०(पितृसेनकृष्णा) स्वनामख्यातायां कूणिकमहा२ गाथा। राजक्षुद्रमातरि श्रेणिकभार्यायाम्, नि०१श्रु०१ वर्ग ५अासा चाऽऽर्यपिउअपुं०(पितृक) "उदृत्वादौ" ||8/1:531 / / ऋतुइत्यादिषु शब्देषु चन्दनाया अन्तिके प्रव्रज्य मुक्तावली तपःकर्मोपसंपद्य सिद्धति आदेब्रत उदिति ऋकारस्योकारः। प्रा०१पाद / जनके, उत्त० 110 / अन्तकृद्दशानाम् पञ्चमेऽध्ययने रचितम्। अन्त०१श्रु० ८वर्ग (अ01 स्था०। विपा०। आव०ा जा पिंकार पुं०(अपिकार) अकारलोपोऽनुस्वाराऽऽगमश्च / अपिशब्दे / पिउअंग न०(पैतृकाङ्ग) शुक्रविकारबहुले पितृजाते अङ्गे, "तओ पिउअंगा अनुयोगभेदे, अपिः संभावनानिवृत्त्यपेक्षासमुच्चयगर्हाशिक्षामर्षण - पण्णत्ता। तं जहा-अथिमिजाकेसमंसुरीगतहा।" तं०। भूषणप्रश्श्रेषु, तत्र-"एवं पि एगे आसासे।'' इत्यत्र सूत्रे एवमपि / अन्यथा पिउआ स्त्री०(पितृका) "आन्तान्ताड्डाः" ||14|432 / / अपभ्रंश पीतिप्रकारान्तरसमुच्चयार्थोऽपिशब्दः / स्था० १०ठा०। स्त्रियां वर्तमानादप्रत्ययो भवति इति डा प्रा० ४पाद। पिंखा त्रि०(प्रेखा) "डोला पिंखा।" पाइना० 232 गाथा। पिउकज न०(पितृकार्य) देवतानां पितृणां च जलाञ्जलिदानाऽऽदिके पिंखोलमाण त्रि०(प्रेड्खोलमान) दोलायमाने, ज्ञा० १श्रु० 10 // कृत्ये, नि०१श्रु०१वर्ग 50 पिंग त्रि०(पिङ्ग) पिङ्गले, स्था० ४ठा०२उ०। कपिशे, औ01 "कविलं पिउच्छा स्त्री०(पितृस्वसृ) ६त०। "मातृपितुःस्वसुः सिआ कविसं पिडग,पिसंगयं पिंगयं कडारं च।" पाइ०ना०६३ गाथा। छौ" // 2 // 142 / / इति स्वसुः स्थाने छादेशः। पितृभगिन्याम्, प्रा०२ पिंगंग (देशी) मर्कटे, दे०ना०६वर्ग गाथा। पाद। "फुप्फिआ पिउच्छा।" पाइना० 253 गाथा। पिंगय त्रि०(पिङ्गक) पिङ्गे, पाइ०ना०६३ गाथा। पिउड (देशी) कूरशिक् थाऽऽदौ, आ०म०१०। विशे०। नि०चू० पिंगल त्रि०(पिङ्गल) कपिले, ज्ञा०१ श्रु० 8 अ०। अनु०॥ चत्वारिंशे पिउदत्त पुं०(पितृदत्त) श्रावस्त्यां नगर्या श्रीभद्रायाः श्राविकायाः पत्त्यौ महाग्रहे, कल्प० १अधि०६क्षण ! चत्वारिंशत्तमे महाग्रहे, "दो स्वनामख्याते गृहपतों, आ०म० १अ आ०चू० पिंगला।" स्था० २ठा०३उ०। ज्ञा०। सू०प्र० / तं०। स्था०। चं०प्र० पिउदेवया स्त्री०(पितृदेवता) मघायाम, चं०प्र० 10 पाहु० 20 पाहु० ('अत्तोवणीय' शब्दे प्रथम भागे 506 पृष्ठे उदाहरणम्) कपिलाऽऽदिगुणे पाहुन स्थपतौ, पुं० स्था० ४टा० ३उ०। "पिंगलंगुलिया।'' पिङ्गला पिङ्गा पिउपज्जय पु०(पितृप्रार्जक) पितुःप्रपितामहे, भ०६श०१३३० अगुल्यो येषां ते तथा। प्रश्न०४आश्र0 द्वार। पिउपिंड पुं०(पितृपिण्ड) मृतकभक्ते, आचा०२श्रु०१चू० १अ० २उ० पिंगलक्ख पुं०(पिङ्ग लाक्ष) पिङ्गले पिङ्गे अक्षिणी लोचने यस्य स पिउवइपुं०(पितृपति) "गौणान्त्यस्य" ||8/1134|| इति ऋत उत्। पिङ्गलाक्षः / कपिशलोचने, स्था० ४ठा० २उ०। पक्षविशेषे, जी०३ यमे, प्रा०१पाद। प्रति०४ अधि०। औ०। रा०ा प्रश्न०। पिउवण न०(पितृवन) "गौणान्त्यस्य" ||1|13|| इति ऋत | पिंगलग पुं०(पिङ्गलक) चक्रवर्तिनां निधिभेदे, प्रवण उत्वम् / श्मशाने, आचा०१श्रु० प्र० श्रु०२उ० प्रा०। प्रश्र०। स्था०। सव्वा आहरणविही, पुरिसाणं जा य महिलाणं।