________________ पासाअ 913 - अभिधानराजेन्द्रः - भाग 5 पाहिज्ज पासाअ पुं०(प्रासाद) "पासाओ हम्मि।" पाइना० 273 गाथा। पासाला स्त्री०(देशी) भल्ल्याम, दे०ना०६वर्ग 14 गाथा। पासाईय त्रि०(प्रासादीय) प्रसादाय मनःप्रसत्तये हितस्तत्कारित्वात् पासावअ (देशी) गवाक्षे, दे०ना०६वर्ग 4 3 गाथा। प्रासादीयः / मनःप्रसत्तिकारिणि,जी०३ प्रति०४अधि। ज्ञा०। प्रज्ञा० / पासावचिज पुं०(पाश्वपित्यीय) पावपित्यस्य पार्श्वश्वामिशिष्यस्यानं०। मनःप्रसादकारणे, व्य० ६उ०। प्रसादो मनःप्रमोदः प्रयोजनं पत्य शिष्यः पावपित्यीयः / सूत्र० २श्रु०७ अ० पापित्याना यस्येति / औ०। नि०ा आ०म० / द्रष्टणां चित्तप्रसादजनके, भ० ५श० पार्श्वजिनशिष्याणामयं पापित्यीयः। भ०१श०६उपार्श्वनाथशि२०। रा०। विपा०। ज्ञा०। स्था० / प्रासादेषु भवा प्रासादीया / ष्यशिष्ये, स्था०६ठा०। चातुर्यामिकसाधौ, भ०१५श०। "समणरस प्रासादबहुलायां पुरि, स्त्री०। सू०प्र० १पाहु० १पाहु० पाहु। ण भगवओ महावीरस्स अम्मापितरो पासावचिज्जा।'' आचा० 270 'पासाईया।" प्रसादः प्रसन्नता निर्मलजलता विद्यते यस्याः सा ३चू प्रासादिका / प्रासादा वासुदेवकुलसन्निवेशास्ते विद्यन्ते यस्यां समन्ततः पासित्तए अव्य०(द्रष्टम) प्रेक्षितुमित्यर्थे, नि०चू०६उ०। सा प्रासादिका। सूत्र० 270 २अ01 पासित्ता अव्य०(दृष्ट्वा) प्रेक्ष्येत्यर्थे , कल्प० १अधि०६क्षण / अनु०॥ पासाण पुं०(पाषाण) स्फटिकाऽऽदिके पृथ्वीविकारे, नि०चू० उ०। "दससुमिणे पासित्ता णं पडिबुद्धा।'' स्था० १०टा०। आचा०। विजातीयरत्नेषु, दश०६अ। पासिय त्रि०(पाशित) पाशोपेत अनर्थापादके, सूत्र०१श्रु०३अ०२उ०) पासाणधाउ पु०(पाषाणधातु) युक्तिविशेषेणध्मायमाने सुवर्णवर्णेन *दृष्ट्वा अव्य० ज्ञात्वेत्यर्थे, आचा० १श्रु०३अ०१ उ०ादशा०। परिणमिते पाषाणे, "जत्थ पासाणे जुत्तिणिजुत्ते वा धममाणे सुवण्णदोयद *पाशिक पुं० पाशेन बन्धनविशेषेण चरतीति पशिकः। पाशेन हननोपसोपासाणधात्।" नि०चू०१३उ०। जीवके, प्रश्नं०२आश्र० द्वार। पासाणिअ (देशी) साक्षिणि, देना० ६वर्ग 41 गाथा। पासियव्व त्रि०(द्रष्टव्य) चक्षुषा निरीक्षणीये, कल्प०३ अधि०॥ पासादीय त्रि०(प्रासादीय) 'पासाईय' शब्दार्थे, जी०३प्रति० 4 अधि। पासी (देशी) चूडायाम्, दे०ना०६वर्ग 37 गाथा। पासाय पुं०(प्रासाद) देवानां राज्ञा च भवने, उत्सेधबहुले गृहे च / भ०५ पासेल्लिय त्रि०(पावत्) पार्श्वशायिनि, दशा०७अ०। श०३ उ० जी०। प्रश्नका अनु०। उत्त०। प्रासादभवनयोः को विशेषः? पाहण्ण न०(प्राधान्य) प्रधानतायाम, स०१०अङ्ग / उच्यते-भवनमायामाक्षेपया किञ्चिन्न्यूनोच्छायमानं भवति, प्रासादस्तु पाहण्णया स्त्री०(प्रधानता) प्रधानस्य भावः प्रधानता। प्रधानभावे, अनु०॥ आयामद्विगुणोच्छ्राय इति / ज्ञा०१श्रु 10 / विपा० ज०। राजगृहे, से किं तं पाहण्णयाए? पाहण्णंयाए अणेगविहे पण्णत्ते। तं ज्ञा०१श्रु०५अ०। राजमन्दिरे, उत्त० 160 जहा-असोगवणे सत्तवणवणे चंपगवणे चूअवणे नागबणे चक्रवादीनां प्रासादप्रमाणम्। ऊर्द्धतः परिमाणमाह पुन्नागवणे उच्छुवणे दक्खवणे सालिवणे से तं पाहण्णयाए / अट्ठसयं चक्कीणं, चउसट्ठी चेव वासुदेवाणं। (से किंतं पाहण्णयाए इत्यादि) प्रधानस्य भावः प्रधानता, तया किमपि वत्तीसं मंडलिए, सोलस हत्था उपागतिए॥४६|| नाम भवति, यथा बहुष्वशोकवृक्षेषु स्तोकेष्वाम्राऽऽदिपादपेष्वअष्टाधिकं शतं सहस्रानामूर्द्धतश्चक्रवर्तिनां प्रासादो भवति, चतुः शोकप्रधानं वनमशोकवनमिति नाम। सप्तपर्णाः-सप्तच्छदाः, तत्प्रधान षष्टिवासुदेवाना, द्वात्रिंशत् माण्डलिकस्य, षोडश हस्ताः प्राकृतिके वनं सप्तपर्णवनम्, इत्यादि सुगमम्, नवरमत्राप्याह-ननु गुणनिष्पन्नादिदं प्राकृतजनसंबन्धिनि प्रासादः।। न भिद्यते, नैवम्, तत्र क्षमाऽऽदिगुणेन क्षमणाऽऽदिशब्दवाच्यार्थस्य भवणुजाणादीणं, एसुस्सेहो उ वत्थुविजाए। सामस्त्येन व्याप्तत्वादत्र त्वशोकाऽऽदिभिरशोकवनाऽऽदिशब्दवाच्यानां भणितो सिप्पिनिहिम्मि उ, चक्कीमादीण सव्वेसिं // 47|| बनाना सामस्त्येन व्याप्तेरभावादिति भेदः।।५।। अनु०॥ शिल्पिनिधौ वास्तुविद्यायां सर्वेषामपि चक्रवादीनां भवनोद्याना- | पाहाणपुं०(पाषाण) "दश-पाषाणे हः" ||8/2 / 262 / / इति षकारस्य ऽऽदीनामेष उत्सेधो भणितः। व्य०६उ० हः। पाहाणे / पासाणे। प्रस्तरे, प्रा० १पाद। पासायवडिंसग पुं०(प्रासादावतंसक) प्रासादानामवतंसक इव शेखरक | पाहाणजल न०(पाषाणजल) पाषाणानामुपरि वहति जले, ओघ०। इव प्रासादावतंसकः / प्रासादविशेषे, जी०३ प्रति० 4 अधि०। आ०म० / पाहिज न०(पाथेय) पथि भक्ताऽऽदिभृतौ, "पाहिज्जणाणत्तं बाहिमुभयस०। रा०ा प्रासादोऽवतंसकः। भ०२श० उ०। प्रासादश्चावतंसकश्च पएसचेव, गामा पच्छाकडाइएसुं।" वृ० 1302 प्रक०। 'पयत्थणं संबलं प्रासादावतंसकः। प्रधानप्रासादे, ज्ञा०१ श्रु०११अ०। च पाहिज / '' पाइ०ना० 155 गाथा।