________________ पासत्थ 112 - अमिधानराजेन्द्रः - भाग 5 पासवणभूमि साभावियं च निययं, णिकायणनिमंतणे लहुओ॥२३१॥ जे भिक्खू पासत्थं पसंसति, पसंसंतं वा साइजह।१। अभ्याहृतं द्विविधम्-आचीर्णमनाचीर्णं च / तथाऽऽचीर्णमुपयोगसंभवे सुलखंते माणुस्सं जम्म, जसाहूण वट्टसि.एवमादि पसंसाविधीएवंदणं गृहत्रयमध्ये, ततः परमनाचीर्णम्, उपयोगासंभवात् / अनाचीर्णमपि | उच्छोभणवंदणं वा / एस सुत्तत्थो। नि० चू०१३उ०। आव०। आचा०ा द्विधा-निशीथाभ्याहृतं, नोनिशीथाभ्याहृतं च। तत्र यत्साधोरविदित- आ००। सूत्र०ा पार्श्वस्थं तु यत्र स्थाने यद् भणितं प्रायश्चित्तं तस्मिन् मभ्याहृतं तन्निशीथाभ्याहृतम्, इतरत्साधोर्विदितमानीतं नोनिशीथा स्थाने यथाच्छन्द विवर्द्धतां विशेषेण वर्द्धितं जानीहि, तब तथैवाभ्याहृतम्। एतानि कारणे निष्कारणेवा यथा-कथञ्चिदभिगृह्णानो देशतः नन्तरमुपदर्शितम् / कस्मादिह वर्द्धितं जानीहि इति चेत् ? उच्यतेपार्श्वस्थः। तत् त्रिविधम् / तद्यथा-स्वाभाविकं निकाचितम्, अनि प्रतिसेवनात्, प्ररूपणाया बहुदोषत्वात् / इह पार्श्वस्थत्वं त्रयाणामपि काचितं, निमन्त्रितं च। तत्र यन्न संयतार्थमेव किन्तु य एव श्रमणोऽन्यो वा संभवति / तद्यथा-भिक्षोर्गणावच्छेदिन आचार्यस्य च, यथाच्छन्दत्वं प्रथममागच्छति तस्मै यदग्रपिण्डादि दीयते तत्स्वाभाविकं यत्पुन पुनर्भिक्षोरेव ततः पार्श्वस्थविषयं सूत्रं त्रिसूत्राऽऽत्मकं, यथाच्छन्दविषयं भूतिकर्माऽऽदिकरणतश्चतुर्मासाऽऽदिकरणतश्चतुर्मासाऽऽदिकं कालं यावत् त्वेकस्वरूपमिति। व्य० १उला तथा देश पार्श्वस्थो वन्द्यः वस्तीति, अत्र प्रतिदिवसं निकाचितं निबद्धीकृतं गृह्यते तन्निकाचितम् / यत्तु दायकेन पूर्वोक्ताक्षरानुसारेणाऽऽचार्याऽऽदिः प्रायश्चित्तं प्रतिपद्यमानो द्वादशाss-- निमन्त्रणापुरस्सरं प्रतिदिवसं नियतं दीयते तन्निमन्त्रितम् / एतान्यपि वर्त्तवन्दनं पार्श्वस्थाऽऽदेः करोति / कारणान्तरे सर्वपार्श्वस्थाऽऽदेरपि गृह्णानो देशतः पार्श्वस्थः स्वाभाविकनियते निकाचने निमन्त्रणे च सर्वत्र वृद्धवन्दनाऽऽदि करोतीति आवश्यकनिर्युक्त्यादौ कथितमस्ति / ही० प्रायश्चित्तं मासलघु। ३प्रका०। पार्श्वस्थाऽऽदीनामशनाऽऽदिदाने तेभ्योऽशनाऽऽदिग्रहणे चतुर्लघु। ध०३अधि। अथ पार्श्वस्थो भूत्वा पुनः कथं संविग्नविहारमुपपद्यते, पासत्थविहारि (ण) पुं०(पार्श्वस्थविहारिन्) पार्श्वस्थानां यो विहारो येनोच्यते "से य इच्छज्जा दोच्चंतमेव ठाणं उवसंप बहूनि दिनानि यावत्तथा वर्तनम् स पार्श्वस्थविहारः, सोऽस्यास्तीति जित्ता णं विहरित्तए'' इत्यादि। तत आह पार्श्वस्थविहारी।ज्ञा०१श्रु०५अ०॥ अकालंपार्श्वस्थसमाचारे, भ०१श० संविग्गजणो जड्डो,वजह सुहितो सारणाऐं वइओ उ। ४उ०। वचइ संभरमाणो, तं चेव गणं पुणो एति // 232 / / पासपिट्ठतरोरुपरिणय त्रि०(पार्श्वपृष्ठान्तरोरुपरिणत) पार्श्वे च पृष्ठान्तरे इह संविनो जनो जड्ड इव हस्तीव वेदतव्यः। तथाहि-यथा स हस्ती च तद्विभागौ ऊरुच परिणतौ निष्पत्तिप्रकर्षा वस्थां गतौ यस्य स तथा। वनादानीतो घृतगुडाऽऽदिभिः पुष्टिं नीतः, स्मृत्वा वनं जगाम, तच उत्तमसंहनने, उत्त० 40 वनमनावृष्टिभावतोऽचारीभूतं, ततस्तत्र दुःखमनुभवन् घृतगुडाऽऽदिकं पासपुट्ठ त्रि०(पार्श्वस्पृष्ठा छुप्तमात्रे, स्था०१०ठा०) स्मरति, स्मृत्वा च भूयो नगरमायाति। एवं सोऽप्यधिकृतः संविनो जनः पासमग्ग पुं०(पाशमार्ग) पाशप्रधानो मार्गः पाशमार्गः / पाश-कूटकवासंविग्नानां मध्ये भगवत्प्रसादत उत्कृष्टराहारैः पोषमुपागतस्ततः सुखितः गुराऽन्विते मार्गे, सूत्र०१श्रु०११अ०। सन् स्मारणामसहमानस्तया त्याजितः पार्श्वस्थविहारमुपपद्यते, तत्रच पासमग्गण न०(पाशमार्गण) गुप्तिगतनरसमीपायाचने, प्रश्न० ३आश्र० स्थितः पार्श्वस्थ इति कृत्वा श्राद्धाऽऽदिभिर्नाऽऽद्रियते, केवलं लोकत | द्वार। आक्रोशमवाप्नोति, यथाऽयं धिक् शिथिलो यात इति, ततः संविग्नानां पासमाण त्रि०(पश्यत्) अवलोकके, भ० १६श०६उ०"पासमाणो पूजां सत्कारं च संस्मरन् तमेवाऽऽत्मीयं गणं पुनरेति समागच्छति, चिंतेइ।" आ०म०१अगदर्शनोपयुक्ते, आचा०१श्रु०८अ०१उ०। समागतश्च सन्नालोचनाऽऽद्यर्थमभ्युत्तिष्ठति। पासमूल न०(पार्श्वभूल) पार्श्वसमुत्थरोगे, जी०३प्रति० 4 अधि०| तत इदमाह पासलिय त्रि०(पार्श्विक) पार्श्वशायिनि,प्रव०६७ द्वार। पञ्चा० भ०। अत्थि य से सावसेसं, जइ नत्थी मूलमत्थि तवछेया। पासवण न०(प्रश्रवण) प्रकर्षण श्रवणं, श्रवतीति श्रवणम्। एकाकिकायाम्, थोवं जइ आवन्नो, पडितप्पएँ साहुणा सुद्धो॥२३३|| आचा० २श्रु० २चू०३अ०। सूत्रे, आव०४ अ० स०। कल्प०। ज्ञा०। पूर्वमिदं परिभावनीयम्-(से) तस्य आलोचनाऽऽद्यर्थमभ्युद्यतस्य कायिकभूमिस्थाने, नि०चू०१उ० सावशेषं चारित्रमस्ति, चशब्दात् किं वा नास्ति, ततो मूलं दातव्यं, मूलं पासवणणिरोह पुं०(प्रश्रवणनिरोध) मूत्रसंरोधे, स्था० १०ठा०) नाम सर्वपर्यायोच्छेदः। अथाऽस्ति सावशेषं चारित्रं, ततस्तस्मै तपो वा | पासवणपडिक्कमण न०(प्रश्रवणप्रतिक्रमण) मूत्रोत्सगं विधायेर्यापथिदीयता,छेदो वा, तत्र यदि स्तोकमापन्नो भवति। स्तोकं नाम रात्रिंदि- काप्रतिक्रमणे, स्था०। "उच्चारं पासवर्ण भूमीए वोसिरित्तु उवउत्तो वपञ्चका दारभ्य भिन्नमासं यावत्साधूनां च स प्रतितर्पितः, ततः स ओसिरिऊणं इरियावहियं पडिक्कमइवोसिइइ मत्तगे जइन पडिक्कमईय साधुप्रतितर्पणादेव शुद्ध इति प्रसादेन मुच्यते।मासाऽऽद्यापत्तौ त्वन्ति- मत्तगंजो उसाहू परिहवेइ नियमेण पडिक्कमे सोउत्ति।" स्था०६ठा०। मषादहास इति। गतं पार्श्वस्थसूत्रम्। व्य० १उ०। पासवणभूमि स्त्री०(प्रश्रवणभूमि) मूत्रस्थण्डिले, ताश्च द्वादश / आलयपार्श्वस्थं वन्दते प्रशंसति वा परिभोगान्ताः षट्, षड् बहिः आव०५अ०॥