________________ पासणया 907 - अभिधानराजेन्द्रः - भाग 5 पासणया जीवाणं सेसा जहा णेरइया०जाव वेमाणियाणं / (नेरझ्या ण भते !) इत्यादि सुगमत्वादुपयोगपदे प्रायो भावितत्वात चानन्तरोक्तभावनाऽनुसारेण स्वयं परिभावनीय, तदेवं सामान्यतो विशेषतच जीवानां पश्यतोक्ता। सम्प्रति जीवानेव पश्यत्ताविशिष्टान विचिन्तयिषुराहजीवा णं भंते ! किं सागारपस्सी,अणागारपस्सी? गोयमा ! जीवा सागारपस्सी वि, अणागारपस्सी वि। से केणटेणं भंते ! एवं वुचइ-जीवा सागारपस्सी वि, अणागारपस्सी वि / गोयमा ! जे णं जीवा सुयनाणी ओहिनाणी, मणपज्जवनाणी, केवलनाणी, सुयअण्णाणी, विभंगनाणी, तेणं जीवा सागारपस्सी / जे णं जीवा चक्खुदंसणी ओहिदंसणी केवलदसणी ते णं जीवा अणागारपस्सी, से एतेणटेणं गोयमा ! एवं वुच्चइजीवा सागारपस्सी वि, अणागारपस्सी वि / णेरइया णं भंते ! किं सागारपस्सी, अणागारपस्सी? गोयमा ! एवं चेव, नवरं सागारपासणयाए मणपज्जवनाणी, केवलनाणी न वुच्चति, अणागारपासणयाए केवलदसणं नत्थि, एवं ०जाव थणियकुमारा। पुढविकाइयाणं पुच्छा? गोयमा ! पुढवीकाइया सागारपस्सी, नोअणागारपस्सी। सेकेणतुणं भंते ! एवं वुच्चइ। गोयमा ! पुढविकाइयाणं एगा सुयअन्नाणसागारपासणया पण्णत्ता / से तेणटेणं गोयमा! एवं वुचइ / एवं०जाव वणस्सइकाइयाणं वेइंदियाणं पुच्छा? गोयमा ! सागारपस्सी, नो अणागारपस्सी / से के गढेणं भंते ! एवं वुच्चइगोयमा ! बेइंदियाणं दुविहा / सागारपासणया पण्णत्ता। तं जहा-सुयनाणसागारपासणया, सुयअन्नाणसागारपासणया य / से तेणटेणं गोयमा ! एवं वुच्चइ। एवं तेइंदियाण वि। चरिंदियाणं पुच्छा? गोयमा ! चउरिदिया सागारपस्सी वि, अणागारपस्सी वि। से के णटेणं भंते ! एवं दुच्चइ? गोयमा ! जे णं चउरिं दिया सुयनाणी, सुयअन्नाणी, ते णं चउरिंदिया सागारपस्सी, जे णं चरिदिया चक्खुदंसणी, ते णं चउरिदिया अणागारपस्सी। से तेणटेणं गोयमा ! एवं दुच्चइ / मणूसा जहा जीवा, अवसेसा जहा रइया जाव वेमाणिया / / 313|| (जीवाणं भंते किं सागारपस्सी इत्यादि) जीवा जीवनयुक्ताः, प्राणवारिण इत्यर्थः / णमिति वाक्यालङ्कारे, किमिति प्रश्श्रे, साकारपश्यत्ता विद्यते येषां ते साकारपश्यत्तिनः, प्राकृतत्वात्साकारपस्सी इत्युक्तम्। (मणपज्जपनाणी केवलनाणी न वुचइ इत्यादि) नैरयिकाणा चारित्र प्रतिवतेरभावतो मनःपर्यवज्ञानकेवलज्ञानकेवलदर्शनानामभवात् / इह किल छद्मरथाना साकारोऽनाकारश्वोपयोगः क्रमेणोपजायमानो घटते, राकर्मकत्वात्, सकर्मकाणा ह्यन्यतरस्योपयोगस्य वेलायागन्यतरस्य कर्मणाऽऽवृतत्वात् न घटते एवोपयोग इति,केवली तु घातिचतुध्यक्षयाद्भवति, ततः संशयः-किं क्षीणज्ञानाऽऽवरणदर्शनाऽऽवरणत्वात् यस्मिन्नेव समये रत्नप्रभाऽऽदिक जानाति तस्मिन्नेव समये पश्यति, उत जीवस्वाभाव्यात्क्रमेणेति। ततः पृच्छतिकेवली णं भंते ! इमं रयणप्पभं पुढविं आगारेहिं हेतूहिं उवमाहिं दिट्ठतेहिं वन्नेहिं संठाणेहिं पमाणेहिं पडोयारेहिं जं समयं जाणइ तं समयं पासइ,जं समयं पासइतं समयं जाणइ / गोयमा ! णो इणढे समझे। से केपट्टेणं भंते ! एवं वुच्चइ केवली णं इमं रयणप्पभं पुढविं आगारेहिं जं समयं जाणइ,नो तं समयं पासइ, जं समयं पासइ नो तं समयं जाणइ ? गोयमा ! सागारे से नाणे भवइ, अणागारे से दंसणे भवइ / से तेणटेणं०जाव नो तं समयं जाणइ एवंजाव अहे सत्तम, एवं सोहम्मकप्पं०जाव अच्चुयं / गे वेज्जगविमाणा अणुत्तरविमाणा ईसिप्पन्भारं पुढवीपरमाणुपोग्गलं दुपदेसियं खंधं०जाव अणंतपदेसियं खंधं / के वली णं भंते ! इस रयणप्पभं पुढविं अणागारेहिं अहेऊ हिं अणूवमे हिं अदि8 ते हिं अवन्ने हिं असंठाणे हिं अप्पमाणेहिं अपडोयारेहिं पासइ न जाणइ / हंता गोयमा ! केवली णं इमं रयणप्पभं पुढविंअणागारेहिं० जाव पासइ न जाणइ / से केणढेणं भंते ! एवं वुच्चइकेवली णं इमं रयणप्पभं पुढविं अणागारेहिं०जाव पासइ न जाणइ? गोयमा ! अणगारे से दंसणे भवइ, सागारे से नाणे भवइ। से तेणट्टेणं गोयमा ! एवं वुच्चइ-केवली णं इमं रयणप्पभं पुढविं अणगारेहिं०जाव पासइ न जाणइ, एवं०जाव ईसिप्पडभारं पुढविं परमाणु पुग्गलं अणंतपएसियं खंधं पासइ न जाणइ। (केवली णं भंते ! इत्यादि) केवलं ज्ञानं दर्शनं चास्यास्तीति केवली, णमिति वाक्यालङ्कृती, भदन्त ! परमकल्याणयोगिन् ! इमा प्रत्यक्षत उपलभ्यमानां रत्नप्रभाभिधा पृथिवीम्-(आगारेहिं ति) आकारभेदा यथा इयं रत्नप्रभा पृथिवी त्रिकाण्डा खरकाण्डपङ्ककाण्डाप्काण्डभेदात्, खरकाण्डमपि षोडशभेदम्। तद्यथा-प्रथमं योजनसहस्रमानं, रत्नकाण्ड तदनन्तरं योजनसहस्रप्रमाणमेव, वज़काण्डं तस्याप्यधो योजनसहसमानं वैडूर्यकाण्डमित्यादि। (हेऊहिं ति) हेतव उपपत्तयः, ताश्चेमाः केन कारणंन रत्नप्रभेत्यभिधीयते? उच्यते-यस्मादस्या रत्नमयं काण्ड तस्माद्रत्नप्रभा रत्नानि प्रभाः स्वरूपं यस्याः सा रत्नप्रभेति