________________ पासणया 908 - अभिधानराजेन्द्रः - भाग 5 पासणिय प्युत्पत्तरिति / (उवमाहिं इति) उपमाभिः 'माड्' माने, अस्मादुपपूर्वात उपमितम् उपमा। "उपसर्गादातः" / / 5 / 3 / 110 / / इति अड्प्रत्ययः। ताश्वे धम्-रत्नप्रभायां रत्नप्रभाऽऽदीनि काण्डानि वर्ण विभागेन, कीदृशानि? पारागेन्दुसदृशानीत्यादि। (दिट्ठतेहि ति)दृष्टः अन्तः परिच्छेदो विवक्षितसाध्यसाधनयोः सम्बन्धस्याविनाभावरूपस्य प्रमाणेन यत्र ते दृष्टान्तास्तैर्यथा घटः स्वगतैर्द्ध : पृथुबुध्नोदराऽ5धाकाराऽऽदिरूपरनुगतः परधर्मेभ्यश्च पटाऽऽदिगतेभ्यो व्यतिरिक्त उपलभ्यत इति पटाऽऽदिभ्यः पृथक् वस्त्वन्तर तथवैषाऽपि रत्नप्रभा स्वगतभेदैरनुषक्ता, शर्कराप्रभाऽऽदिभेदेभ्यश्च व्यतिरिक्तेति, ताभ्यः पृथग वरत्वन्तरमित्यादि। (वन्नेहि ति) शुक्लाऽऽदि वर्णविभागेन तेषामेव उत्कर्षापकर्षसंख्येयाऽसंख्येयानन्तगुणविभागेन च वर्णग्रहणमुपलक्षणं तेन गन्धरसरपर्शविभागेन चेति द्रष्टव्यम्। (संटाणेहिं ति) यानि तस्यां रत्नप्रभायां भवननारकाऽऽदीनि संस्थानानि / तद्यथा-"तेणं भवणा याहिं बड़ा अंतो चउरंसा अहे पुक्खरकण्णियासंढाणसंठिया।" तथा "ते गनेरइया अंतो वट्टा बाहिं चउरसा अहे खुरप्पसंढाणसंटिया।' इत्यादि। तथा-(परिमाणेहिं ति) प्रमाणानि। (अहेत्यादि) परिमाणा-नि। यथा- "अराीउत्तरजोयणसयसहस्सबाहल्ला रज्जुप्पभाणमेला आयामविक्खंभण।" इत्यादि / (पडोयारेहिं ति) प्रति सर्वतः सामस्त्येन अवतीर्यत व्याप्यले यस्ते प्रत्यवतारास्ते चात्र घनोदध्यादिवलया वेदितव्याः। ते हि सर्वासु दिक्षु विदिक्षु चेमा रत्नप्रभा परिक्षिप्य व्यवस्थितास्तेः / (जं समय मिति) 'कालाध्वनाव्यति'' ||रारा४२।। इत्यधिकरणभावेऽपि द्वितीया / ततोऽयमर्थ:-यस्मिन समयं जानाति आकारादिविशिष्टां परिच्छिनत्ति (तं समय त्ति) तस्मिन् समये पश्यति केवलदर्शनविषयीकरोति / भगवानाह-गौतम ! नायमर्थः समर्थ:नायमर्थो युक्त्युपपन्न इति भावः। तत्त्वमजानानः पृच्छति-(से केणडेणं भंते ! इत्यादि) स इति अथशब्दार्थे, अथ केनार्थेन कारणेन भदन्त ! एवं पूर्वोक्तेन प्रकारणांच्यत? तमेव प्रकार दर्शयति-(केवली णमित्यादि) भगवानाह-(गोधर्मत्यादि) अस्थायं भावार्थ:-इह ज्ञानेन परिच्छिन्दन जानातीत्युच्यते, दर्शनन परिच्छिन्दन्पश्यतीति, ज्ञानं च (से) तस्य भगवतः साकारमन्यथाज्ञानत्वायोगात् विशेषानभिगृह्णाना हि बोधो ज्ञान सविशेष पुननिमिति वचनात् दर्शनमनाकारं निर्विशेष विशेषाणा, ग्रहो दर्शनमुच्यते इति वचनात् तत्र ज्ञानं च दर्शनं च जीवस्य खण्डशो नोपजायते, यथा कतिपयेषु प्रदेशेषु ज्ञान, कतिपयेषु प्रदेशयु दर्शन, तथा स्वाभाव्यात, किं तु यदा ज्ञानं तदा सामरत्येन ज्ञानमेव, यदा दर्शनं तदा सामस्त्येन दर्शनमेव, ज्ञान: च साकारानाकारतया परस्पर विरुद्धे, छायातपयोरिवेतरेतराभावनान्तरीयकत्वात्, ततो यस्मिन समये जानाति तस्मिन् समये न पश्यति यस्मिन् समये पश्यति तस्मिन सभथे न जानाति / एतदेवाऽऽह-(से एणढणमित्यादि) एतेन यदवादीद्वादी सिद्धसेनदिवाकरो"-यथा-पचली भगवान् युगपत् जानाति पश्यति चेति तदप्यपास्तमवगन्तव्यम, अनेन सूत्रेण साक्षात युक्तिपूर्व ज्ञान* इह सिद्धसेनदिवाकरमनिराकरणमपि। दर्शनोपयोगस्य क्रमशो व्यवस्थापितत्वात्। एवं शर्कराप्रभावालुकाप्रभापङ्कप्रभाधूभप्रभातमः प्रभातमस्तमः प्रभासौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकशुक्रसहस्रारानतप्राणतारणाच्युतकल्पग्रैवेयकविमानान्युत्तरविमानेषत्-प्रारभाराभिधपृथिवीपरमाणुपुद्गलद्विप्रदेशिकस्कन्धयावदनन्तप्रदेशिकस्कन्धविषयाण्यपि सूत्राणि भावनीयानि। ननु यदि ज्ञानदर्शने साकारानाकारतया पृथगेवं व्यवस्थापितविषये तत इदमायात, यदा भगवान् केवली रत्नप्रभाऽऽदिकमाकाराऽऽद्यभावेन परिच्छिनत्ति तदा स पश्यतीत्येवं वक्तव्यो न जानातीति / सत्यमेत्तथा चाऽऽह- "केवलीणंभंते ! इमं रयणप्पभं पुढविं अणागारहिं अहेऊहिं।" इत्यादि प्रायोभांवितत्वात्सुगमम् प्रज्ञा०३० पद। पासणाह पुं०(पार्श्वनाथ) पश्यतीति पार्श्वः,पाश्चोऽस्य वैयावृत्यकरः, तस्य नाथः पार्श्वनाथः / अवसर्पिण्यां जाते त्रयोविंशे तीर्थकरे, ध०२अधि०"पान्तु वः पार्श्वनाथस्य, पादपद्मनखांशवः। अशेषविजनसंघाततमो भेदैक हेतवः / / 1 / / " आ०म० अ०। प्रव०। ती०। (पार्श्वनाथवक्तव्यता 'पास' शब्देऽस्मिन्नेव भागेऽनुपदमेव गता) पासणिय पुं०(पाधिक) प्रश्रेन राजाऽऽदिकिंवृत्तरूपेण दर्पणाऽऽदि प्रश्ननिमित्तरूपेण वा चरन्तीति प्राधिकाः। प्रश्रोपजीविनी साधौ, सूत्र० १श्रु० २अ० २उ०। प्रानिक वन्दतेजेह भिक्खू पासणियं वंदइ, वंदंतं वा साइजइ / / 53 / / जे भिक्खू पासणियं पसंसइ, पसंसंतं वा साइजइ / / 54|| जे पासणियं इत्येवमादि दो सुत्ता। जणवयववहारेसु णडणडडणादिसु वा जो पेक्खण करेति, सो पासणिओ। लोइववहारमूलो, पासत्थादिएसु कज्जेसु / पासणियत्तं कुणती, पासणिओ सोय नायव्वो // 66|| "लोइयववहारेसु ति। " अस्य व्याख्या - साधारणे विरेगं, साहति पत्त पउए य आहरणा। दोण्ह य एगो पत्तो, दोन्नि य महिला उ एगस्स / / 17 / / दोण्ह सामण्णं साधारणं तस्स विरेगं विभयणं तत्थपणे पासणिया छेत्तुमसमत्था सोभावच्छणाओ छिंदति, कह? एत्थ उदाहरणं जहाणमोक्कारणिज्जुत्ताए पडगआहरणं पिजहा तत्थेव, एवं अण्णेसु वि बहूसु लोगववहारेसु पासणियत्तं करेइ, छिदति वा। "लोए सत्थदिए त्ति" अस्य व्याख्याछंदणिरुत्तं सत्थं, अत्थं वा लोइयाण सत्थाणं। भावत्थए य साहति, छलियादी उत्तरे सउणे / / 68|| छंदादियाणं लोगसत्थाणं सुत्तं कहेति, अत्थं वा। अहवा-अत्थं व त्ति, अत्यं सत्थं सेत्तुमादियाण वा बहूण कच्चाणं कोडल्लयाण य वेरियमाण य भावत्थं पसाहेति, छलियसिनारकहाछीवण्णगादी उत्तरे तित्थं दुत्तरादी, अहवा ववहारे उत्तरं सिखावइ / अहवा-उत्तरे ति लो उरारे वि सउणभयादीणि कहयति / निचू०१३उ०। साक्षिणि देवना० ६वर्ग 41 गाथा।