________________ पासणया 106 - अभिधानराजेन्द्रः - भाग 5 पासणया पासणया, ओहिनाणपासणया, मणपज्जवनाणपासणया, तत्र सर्वत्राऽपि प्रवर्तते इति साकारोपयोगोऽष्टविधः, तथा चक्षुर्दर्शनमकेवलनाणपासणया, सुयअन्नाणसागारपासणया, विभंगनाण- चक्षुर्दर्शनमवधिदर्शन केवलदर्शन मिति चतुर्विधोऽनाकारोपयोगः, सागारपासणया। अणागारपासणया णं भंते ! कइविहा पण्णत्ता? अनाकारपश्यत्ता तु त्रिविधा, अचक्षुर्दर्शनस्यानाकारपश्यत्ताशब्दवाच्यगोयमा ! तिविहा पण्णत्ता / तं जहा-चक्खुदंसणअणागार- त्वाभावात् / कस्मादिति चेदुच्यते-उक्तमिह पूर्वमनाकारपश्यत्ताया पासणया, ओहिदसणअणागारपासणया, केवलदसणअणागार- चिन्त्यमानायां प्रकृष्ट परिस्फुटरूपमीक्षणमवसेयमिति, तत्राचक्षुर्दर्शने पासणया। एवं जीवाणं पि। परिस्फुटरूपमीक्षण न विद्यते, न हि चक्षुषेऽवशेषेन्द्रियमनोभिः परिस्फुट(कतिविधा णं भंते ! इत्यादि) कतिविधा कतिप्रकाराणमिति मीक्षते प्रगाता, ततोऽचक्षुर्दर्शनस्याऽनाकारपश्यत्ताशब्दवाच्यत्वावाक्यालङ्कारे,भदन्त ! (पासणय त्ति) 'दृशिर्' प्रेक्षणे, पश्यतीति 'सति भावात् त्रिविधानाकारपश्यत्ता, तदेवं साकारभेदेऽनाकारभेदे च प्रत्येकवानितौ" / / 5 / 2 / 16 / / इति (हेम०) अतृड्प्रत्ययः, कर्तर्यनदादेशः / मवान्तरभेदे वैचित्र्यभावान्महानुपयोगपश्यत्तयोः प्रतिविशेषः, एनमेव "पाघ्राध्मास्थाम्नादामदृश्यर्तिश्रोतिकवुधिवुशदसदः पिबजिघ्रध- प्रतिविशेष प्रतिपिपादयिषुः प्रथमतः साकारानाकारभेदौ ततस्तद्गतावामतिष्ठमनयच्छपश्यर्छ कृधिशीयसीदाम् ' ||4 / 31 108 / / इति न्तरभेदान् प्रतिपादयति-(गोयमा ! दुविहा पासणया पण्णत्ता / तं जहा(हेम०) दृशेः पश्याऽऽदेशः, पश्यतो भावः पश्यत्ता, ''भावे त्वतलौ'' सागारपासणया, अणागारपासणया य / सागारपासणया णं भंते! ||71 / 55|| इति तलप्रत्ययः। "अत्" |2418 // इति (हैम०) कतिविहा पण्णत्ता?) इत्यादि भावितार्थम्। तदेवं सामान्यतो जीवपदआप / सैव पासणयेत्युच्यते, एष च 'पासणया' शब्दो रुढिवशात् विशेषणरहिता पश्यत्तोक्ता / साम्प्रतं तामेव जीवपदविशेषणसहिसाकारानाकारबोधप्रतिपादकः, उपयोगशब्दवत्, तथा चोपयोगविषये तामभिधित्सुराह-(एवं जीवाणं पि) एवं पूर्वोक्तेन प्रकारेण जीवानामपि प्रश्नोत्तरसूत्रे-('उवओग' शब्दे द्वितीयभागे 856 पृष्ठे गते) "कइविहा जीवपदविशेषणसहिताऽपि पश्यत्ता वक्तव्या। सा चैवम्-"जीवाणं भंते ! ण भंते ! पासणया पण्णता? गोयमा ! दुविहा पासणया पण्णत्ता / तं कतिविहा पासणया पण्णत्ता? गोयमा ! दुविहा पासणया पण्णत्ता / तं जहा-सागारपासणया, अणागारपासणया इति।" ननु तुल्ये साकारा- जहा-सागारपासणया, अणागारपासणयाय। जीवाणं भंते ! सागारपानाकारभेदत्वे कोऽनयोः प्रतिविशेषो, येन पृथगुच्यते? उच्यते- सणया कतिविहा पण्णत्ता। इत्यादि तदेवं जीवानामपि सामान्यत उक्ता। साकारानाकारभेदगतावान्तरभेदसंख्यारूपः। तथाहि-पञ्च ज्ञानानि संप्रति चतुर्विशतिदण्डकक्रमेण वदतित्रीण्यज्ञाना नीत्यष्दृविधः साकार उपयोगः, साकारपश्यता तुषविधा- णेरइया णं भंते ! कतिविहा पासणया पण्णता ? गोयमा ! मतिज्ञानमत्यज्ञानयोः पश्यत्तयोः अनभ्युपगमात्, कस्मादिति चेत, दुविहा पासणया पण्णत्ता / तं जहा-सागारपासणया, अणागारउच्यते-इह पश्यत्ता नाम पश्यतो भाव उच्यते, पश्यतो भावश्व 'दृशिर' पासणया य / जेरइया णं भंते ! सागारपासणया कइविहा प्रेक्षणे इति वचनात्, प्रेक्षणभिह रूढिवशात् साकारपश्यत्तायां चिन्त्य- पण्णत्ता ? गोयमा ! चउव्विहा पण्णत्ता। तं जहा-सुयनाणसामानाया प्रदीर्घकालम् अनाकारपश्यत्तायां चिन्त्यमानायां प्रकृष्ट परि- मारपासणया, ओहिनाणसागारपासणया, सुयअन्नाणसागाररस्फुटरूपमीक्षणमवसेय, तथा च सति येन ज्ञानेन त्रैकालिकः परिच्छेदो पासणया, विभंगनाणसागारपासणया / णेरइया णं भंते ! भवति तदेव ज्ञान प्रदीर्घकालविषयत्वात् साकारपश्यत्ताशब्दवाच्यं न अणागारपासणया कइविहा पण्णत्ता? गोयमा! दुविहा पण्णत्ता। शेष, मतिज्ञानमत्यज्ञाने तु उत्पन्नाविनष्टार्थग्राहके सांप्रतकालविषये, तं जहा-चक्खुदंसणअणागारपासणया, ओहिदंसणअणातथा च मतिज्ञानमधिकृत्यान्यत्रोक्तम्-'जमवग्गहादिरज्व, पच्चुप्पन्न- गारपासणया य / एवं०जाव थणियकुमारा / पुढविकाइया णं वत्थुगाहगं लोए। इंदियमणोनिमित्तं, तं आभिनिबोधिगं चेति / / 1 / / " भंते ! कतिविहा पासणया पण्णत्ता? गोयमा ! एगा सागारपातत् द्वे अपि साकारपश्यत्ताशब्दवाच्ये न भवतः, श्रुतज्ञानाऽऽदीनि तु सणया / पुढवीकाइया णं भंते ! सागारपासणया कतिविहा त्रिकालविषयाणि / तथाहि-श्रुतज्ञानेन अतीता अपि भावा ज्ञायन्ते, पण्णत्ता? गोयमा ! एगा सुयअन्नाणसागारपासणया पण्णत्ता / अनागता अपि। उक्तं च एवंजाव वणप्फइकाइयाणं / बेइंदियाणं भंते ! कतिविहा "ज पुण तिकालविसय, आगमगथाणुसारि विन्नाणं / इंदियम- पासणया पण्णत्ता? गोयमा ! एगा सागारपासणया पण्णत्ता / पोनिभित्त, सुयनाण तं जिणा बिति / / 1 / / " अविधिज्ञानमपि संख्यातीता बेइंदिया णं भंते ! सागारपासणया कइविहा पण्णत्ता? गोयमा ! उत्सर्पिण्यवसर्पिणीः अतीताः (परिच्छिन त्ति) भाविनीश्व मनःपर्याय- दुविहा पण्णत्ता / तं जहा-सुयणाणसागारपासणया, सुयअज्ञानमपि पल्योपमासंख्येयभागमतीतं जानाति भाविनं च केवल ण्णाणसागारपासणयाय। एवं तेइंदियाण वि। चउरिदियाणं पुच्छा? सकलकालविषयं सुप्रतीतं, श्रुताज्ञानविभङ्ग ज्ञाने अपि त्रिकालविषये, गोयमा! दुविहा सागारपासणया पणत्ता।तंजहा-सागारपासणया, ताभ्यामपि यथायोगमतीतानागतभावपरिच्छेदात्, ततो ज्ञानानि अणागारपासणया / सागारपासणया जहा बेइंदियाणं / चउसाकारपश्यत्ताशब्दवाच्यानि, उपयोगरतु यत्राऽऽकारो यथोदितस्वरूपः रिदिया णं भंते ! अणागारपासणया कतिविहा पण्णत्ता? गोयमा ! परिस्फुरति स बोधो वर्तमानकालविषयो वा यदि भवति त्रिकालिका वा | एगा चक्खुदंसणअणागारपासणया पण्णत्ता / मणूसाणं जहा