________________ पासंडत्थ 605 - अभिधानराजेन्द्रः - भाग 5 पासणया पासंडत्थ पुं०(पाषण्डस्थ) लिङ्गिनि, ज्ञा० १श्रु०८अ० व्रतस्थे, भ०६ श्यवेद्यो, नाऽपि तरय दारुणो विपाकः / केवलं शुष्कसुधापाधवलितश०३२ उ०, "दरिद्दथेरा नाम पासडन्था" आ०म०१ अ०। 'परिवा- भित्तिगतरजाराजिरिव स कर्मस शुभ एव, शुभाध्यवसायपवनविक्षोयरनपडमादी पासंडत्था।" नि०चू०१उ०। भितोऽपयाति / मनसोऽभिनिवेशागावश्वाज्ञानाभ्युपगमे समुपजायते, पासंडणाम न०(पाषण्डनामन्) पाषण्डिविशेषप्रतिपाषण्डके शब्दे, "से ज्ञाने सत्यभिनिवेशसंभवात्तस्मादज्ञानमेव मुमुक्षुणा मुक्तिमार्गप्रवृत्तेकिं तं पासंडणामे?! पासंडणामे समणे य पंडरंगे भिक्खू कावालिए नाभ्युपगन्तव्यं, न ज्ञानमिति। किं च-भवेद्युक्तो ज्ञानस्याभ्युपगमो यदि अनावसए। सेत्तं पासंडणामे।" इह येन यत्पाषण्डमाश्रितं तस्य तन्नाम ज्ञानस्य निश्चयः केतु पार्यत, परं यावता स एव न पार्यते / तथाहिस्थाप्यभानं पाषण्डस्थापनानामाभिधीयते / अनु०॥ सर्वेऽपि दर्शनिनः परस्पर भिन्नमेव ज्ञानं प्रतिपन्नास्ततो न निश्चयः कर्तु पासंडधम्म पुं०(पाषण्डधर्म) शाक्याऽऽदीना धर्म, ज०२यक्षा शक्यते, किमिदं ज्ञानं सम्यगुत नेदमिति / यदुक्तम्-''सव्वे य मिहो भिन्नं नाणं इह नाणिणो जओ बिति। तीरइ तओन काउं, विणिच्छओ पासंडि(ण) पुं०(पाषण्डिन्) पाषण्डं व्रत, तदस्यास्तीति पाषण्डी / एवमेय ति // 1 // तेषामज्ञानिकानां सप्तषष्टिभेदाः, तथा विनयेन ये जैनसाधौ, 'पाषण्ड व्रतमित्याहुस्तद्यस्यास्त्यमलं भुवि / स पापण्डी चरन्तीति वैनायिकाः। एते चानववृतलिङ्गाऽऽचारशास्त्राः केवलं विनयवदन्त्यन्ये, कर्मपाशाद्विनिर्गतः" ||1|| दश०२अ०॥ द्वा०। द्विजाऽऽदिषु, प्रतिपत्तिप्रधानाः, एषां च द्वात्रिंशद्धेदा इति। प्रव० 206 द्वार / सूत्र० / आचा० १श्रु० 4 अ०२०। परमतिकेषु प्रक०। ओ००। आधा० नं० / दशा०॥ तत्र त्रिषष्ट्यधिकशतत्रयपाषण्डिकाः असीइसयं किरिआणं, 180 सभवसरणाद् पहिस्तिष्ठन्ति, किं वा मध्ये इति प्रश्रेउत्तरम्-पाषअकिरियवाईण होइ चुलसीई 84 / ण्डिकाःप्रायो बहिरेव भवन्ति, कश्चित् कदाचिन्मध्येऽपि समेति, तदा अन्नाणि य सत्तट्ठी 67, कोऽत्र प्रश्नावकाश इति। १४३प्र०। सेन०३उल्लाका वेणइआणं च वत्तीसं 32 / / 1202 / / पासंडिय पुं०(पाषण्डिक) द्विजाऽऽदिषु, आचा० १श्रु० 4 अ०२७०। न कर्तारमन्तरेण क्रिया पुण्यबन्धाऽऽदिलक्षणा संभवति, तत एव | पासंडियावसह पुं०(पाषण्डिकाऽऽवसथ) पाण्डिकानामावसथः / परिज्ञाय एवं परिज्ञाय तां क्रियामात्मसमवायिनी वदन्ति, तच्छीलाश्च ये __ परिव्राजकानां शालागृहे, नि०चू० 870 / ते क्रियावादिन आत्माऽऽद्यस्तित्वप्रतिपत्तिलक्षणाः, तेषामशीत्यधिक पासंत त्रि०(पश्यत) प्राप्नुवति, सूत्र० १श्रु०६ अग शतं भवति, वक्ष्यमाणप्रकारेण अशीत्यधिकशतसंख्यास्ते इति भावः।। पासंदण न०(प्रस्यन्दन) निर्झरणे, बृ०१उ०३प्रकला नि०चू०। तानकस्यचित्प्रतिक्षणमवस्थितस्य पदार्थक्रिया संभवति, उत्पत्त्यन- / पासग पुं०(पाशक) धुतोपकरणे, अत्रस्ताश्चाऽऽदिबन्धने, जं०३वक्ष०। न्तरमेव विनाशादित्येवं ये वदन्ति ते अक्रियावादिन आत्माऽऽदिनास्ति- सूत्र०ा जा आ०म०। (मनुष्यत्वदौर्लभ्ये पाशको दृष्टान्तः 'माणुसत्त' त्वप्रतिपत्तिलक्षणाः। तथा चाऽऽहु:-"क्षणिकाः सर्वसंस्काराः, शब्दे वक्ष्यते) विले, नि०चू०१उ०। अस्थिराणां कुतः क्रिया?। भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते *पश्यक पुं० पश्यतीति पश्यः स एव पश्यकः / पश्यतीति पश्यकः। // 1 // " तेषां चतुरशीतिर्भवति, तथा कुत्सितं ज्ञानमज्ञान, तदेषामस्ति, सर्वज्ञ, तदुपदेशवर्तिनिच। आचा०१श्रु०२अ०३उ०। "उखेसोपासगस्स तेन वा चरन्तीत्यज्ञानिकाः, असंचिन्त्यकृतबन्धवैफल्याऽऽदिप्रति- णत्थि वाले पुण णिहे कामसमणुण्णे," आचा० १श्रु० २अ०३उ०॥ पादनपराः। तथा हि-ते एवमाहुर्न ज्ञानं श्रेयस्तस्मिन् सति परस्पर परमार्थदृशि, 'सव्वसो उद्देसे पासगस्स णत्थि बाले।" आचा० १श्रु० विवादयोगेन चित्तकालुष्याऽऽदिभावतो दीर्घतरसंसारप्रवृत्तेः। तथाहि- २अ०६उ०। तीर्थकृति, "दुक्खं च एवं पासगस्स दसणं उवरयसत्थस्स केनचित्पुरुषेणान्यथा देशिते वस्तुनि विवक्षितो ज्ञानी ज्ञानभावगर्वाऽऽ- | पलियंतगरस्स आयाणं णिसेद्धा सगडम्मि किमत्थि उवाधी पासगररा ध्मातमानसस्तस्योपरि कलुषचित्तस्तेन सह विवादे च क्रियमाणे तीव्र- ण विजति।" आचा०१श्रु०३अ०४ उ०। "कोहं च माणं च मायं च लोभं तीव्रतरचित्तकालुष्यभावतोऽहङ्कारतश्च प्रभूतप्रभूततराशुभकर्मबन्ध- | चएयं पासगस्सदसणं।"आचा० 1 ०३०३उ०। संभवः, तस्माच दीर्घदीर्घतरसंसारः। तथा चोक्तम्-"अन्नेण अन्नहा दे- | पासणया स्त्री०(पश्यता) पश्यतो भावः पश्यता / बोधपरिणामविशेषे, सिअम्मि भावम्मि नाणगव्येण / कुणइ विवायं कलुसिअचित्तो तत्तो य से भ०१६श०७उन बंधो / / 1 / / " यदा पुनर्न ज्ञानमाश्रीयते तदा नाहङ्कारसंभवो, नापि पश्यतावक्तव्यतापरस्योपरि चित्तकालुष्यभावः; ततो न कर्मबन्धसंभवः / अपि च-यः कतिविहा णं भंते ! पासणया पण्णत्ता ? गोयमा ! संचिन्त्य क्रियते कर्मबन्धः स दारुणविपाकोऽत एवावश्यं वेद्यस्तस्य दुविहा पासणया पण्णत्ता / तं जहा-सागारपासणया, तीव्राध्यवसायतो निष्पन्नत्वात्, यस्तु मनोव्यापारभन्तरण कायवचन- अणागारपासणया य / सागारपासणया णं भंते ! कतिविहा कर्मवृतिमात्रतो विधीयते, न तत्र मनसोऽभिनिवेशः, ततो नाराावव- / पण्णत्ता? गोयमा ! छव्विहा पण्णत्ता / तं जहा-सुयनाण