________________ पास 103 - अभिधानराजेन्द्रः - भाग 5 पास पूर्वम् आश्रमपथोद्यानेऽशोकपादपस्याधः पौषशु कादशीदिने पूर्वाह्नसमये पक्षमौष्टिकं लोचं कृत्वा अपानकेन अष्टमभक्तेन एकं देवष्यमादाय त्रिभिः पुरुषशतैः समं निष्क्रान्तः। अथ श्रीपाो भगवान् विहरन्नेकदा वटपादपाधः कायोत्सर्गेण स्थितः / इतश्च स कमठजीवो मेघमाली असुरोऽवधिना ज्ञात्वा आत्मनो व्यतिकरं स्मृत्वा च पूर्वभववैरकारण समुत्पन्नतीवामर्षः समागतस्तत्र प्रारब्धास्तेनानेकसिंहाऽऽदिरूपैरनेके उपसर्गाः, तथाऽपि भगवान् श्रीपाश्वोऽक्षुब्धो धर्मध्यानान्न चलितः, तादृशं तं ज्ञात्वा कमठ एवं चिन्तयामास-अहमेनं जलेन प्यालयित्वा मारयामीतिध्यात्वा भगवदुपरिष्टान्महामेघवृष्टिं चकार, जलेन भगवदनं नासिका यावत् व्याप्तम्,अत्रान्तरे कम्पिताऽऽसनेन धरणेन्द्रेण अवधिना ज्ञातभग-वव्यतिकरण समागत्य स्वामिशीर्षोपरि फणिफणाऽऽटोपं कृत्वा फणिशरीरेण भगवच्छरीरमावृत्य जलोपसर्ग च निवार्य भगवत्पुरो वेणुवीपणागीतनिनादैःप्रवरं प्रेक्षणं कर्तुमारब्धवान् / कमठासुरस्तादृशम् अक्षोभ्य भगवन्तं धरणेन्द्रकृतमहिमानं च दृष्ट्वा समुपशान्तदर्पो भगवच्चरणौ प्रणम्य गतो निजस्थाने, धरणेन्द्रोऽपि भगवन्तं निरुपसर्ग ज्ञात्वा स्तुत्वा च स्वस्थानं गतवान् / पार्श्वस्वामिनो निष्क्रमणदिवसाचतुरशीतितमे दिवसे चैत्रकृष्णाष्टम्याम् अष्टमभक्तेन पूर्वाह्नसमयेऽशोकतरोरधः शिलापट्टे सुखनिषण्णस्य शुभध्यानेन क्षीणघातिकर्मचतुष्कस्य स्कललोकावभासि केवलज्ञानं समुत्पन्न,चलिताऽऽसनैः शक्रैः तत्राऽऽगत्य केवलज्ञानोत्सवो महान् कृतः, पार्थोऽर्हन् सप्तफणालाञ्छनो बमदक्षिणपार्श्वयोः वैरोट्याधरणेन्द्राभ्यापर्युपास्यमानः प्रियङ्गुवर्णदेहो नवहस्तशरीरो भव्यसत्त्वान् प्रतिबोधयन् चतुरिवंशदतिशयसमेतः पृथिवीभण्डले विहरति, स्म पार्श्वभगवतो दश गणा गणधरा अभवन्, आर्यदिन्नप्रमुखाः षोडशसहस्रसाधवोऽभवन्, पुष्फचूलाप्रमुखा अष्टत्रिशत्सहस्त्राऽऽर्यिका अभवन्, सुनान्दप्रमुखाः श्रमणोपासकाः, एकलक्ष चतुःषष्टिसहस्राश्च अभवन, सुनन्दाप्रमुखा श्रमणोपासिका लक्षत्रयं सप्तविंशतिसहस्राश्चाभवन् सार्द्धत्रीणि शतानि चतुर्दशपूर्विणामभवन्, अवधिज्ञानिनां चतुर्दशा शतानि, केवलज्ञानिनां दशशतानि, वैक्रियलब्धमताम् एकादश शतानि, विपुलमतीनां साढ़त्रीणि शतानि, वादिनां षट् शतानि अन्तेवासिना दश शतानि सिद्धिं गतानि, आर्यिकाणा विशतिशतानि, सिद्धानि अनुत्तरोपपातिकानां द्वादश शतानि अभवन्, श्रीपार्श्वनाथस्य एषा परिवारसम्पदा अभूत। ततः पावो भगवान् देशोनानि सप्ततिवर्षाणि केवलपर्यायण विहृत्य एकं वर्षशत सर्वायुः परिपाल्य संमेतशिखरे ऊद्धस्थित एवाधाकृतपाणिः निर्वाणमगमत। तत्कलेवरसंस्कारोत्सवः शक्राऽऽदिभिस्तत्रैव विहितः / उत्त०२३अ०। पार्श्वप्रतिमानां कल्पः"सुरअसुरखयरकिन्नर-जोईसरविसरमहुराऽऽकलिअं। तिहुअणकमलागेह, नमामि जिणचलणनीररुहं // 1 // जं पुव्वमुणिगणेणं, अवि अप्पाणप्पकप्पमज्झम्मि। सुरनरफणिमहमहिअं, कहियं सिरिपासजिणचरिअं / / 2 / / सखित्तसत्थनिक्खित्तचित्तवित्तीण धम्मिअजणाणं / तासकए तं कप्पं, भणामि पासस्स लेसेणं / / 3 / / भवभमणभेयणत्थं,भविआ ! भवदुक्खभारभरियंगा। एवं सभासओ पुण,पभणिज्जत मए सुणह॥४॥ विजया जया य कमठो,पउमावइपासक्खवइरहा। धरणो विजा देवी, सोलसहिट्ठायगा जस्स // 5 // पडिमुप्पत्तिनिआणं, कप्पे कलिअंपि नेह संकलिअं। एयस्स गोरवभया, पढिहिइ नहु कोइणं पच्छा॥६॥ अह जलहि चुलुअमाणं, करेइ नारयविमाणसंखेवं / पासजिणपडिममहिम, कहिउन विपारए सो वि।।७।। एसा पुराणपडिमा, अणेगगणेसु संठवेऊण / खयरसुरनरवरेहि, महिया उवसग्गसमणत्थं।८।। तह विहु जणमणनिचल-भावकए पारासामिपडिमाए। इंदाईकयमहिम, कित्तिय-मेत्ताइ ता वुच्छं।६।। सुरअसुरवंदिअपए, सिरिमुणिसुव्वयजिणेसरे इत्थ। भारहसरम्मि भविजण-कमलाई बोहियंतम्मि॥१०॥ सक्कस्स कत्तियअभवे, सयसंखाभिग्गहा गया सिद्धि। एआए झाणाओ, वयगहणाणंतरं तइया / / 11 / / सोहम्मवासवोतं, पडिमा माहप्पसोहणा सुणिउं। अचइ तत्व ठिअं.महाविभईइ दिव्वाए।।१२।। एवं वच्चइ कालो, कइवयवासेहिं रामवणवासो। राहवपहावदंसण-हेउलोआण हरिवयणा / / 13 / / रयणजडिखयरसंजुअ-सुरजुअलेणं चदंडगारण्णे। सतुरयरहो अपडिमा, दिनेसा रामभद्दस्स / / 14 / / सहमा से नवदिअहे, विदेहदुहिओवणीयकुसुमेहिं। भत्तिभरनिब्भरेणं, महिआ रहुपुंगवेण तहा / / 15 / / रामस्स यचलकम्मय-मलंघणिज्जं च वसणमाइण्ण / नाऊण सुरा भुजो, तं पडिमं निति सट्ठाणं / / 16 / / पूअइ पुणो वि सक्को, उक्किट्ठभत्तीइ दिव्वभोएहिं। एवं जा संपुण्णा, एगारस वासलक्खा य॥१७॥ तेण कालेणं जउ-वंसे वलएवकण्हजिणनाहा। अवइन्ना संपत्ता, जुव्वणमह केसवो रज्जं / / 18 / / कण्हेण जरासंध-स्स विग्गहे निअदलोवसग्गेसु। पुट्टो नेमी भयवं, पच्चूहविणासणोवायं / / 16 / / तत्तो आइसइ पहू, पुरिसस्स मज्झ सिद्धिगमणाओ। सगसयपण्णासाहिअ-तेतीसहसेहि +वरिसाणं / / 20 / / होही पासो अरिहा, विविहाहिट्ठायगेहि नयचलणो। जस्सऽच्चण्हवणजला-सित्ते लोए समइ असिव / / 21 / / सामी संपइ कत्थ वि, तरस जिणिदस्स चिट्ठए पडिमा। इय चक्रधरेणुत्ते, तमिंदमहिअंकहइ नाहो // 22 // इअ जिणजणदणाण, अह सो मुणिउं मणोगयं भावं। मायलिसारहिरहिअं, रहमेय पडिममप्पेइ॥२३॥ मुइओ सुर रिद्विपडिम,ण्हावइ घणसारघणघणरसेहिं। पूयइ परिमलबहला-मलचंदणचारुकुसुमेहं॥२४॥ पच्छाऽऽगयगहदिन्नं, सिन्नं सिंचेइ सामिसलिलेणं। जंतुवसगा वलिअं,विलयं जह जोगिचित्ताइं॥२५।। बहुदुहबहणं तिअणं,पत्ते पव्वद्धचक्कवट्टिम्मि। जाओ जयजयवाओ, जादवनिवनिविडभडसिन्नो // 26 / / तत्थेव विजयठाणे, निम्मावि अमहिणवं जिणाऽऽएसा। संखउरनयरजुत्तं, ठविऊणं पासपहुविव।।२७॥ +3300 अनन्तरम्।* जिनजनार्दनयोः।