________________ पास 901 - अभिधानराजेन्द्रः - भाग 5 पास (पासरसण अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषा- रोल्वासेन मरुभूतेझैपरि महाशिला पातितवान्। ततो मरुभूतिस्तस्याः दानीयस्य (जाव सव्वदुक्खप्पहीणस्स) यावत् सर्वदुःखप्रक्षीणस्य पाणिप्रहारेण आरटन कालं कृत्वा विन्ध्याचले बहुयूथाधिपतिः करी (दुगलस वाससयाई विइक्ताई) द्वादश वर्षशतानि व्यतिक्रान्तानि समुत्पन्नः / इतश्च अरविन्दराजा कदाचित् शरत्काले स्वान्तःपुरप्रसा(तेरसमरस य वाससयरस) त्रयोदशमस्य वर्षशतस्य(अयं तीसइगे दोपरि स्थितः क्रीडन शरदभ्रं सुस्निग्धं प्रच्छादितनभस्तलं मनोहरं ददर्श, संबच्छरे काले गच्छइ.) अयं त्रिशत्तमः संवत्सरः कालो गच्छति, तत्र पुनस्ततक्षणादेव वायुना विलीनं तदभं पश्यन् दृष्टान्तावष्टम्भेन सर्वेषां श्रीपवनिर्वाणात् पञ्चाशदधिकवर्षशतद्वयेन श्रीवीरनिर्वाणं, ततश्चाऽशी- भावाना क्षणभङ्गुरतां भावयन समुत्पन्नावधिज्ञानः परिजनेन ध्रियमात्यधिकनववर्षशतानि अतिक्रान्तानि, तदा वाचना; ततो युक्तमुक्तमिदं णोऽपि दत्तनिजपुत्रराज्यः प्रव्रजितः। अन्यदा स राजर्षिविहरन् सागरदत्तत्रयोदशभशत संवत्सररयायं त्रिंशत्तमः संवत्सरः कालो गच्छतीति / सार्थवाहेन समं समेतशिखर चैत्यवन्दनार्थं प्रस्थितः, सागरदत्तसार्थकल्प०१ अधि०७क्षण ('तित्थयर' शब्दे चतुर्थभागे 2247 पृष्ठादारभ्य बाहेन पृष्टः-भगवन् ! क्व गमिष्यसि / यतिना उक्तम्-तीर्थयात्रायाम्। विस्तर: गतः) सार्थवाहेनोक्तम्- कीदृशो भवतां धर्मः? मुनिना कथितो दयादानपार्श्वनाथचरितं गद्यमयम् विनयमूलः सविस्तरः स्वस्य धर्मः तं श्रुत्वा स सार्थवाहः श्रावको जातः, जिणे पासि त्ति नामेणं, अरहा लोगेसु पूइओ। क्रमेण महाटवीं प्राप्तः, यत्र सो मरुभूतिजीकः करी जातोऽस्ति, तत्र महासरोवरं दृष्ट्वा तत्तीरे सार्थ उत्तीर्णः अत्रान्तरे तस्मिन्नेव सरसि संबुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिणे / / 1 / / बहुहरितनीपरिवृतः स करी जलपानार्थमागतः, जलं राविलास पीत्वा "जिणे पासि त्ति नामेणं " इत्यस्यां गाथायां कतिथोऽयं पार्श्वनामा पालमारूढः सर्वत्र चक्षुर्विक्षिपन् सार्थ दृष्ट्वा तद्विनाशनार्थ त्वरितं धावितः. तीर्थङ्करः कस्मिन् भवे चानेन तीर्थङ्करनामकर्म निबद्धमिति सकौतुकं तंच तथाऽऽगच्छन्तं दृष्ट्वा सार्थजना इतस्ततः प्रणष्टाः, मुनिस्तु अवधिना श्रातृवैराग्योत्पादनार्थ पार्श्वनाथचरित्रमुच्यते-इहैव जम्बूद्वीपे भरतक्षेत्रे ज्ञात्वा स्वस्थाने स्थितः कायोत्सर्गेण, तेन करिणा सर्व सार्थप्रदेश भ्रमता पोतन पुरनगरे अरविन्दो नाम राजा, तस्य विश्वभूति म पुरोहितः, स दृष्टः स महामुनिः, तदभिमुख स धावितः, आसन्न प्रदेशे गत्वा तं पश्यन श्रावकोऽस्ति, तस्य द्वौ मुत्रोकमठो, मरुभूतिश्च / तयोः क्रमेण भार्या उपशान्तकोपो निश्चलः स्थितः, तथारूप तं दृष्ट्वा तत्प्रतिबोधनार्थ वरुणा, वसुन्धरा च / तयोः कमठमरुभूत्योः शिरसि गृहकार्यभारं विन्यस्य पारितकायोत्सर्गो मुनिरेवमूचेभो मरुभूते ! किं न त्वं स्मररिस माम ज्ययं धर्म कुर्वाणः क्रमेण कालं कृत्वा विश्वभूतिर्देवलोकं गतः, तद्भार्याऽ अरविन्दनरपतिम्, आत्मनः पूर्वभवं वा / एतन्मुनिवचः श्रुत्वा स करी नुदरी विशेषतपः करणेन शोषितशरीरा मृता, कमठोऽपि कृतमातृपितृ सजातजातिस्मरणः पतितो मुनिचरणेषु मुनिनाऽपि सविशेषदेशनाप्रेतकर्मः पुरोहितो जातः, मरुभूतिरपि प्रायोब्रह्मचारी कृतोद्यमः सम्पन्नः, करणपूर्व स श्रावकः कृतः , ततः प्रणम्य स्वस्थानं गतः, अत्रान्तरे तस्य भार्यामनोहरोद्भेदं दृष्ट्वा कमठस्य चित्तञ्चलित, तां सविकारलोच उपशान्तं तं करिणं दृष्ट्वा साश्चर्यं सार्थजनः पुनस्तत्र मिलितः, प्रणम्य नाभ्यां पश्यति, साऽपि कामविरहमसहन्ती तं सविकारं पश्यति, मुनिचरणयुगलं प्रतिपन्नवान् दयामूलं श्रावकधर्म, ततः कृतकृत्य : उभयो श रङ्गोलासे अनाचारप्रवृत्तिर्जाता, मरुभूतिना सामान्यतो सर्वोऽपि सार्थो मुनिश्व स्वस्वाचारनिरतो विजहार। इतश्च स कमटपरि. ज्ञाता, विशेषज्ञानाय तस्याः कमठस्य च पुरोऽहं ग्रामान्तरं यास्या व्राजको मरुभूतिविनाशनेनाऽपि अनिवृत्तवैरानुबन्धो निजायुःक्षये मृत्य। मीत्युक्त्वा निजमन्दिराद् बहिर्गत्वा संध्यासमये कार्पटिकरूप कृत्वा समुत्पन्नः कुर्कुटसर्प :, विन्ध्यावने परिभ्रमता लेन दृष्टः स हस्ती स्वरभेदेन कमठ प्रत्येवं बभाण-हे महानुभाव ! निराहारस्य मम शीत- पकनिमग्नः पूर्ववैरोल्लासेन कुम्भस्थले दष्टः तद्विषवेदनामनुभवन्नपि त्राणाय किचिन्निवातस्थानं देहि, अविज्ञातपरमार्थन कमटेन भणितम् श्रावकत्वात क्षमावान मृत्वा समुत्पन्नः सहस्रारकल्पे देवः, कुर्कुटसर्पोऽपि अहो कार्पटिक! अत्र चतुर्हस्तमध्ये स्वच्छन्द निवस, ततस्तत्र रात्री, तस्मिन् समये मृत्वा सप्तदशसागरोपमाऽऽयुः पञ्चमनरकपृथिव्यां नारकः स्थितो मरुभूतिस्तयोः सर्वमनाचारस्वरूपमालोक्य ईष्यापरवशोजातः, सञ्जातः / इतश्च स हस्तिदेवश्च्युतः इहैव जम्बूद्वीपे पूर्वविदेहे कच्छविजये परं लोकापवादभीरुत्वान्न तयोः प्रतीकारं चकार, प्रभाते च राजान्तिके वैताळ्यपर्वत तिलकनगर्या विद्युगतिविद्याधरस्य भार्यायाः कनकतिलगत्वा सर्व तयोः स्वरूपं यथास्थितमाख्यातवान् / राज्ञा च कुपितेन कायाः किरणवेगो नाम पुत्रो जातः, सच तत्र क्रमाऽऽगतः राज्यमनुपाल्य समादिष्टाः स्वपुरुषाः, तैर्दण्डमास्फालनपूर्व गलाऽऽरोपितशरावमालः सुगुरुसमीपे प्रव्रजितः एकत्वविहारी चारणश्रमणो जातः,अन्यदा खराऽऽरूढः कमठः सर्वतो नगरे भ्रामितः, भ्रातृजायाभोगकार्ययमिति आकाशविहारी स गतः पुष्करद्वीपे, तत्र कनकगिरिसन्निवेशे कायोत्सर्गेण जनाना पुरो निर्घोष कृत्वा स नगरान्निष्कासितः, ततः सञ्जातामर्षः स्थितः किञ्चित्तपः कर्तुमारब्धः, इतश्च स कुर्कुटसर्पजीवो नरकादुवृत्त्य कमठोऽपि समुत्पन्नगुरुवैराग्यो गृहीतपरिव्राजकलिङ्गो दुस्तरं तपः कर्तु तस्यैव कनकगिरेः समीपे सजातो महोरगः, तेन स मुनिः दृष्टो दष्टश्च, लग्नः,तं च वृत्तान्तं ज्ञात्वा मरुभूतिः संजातपश्चात्तापः स्वापराधक्षामणाय विधिना कालंकृचा अच्युतकल्पेजम्बुमावर्तविमानेदेवो जातः, सोऽपि महोरगः तस्यान्तिके गत्वा पादयोः पपात / कमठोऽपि तदानी समुत्पन्नपूर्ववै- | प्रमेण कालं कृत्वा पुनरपि सप्तदशसागाराऽऽयुः पञ्चमपृथिवीनारको जातः,