________________ पास 600 -- अभिधानराजेन्द्रः - भाग 5 पास (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (सुनंदापामुक्खाणं) सुनन्दाप्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां श्राविकाणां (तिन्नि सयसाहस्सीओ) त्रयः शतसहस्राः त्रयो लक्षाः (सत्तावीसं च सहस्सा) सप्तविंशतिश्च सहस्राः (उक्कोसिया समणोवासियाणं संपया हुत्था) उत्कृष्टा एतावती श्रमणोपासिकाना सम्पदा अभवत्।१६४/ पासस्स णं अरहओ पुरिसादाणीयस्स अद्भुट्ठसया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं०जावचउद्दसपुव्वीणं संपया हुत्था // 16 // (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (अद्भुट्ठसया चउद्दसपुवीणं) अध्युष्टशतानि चतुर्दशपूर्विणां (अजिणाणं जिणसंकासाणं) अकेवलिनामपि केवलितुल्यानां (जाव चउद्दसपुत्वीणं संपया हुत्था) यावत् चतुर्दशपूर्विणां सम्पदा अभवत् // 16 // पासस्स णं अरहओ पुरिसादाणीयस्स चउद्दस सया ओहिणाणीणं दस सया केवलनाणीणं,इक्कारस सया वेउव्वियाण, छस्सया रिउमईणं,दस समणसया सिद्धा, वीसं अजियासयाई सिद्धाई, अट्ठसया विउलमईणं, छ सया वाईणं, बारस सया अणुत्तरोववाइयाणं // 16 // (पासरस णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरु-- षादीनीयस्य (चउद्दस सया ओहिनाणीणं) चतुर्दश शतानि अवधिज्ञानिनां सम्पदा अभवत् (दस सया केवलनाणीणं) दश शतानि केवलज्ञानिनां सम्पदा अभवत्। (इकारस सया वेउदिवयाणं) एकादश शतानि वैक्रियलब्धिमतां सम्पदा अभवत् (छसया रिउमईणं) षट्शतानि ऋजुमतीनां मनःपर्यवज्ञानिनां सम्पदा अभवत् (दस समणसया सिद्धा) दश श्रमणशतानि सिद्धानि (वीसं अज्जियासयाई सिद्धाइं) विंशतिः आर्याशतानि सिद्धानि (अठ्ठसया विउलमईणं) अष्टौ शतानि विपुलमतीनां सम्पदा अभवत् (छसया वाईणं) षट्शतानि वादिनां सम्पदा अभवत् (बारस सया अणुत्तरोववाइयाणं) द्वादश शतानि अनुत्तरोपपातिनां सम्पदा अभवत्॥१६६।। पासस्स णं अरहओ पुरिसादाणीयस्स दुविहा अंतगडभूमी हुत्था / तं जहा-जुगंतगडभूमी, परियायंतगडभूमी य०जाव चउत्थाओ पुरिसजुमाओ जुगंतगडभूमी, तिवासपरिआए अंतमकासी॥१६७॥ (पासस्स णं अरहओ पुरिसादाणीयस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (दुविहा अंतगडभूमी हुत्था) द्विविधा मुक्तिगामिना मर्यादा अभूत् (तं जहा-) तद्यथा-(जुगंतगडभूमी) युगान्तकृद्-भूमिः (परियायंतगडभूमी य) पर्यायान्तकृभूमिश्च (जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी) चतुर्थ पट्टधरपुरुष युगान्तकृभूमिः, श्रीपार्श्वनाथा दारभ्य चतुर्थं पुरुष यावत् सिद्धिमार्गावहमानः स्थितः (तिवासपरिआए अंतमकासी) त्रिवर्षपर्याय कश्चिन्मुक्तिं गतः पर्यायान्तकृभूमौ तु केवलोत्पत्तरित्रषु वर्षेषु सिद्धिगमनाऽऽरम्भः / / 167 / / तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए तीस वासाइं अगारवासमज्झे वसित्ता, तेसीइं राइंदिआइंछउमत्थपरिआयं पाउणित्ता देसूणाई सत्तरिवासाई केवलिपरिआयं पाउणित्ता, पडिपुन्नाईसत्तरिवासाइंसामन्नपरिआयं प्नाउणित्ता, एक वाससयं सव्वाउयं पालइत्ता खीणवेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए वहुविइक्वंताएजे से वासाणं पढमे मासे दुचे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्ठमीपक्खेणं उप्पिं संमेअसेलसिहरंसि अप्पचउत्तीसइमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुआगएणं पुव्वण्हकालसमयंसि वग्घारियपाणी कालगए विइकंते जाव सव्वदुक्खप्पहीणे / / 168| (तेण कालेणं) तस्मिन् काले (तणसमएण) तस्मिन् समये [पासे अरहा पुरिसादाणीए] पार्श्वः अर्हन् पुरुषादानीयः[तीसंवासाई अगारवासमझे वसित्ता] त्रिंशत् वर्षाणि गृहस्थावस्थायामुषित्वा स्थित्वा [तेसीई राइंदिआइ) त्र्यशीतिमहोरात्रान् [छउमस्थपरिआय पाउणिता] छद्मस्थपर्यायं पालयित्या [देसूणाई सत्तसत्तरिवासाइं] किश्चिदूनानि सप्ततिवर्षाणि [केवलिपरिआयं पाउणित्ता] केवलिपर्यायं पालयित्वा [पडिपुन्नाई सत्तरिवासाइं] प्रतिपूर्णानि सप्ततिवर्षाणि [सामन्नपरियायं पाउणित्ता] चारित्रपर्यायं पालयित्वा [एकं वाससयं सव्वाउअं पालइत्ता] एकं वर्षशतं सर्वायुः पालयित्वा [खीणे वेयणिज्जाउयनामगुत्ते क्षीणेषु सत्सु वेदनीयाऽऽयुनामगोत्रेषु कर्मसु [इमीसे ओसप्पिणीए] अस्यामेव अवसर्पिण्या दुसमसुसमाए बहुविइक्कताए] दुष्पमसुषमनामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति [जे से वासाणं पढमे मासे दुचे पक्खे] योऽसौ वर्षाकालस्य प्रथमौ मासः द्वितीयः पक्षः [सावणसुद्ध] श्रावणशुद्धः तस्स णं सावणसुद्धस्स अमीपखेण तस्य श्रावणशुद्धस्य अष्टमीदिवसे [उप्पिं सम्मेअसेलसिहरम्मि] उपरि सम्मेतनामशैलशिखरस्य [अप्पचउत्तीसइमे] आत्मना चतुस्त्रिंशत्तमः [मासिएणं भत्तेणं अपाणएणं] मासिकेन भक्तेन अपानकेन [विसाहाहिं नक्खतेणं जोगमुवागएणं] विशाखानक्षत्रे चन्द्रयोगमुपागते सति [पुव्वण्हकालसमयसि] पूर्वाह्नकालसमये, तत्र प्रभोर्मोक्षगमने पूर्वाह एव कालः, "पुष्वरत्ताव-रत्तकालसमयसि त्ति" क्वचित्पाठस्तु लेखकदोषान्मतान्तरभेदावा [वग्धारियपाणी] प्रलम्बितौ पाणी हस्तौ येन स तथा, कायोत्सर्गे स्थितत्वात् प्रलम्बितभुजद्वयः [कालगए विइकते जाव सव्वदुक्खप्पहीणे] भगवान् कालगतः व्यतिक्रान्तः यावत् सर्वदुःखप्रक्षीणः / / 168 / / पासस्स णं अरहओ पुरिसादाणीअस्स०जाव सव्वदुक्खप्पहीणस्स दुवालस वाससयाई विइकंताई. तेरसमस्स य वाससयस्स अयं तीसइमे संवच्छरे काले गच्छइ॥१६६।।