________________ पास 896 - अभिधानराजेन्द्रः - भाग 5 पास दानीयः (तेसीइं राइंदियाई) त्र्यशीति रात्रिदिवसान् यावत् (निचं दोसदुकाए चियत्तदेहे) नित्यं व्युत्सृष्टकायः त्यक्तदेहः (जे केइ उवसग्गा उप्पजति) ये केचन उपसर्गा उत्पद्यन्ते। (तं जहा) तद्यथा-(दिव्वा वा / माणुस्सा वा तिरिक्खजोणिओ वा) देवकृताः मनुष्यकृताःतिर्यकृताः (अणुलोमा वा पडिलोमा वा ते उप्पन्ने सम्म सहइ) अनुलोमा वा प्रतिलोमा वा तान् उत्पन्नान् सम्यक् सहते (तितिक्खाइ खमइ अहियासेइ) तितिक्षते क्षमते अध्यासयति, तत्र देवोपसर्गः कमठसम्बन्धी। स चैवम्-स्वामी प्रवज्यैकदा विहरन् तापसाऽऽश्रमे कूपसमीपे न्यग्रोधाधो निशि प्रतिमया स्थितः, इतः स मेघमाली सुराधमः श्रीपार्श्वमुपद्रोतुम् आगत्य क्रोधान्धः स्वविकुर्वितशार्दूलवृश्चिकाऽऽदिभिरभीत प्रभुं निरीक्ष्य गगनेऽन्धकारसन्निभान् मेघान् विकुळ कल्पान्तमेघवदर्षितुम् आरेभे विद्युतश्व अतिरौद्राऽऽकारा दिशि दिशि प्रसृताः, गरिवं च ब्रह्माण्ड फाटसदृशम् अकरोत, क्षणादेव च प्रभुनासाग्रं यावजले प्राप्ते आसनकम्पेन धरणेन्द्रो महिषीभिः सममागत्य फणैः प्रभुम् आच्छादितवान, अवधिना च विज्ञातोऽमर्षेण वर्षन् मेघमाली धरणेन्द्रेण हक्कितः प्रभु शरणीकृत्य स्वस्थानं ययौ, धरणेन्द्रोऽपि नाट्याऽऽदिभिः प्रभुपूजा विधाय स्वस्थानं ययौ, एवं देवाऽऽदिकृतानुपसर्गान् सम्यक् सहते॥१५८। तएणं से पासे भगवं अणगारे जाए, इरियासमिए०जाव अप्पाणं भावेमाणस्स तेसीइं राइंदियाई विइक्वंताई, चउरासीइमस्स राइंदियस्स अंतरा वट्टमाणस्स जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं पुवण्हकालरामयं सि धायइपायवस्स अहे छटेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे०जाव केवलवरनाणदंसणे समुप्पन्ने ०जाव जाणमाणे पारामाणे विहरइ।।१५६।। (तएणं से पासे भगवं अणगारे जाए) ततः स पाचौं भगवान अनगारो जातः (इरियासमिए०जाव अप्पाणं भावमाणस्स) ईयाया समितः यावत् आत्मानं भावयतः (तेसीइं राइंदियाइं विइकंताई) त्र्यशीतिः अहोरात्रा व्यतिक्रान्ताः (चउरासीइमस्स राइंदियस्स अंतरा वढमाणस्स) चतुरशीतितमस्य अहोरात्रस्य अन्तरा वर्तमानस्य (जे से गिम्हाणं पढमे मासे पढमे पक्खे) योऽसौ ग्रीष्मकालस्य प्रथमो मासः प्रथमः पक्षः। (चित्तबहुले) चैत्रस्य बहुलपक्षः कृष्णपक्षः (तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं) तस्य चैत्रबहुलस्य चतुर्थीदिवसे (पुव्वण्हकालसमयसि) पूर्वाह्नकालसमये प्रथमप्रहरे (धायइपायवस्स अहे) धातकीनामवृक्षस्य अधः (छट्ठणं भत्तेणं अपाणएण) षष्ठेन भक्तेन अपानकेन जलरहितेन (विसाहाहिं नक्खत्तेणं जोगगुवागएणं) विशाखायां नक्षत्रे चन्द्रयोगमुपागते सति (झाणंतरिआए वट्टमाणस्स) शुक्लध्यानमध्यभागे वर्तमानस्य (अणते अणुत्तरेजाव केवलवरनाणदंसणे समुप्पन्ने) अनन्ते अनुपमे यावत् केवलवर ज्ञानदर्शने समुत्पन्ने (जाव जाणमाणे पासमाणे विहरइ) यावत् सर्वभावान् जानन् पश्यश्च विहरति / / 156 / / पासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणा अट्ट गणहरा हुत्था। तं जहा-"सुभे य 1 अजधोसे य 2 वसिढे 3 बंभयारिय 4 / सोमे 5 सिरिहरे ६चेव, वीरभद्दे 7 जसेविय 8 // 1 // " ||160 / / (पासस्सणं अरहओ पुरिसादाणीयस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (अट्ठ गणा अट्ठ गणहरा हुत्था) अष्टौ गणा अष्टौ गणधराश्च अभवन, तत्र एकवाचनिका यतिसमूहा गणास्तन्नायकाः सूरयो गणधरास्ते श्रीपा वस्य अष्टौ / आवश्यके तु दशगणा दशगणधराश्चोक्ताः, तस्मादिह स्थानाङ्गे च द्वौ अल्पायुष्कत्वाऽऽदिकारणान्नोक्तौ इति टिप्पनके व्याख्यातम् (तं जहा) तद्यथा-(सुभे य 1 अजघोसे य 2) शुभश्च 1 आर्यघोषश्च 2 (वसिढे 3 वंभयारिय 4) वशिष्ठः 3 ब्रह्मचारी ४च (सोमे 5 सिरिहरे 6 चेव) सोमः 5 श्रीधरश्चैव 6 (वीरभद्दे 7 जसेविय ) वीरभद्रः 7 यशस्वी 8 च / / 1 / / 160 / / पासस्स णं अरहओ पुरिसादाणीयस्स अञ्जदिन्नपामुक्खाओ सोलस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था / / 161 / / (पासस्स णं अरहओ पुरिसादाणीयस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (अञ्जदिन्नपामुक्खाओ) आर्यदिनप्रमुखाणि (सोलस समणसाहस्सीओ) षोडश श्रमणसहस्राणि (उक्कोसिआ समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत्॥१६१॥ पासस्स णं अरहओ पुरिसादाणीयस्स पुप्फचूलापामुक्खाओ अकृत्तीसं अज्जियासाहस्सीओ उक्कोसिया अग्जियासंपया हुत्था / / 162 / / (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (पुप्फचूलोपामुक्खाओ) पुप्पचूलाप्रमुखाणि (अट्टत्तीस अजियासाहस्सी) अष्टत्रिंशत् आर्यासहस्राणि (उक्कोसिआ अज्जियासंपया हुत्था) उत्कृष्टा एतावती आर्यिकासम्पदा अभवत् // 162 / / पासस्स णं अरहओ पुरिसादाणीयस्स सुव्वयपामुक्खाणं समणोवासगाणं एगा सयसाहस्सी चउसड़ी च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था / / 163|| (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (सुव्वयपामुक्खाणं) सुव्रतप्रमुखाणाम् (समणोवासगाणं) श्रमणोपासकानां श्रावकाणां (एगा सयसाहस्सी) एकलाः (चउसठ्ठीच सहस्सा) चतुःषष्टिश्च सहस्राणि (उक्कोसिया समणोवासगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् / / 163 / / पासस्स णं अरहओ पुरिसादाणीयस्स सुनंदापामुक्खाणं समणोवासिआणं तिनि सयसाहस्सीओ सत्तावीसं च सहस्सा उक्कोसिआ समणोवासियाणं संपया हुत्था / / 164 / /