________________ पास 897 - अभिधानराजेन्द्रः - भाग 5 पास हाहि जाए) विशाखाया जातः २(विसाहाहि मुंडे भवित्ता) विशाखायो मुण्डो भूत्वा (अगाराओ अणगारियं पव्वइए) अगारानिष्क्रम्य साधुतां प्रतिपन्नः३, (विसाहाहिं अणते अणुत्तरे निव्वाधाए) विशाखायां अनन्ते अनुपमे निर्व्याघाते (निरावरणे कसिणे पडिपुग्ने) समस्ताऽऽवरणरहिते समस्ते प्रतिपूर्णे (केवल-वरनाणदसणे समुप्पन्ने) एवंविधे केवलवरज्ञानदर्शने समुत्पन्ने 4, (विसाहाहिं परिनिव्वुडे) विशाखायां निर्वाणं प्राप्तः 5. 146 / च्युतिःतेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं पाणयाओ कप्पाओ वीसं सागरोवमट्टि इयाओ अणंतरं चयं चइता इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नयरीए आससेणस्स रन्नो वम्माए देवीए पुव्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमवागएणं आहारवकंतीए भववकंतीए सरीरवकंतीए कुञ्छिसि गब्भत्ताए वकते॥१५०|| (ते णं काले णं) तस्मिन् काले (ते णं समए णं) तस्मिन् समये (पासे अरहा पुरिसादाणीए) पावः अर्हन् पुरुषादानीयः (जे से गिम्हाणं पढमे मासे) योऽसौ उष्णकालस्य प्रथमो मासः (पढमे पक्खे) प्रथमःपक्षः (चित्तबहुले) चैत्रस्य बहुलपक्षः (तस्सणं चित्तबहुलस्स चउत्थीपक्खेणं) तस्य चैत्रबहुलस्य चतुर्थीदिवसे (पाणयाओ कप्पाओ) प्राणतनामकात् दशमकल्पात, कीदृशात्?(वीसं सागरोवमट्टिइयाओ) विंशतिसागरोपमस्थितिः आयुःप्रमाणं यत्र, ईदृशात् (अणंतरं चयं चइत्ता) अनन्तरं दिव्यशरीरं त्यक्त्वा (इहेवजंबुद्दीवे दीवे) अस्मिन्नेव जम्बूद्वीपे द्वीपे (भारहे वासे) भरतक्षेत्रे (वाणारसीए नयरीए) वाराणस्यां नगर्या (आससेणस्स रन्ना) अश्वसेनस्य राज्ञः (वामाए देवीए) वामायाः देव्याः (पुटवरत्तावरत्तकालसमयंसि) पूर्वापररात्रिसमये, मध्यरात्रौ इत्यर्थः / (विसाहाहिं नक्खत्तेणं जोगमुवागएण) विशाखायां नक्षत्रे चन्द्रयोगमुपागते सति (आहारवकंतीए) दिव्याऽऽहारत्यागेन (भववझंतीए) दिव्यभवत्यागेन (सरीरबकंतीए) दिव्यशरीरत्यागेन (कुच्छिसि गब्भत्ताए वकंते) कुक्षी गर्भतया व्युत्क्रान्त उत्पन्नः॥१५०।। च्यवनज्ञानमपासे णं अरहा पुरिसादाणीए तिन्नाणोवगए आवि हुत्था / तं जहा-चइस्सामि त्ति जाणइ, तेणं चेव अभिलावेणं सुविणदंसणविहाणेण सव्वंजाव निअगं गिह अणुपविट्ठा जाव सुहं सुहेणं तं गब्भं परिवहइ // 15| (पासे णं अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः (तिम्ना- | णोवगए आवि हुत्था) त्रिज्ञानोपगत आसीत् / (तं जहा) तद्यथा (चइस्सामि त्ति जाणइ) च्योष्ये इति जानाति (तेणं चेव अभिलावेणं) तेनैव पूर्वोक्तपाठेन (सुविणदसणविहाणेणं) स्वप्नदर्शनस्वप्नफलप्रश्नप्रमुखम् (सव्वं जाव निअगं गिह अणुपविट्ठा) सर्व वाच्यं यावत् निर्ज गृह वामादेवी प्राविशत् (जाव सुहं सुहेणं तं गब्भं परिवहइ) यावत् सुखं सुखेन तं गर्भ परिपालयति॥१५१।। तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादीणीए जे से हेमंताणं दुचे मासे तच्चे पक्खे पोसहबहुले तस्स ण पोसबहुलस्स दसमीपक्खेणं नवण्ह मासाहं बहुपडिपुन्नाणं अद्धद्वमाणं राइदिआणं विइक्वंतागं पुव्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवाएणं आरोग्गारोगं दारयं पयाया।।१५२| (तेणं कालेणं) तस्मिन् काले (तेणं समएण) तस्मिन् समये (पासे अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः (जे से हेमंताणं) योऽसौ शीतकालस्य (दुचे मासे तच्चे पक्खे) द्वितीयो मासः तृतीयः पक्षः (पोसबहुले) पौषबहुलः (तस्स णं पोसबहुलस्स दसमीपक्खेणं) तस्य पौषबहुलस्य दशमीदिवसे (नवण्हं मासाणं) नवसु मासेषु (बहुपडिपुन्नाणं) बहुप्रतिपूर्णेषु सत्सु (अट्ठमाणं राइंदियाणं) अर्धाष्टसु च अहोरात्रेषु (विइक्वंताणं) व्यतिक्रान्तेषु सत्सु (पुव्वरत्तावरत्तकालसमयंसि) पूर्वापररात्रिसमये, मध्यरात्रौ इत्यर्थः / (विसाहाहिं नक्खत्तेण जोगमुवागएणं ) विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति (आरोग्गारोग्गं दारयं पयाया) आरोग्या वामा आरोग्यं दारकं प्रजाता / / 152 / / जं रयणिं च णं पासे अरहा पुरिसादाणीए जाए, साणं रयणी बहूहिं देवेहि य देवीहि य०जाव उप्पिंजलभूआ कहकहगभूआ आवि हुत्था / / 153 // (ज रयणिं च णं) यस्या रजन्या (पासे अरहा पुरिसादाणीए जाए) पार्श्वः अर्हन् पुरुषादानीयः जातः (साणं रयणी बहूहिं देवेहि य देवीहि य) सा रजनी बहुभिः देवैः देवीभिश्च कृत्वा (जाव उप्पिजलमाणभूआ) यावत् भृशं आकुला इव (कहकहगभूआ आवि हुत्था) अव्यक्तवर्णकोलाहलमयी अभवत् // 153 // सेसं तहेव, नवरं जम्म णं पासाभिलावेणं भाणिअव्वं जाव तं होउणं कुमारे पासे नामेणं // 154|| (रोसंतहेब, नवरंपासभिलावेण भाणियव्वं) शेषं जन्मोत्सवाऽऽदितथैव पूर्ववत्, परंपाभिलापेन भणितव्यं (जावत होउणं कुमारे पासे नानेणं) यावत् तस्मात् भवतु कुमारः पार्श्वः नाम्ना कृत्वा / तत्र प्रभौ गर्भस्थे सति शयनीयस्था माता पार्वे सर्पन्तं कृष्णसर्प ददर्श, ततः पार्श्व इति नाम कृत, क्रमेण यौवनं प्राप्तः। तचैवम्-धात्रीभिरिन्द्राऽऽदिष्टाभिाल्य मानो जगत्पतिः। नवहस्तप्रमाणाङ्गः क्रभादाप च यौवनम् / / 1 / / " ततः कुशस्थलेशः प्रसेनजिन्नृपपुत्री प्रभावतानाम्नी कनीम् आगृह्य पित्रा परिणायितः, अन्येार्गवाक्षस्थः स्वामी एकस्यां दिशि गच्छतः पुष्पाऽऽदिपूजोपकरणसहितान्नागरांश्व निरीक्ष्य एते व गच्छ