________________ पकामनिकरण 66 - अभिधानराजेन्द्रः - भाग 5 पक्कम धकं क्रियाणामभावो यत्र तत्प्रकामनिकरणं तद्यथा भवतीति। प्रकाम- नामपक्क, स्थापनापर्क द्रव्यपक्कं, भावपक्कं, वा भवति ज्ञातव्यम्। तत्र निकरणवत्या वेदनायाम्, भ०७ श०७ उ०। (समर्थोऽपि किं प्रकामनि- नामस्थापने गतार्थे / द्रव्यपक्कं तदेवोत्स्वेदिमाऽऽदिकं यदामं भणितम् / करणवेदना वेदयतीति अकामणिगरण' शब्दे प्रथमभागे 124 पृष्ठे उक्तम्) किमुक्तं भवति?-यद्रव्यामम् उत्स्वेदिमसंस्वेढि मोपस्कृतपर्यायाऽ5 - पकामरसभोगि(ण) त्रि० (प्रकामरसभोगिन्) प्रकाममत्यर्था रसानां मभेदाचतुर्दा भणितं तदेव यदा इन्धनसंयोगात्पक्कमुपजायते तदा द्रव्यपवं मधुराऽऽदिभेदानां भोगी भोक्ता प्रकामरसभोगीति। मधुराऽऽदिभेदरसा- मन्तव्यम् / गतं द्रव्यपकवम्। नामत्यर्थ भोक्तरि, भ०७०२ उ०। भावपक्रमाहपकिट्ठत्रि०(प्रकृष्ट) प्रधाने, विशे० / आ०क०। संजमचरित्तजोगा, उग्गमसोही य भावपक्कं तु / पकिण्ण त्रि० (प्रकीर्ण) उप्ते, "जहिं पकिण्णा विरुहंति पुन्ना।'' उत्त० अन्नो वि य आएसो, निरुवकमजीवमरणं तु॥ 12 अ०।दत्ते० उत्त० पाई०१२ अ०॥वाच०।०। प्र-कृ-भावे-क्तः। संयमयोगाः प्रत्युपेक्षणाऽऽदयश्चारित्रं च मूलोत्तरगुणरूपं सुविशुद्धभावचामरे, भिन्नजातीयानां मिश्रणे च / पूतिकरज्जे, पुं०। कर्मणिक्तः। विक्षिप्ते, पक्वमुच्यते, गाथायां बन्धाऽऽनुलोभ्येन चारित्रशब्दस्य व्यत्यासेन विस्तृते, भिन्नजातीयैः मिश्रितेच। त्रि०ा स्वार्थे कन् अत्र। चामरे, न०। निर्देशः / यद्वा-या उद्रमाऽऽदीनां दोषाणां शुद्धिस्तद्भावपक्वम् / अश्वे, पुं०। वाच०। अन्योऽप्यादेशो वर्तते, येन यदायुष्क निर्वत्तितं तत्सर्वमनुपाल्य नियमापकिण्णतव (प्रकीर्णतपस्) श्रेण्याऽऽदिनियतरचनादिरचिते स्वशक्त्यपेक्षे णस्य निरुपक्रमाऽऽयुर्जीवस्य यन्मरण तद्भावपक्वम्। अत्र च द्रव्यपक्केतपरिस, यत् कथञ्चित् विधीयते, तच्च नमस्कारसहिताऽऽदिपूर्वपुरुष- नाधिकारः, तत्रापि पर्यायपक्केण, तत्रापि वृक्षपर्यायपक्केण / निर्गत वरितं यवमध्यव (जे) ज्र प्रतिमाऽऽदि च। उत्त० 30 अ०। पक्कापदम् / वृ०१ उ०२ प्रक०। दुर्व्यवहारिभेदे,व्य०। पकित्तिय त्रि० (प्रकीर्तित) तीर्थकरैः कथिते, उत्त०२ अ०। फलमिव पक्कं पडए, पक्कस्सऽहवा न गच्छए पागं / पकिरिया स्त्री० (प्रक्रिया) प्र-कृ-शः। अधिकारे, प्रकरणार्थे , राज्ञा ववहारो तोगा, ससिगुत्तसिरी वसंगासे / / छत्रचामरधूननाऽऽदिव्यापारे च / "अतादिनिधनं ब्रह्म, शब्दतत्त्व पक्कुल्लावभया वा,कजं पिन सेसया उदीरंति। यदक्षरम् / विवततेऽर्थभावेन, प्रक्रिया जगतो यतः॥१॥" वाच०। पक्वस्य व्यवहारः फलमिव पक्वं पतति, नपुनः स्थिरोऽवतिष्ठते। अथवापकुव्वंत त्रि० (प्रकुर्वत्) खण्डशः कृत्वाऽऽत्मनः सुखमुत्पादयति, सूत्र० तद्योगाद् व्यवहारः पाकं न गच्छति। यथा चाणक्यस्य सकाशे शशिगुप्तश्री: १श्रु० 10 अ०। चन्दगुप्तस्य लक्ष्मीः। अत एव एतेन पाको गमनेन वा पक्कफलसदृशव्यपकुव्वमाण त्रि० (प्रकुर्वाण) प्रकर्षेण कुर्वाणे, सूत्र० 1 श्रु०१० अ०। वहारकरणात् स पक इति व्यवह्रियते। अथवा- यस्य पक्कोल्लापभयात् आचा० / विदधाने, आचा० १श्रु० 2 अ०२ उ०। कार्यमपि न शेषका उदीरयन्ति बुवते स पक्वम् / किमुक्तं भवति ? पकुय्वय पुं० (प्रकुर्वक) आलोचितेष्वपराधेषु प्रायश्चित्तदानतो विशुद्धि पक्वपक्कानि तादृशानि स भाषते, यैः भाषिठाः सन्तोऽन्ये सदादिनस्तुकारयितुं समर्थे, भ० 25 श०७ उ०। ष्णीका आसते, ततः पक्कोल्लाएयोगात्स पक्व इति। व्य०३ उ०। पकुटिव(ण)त्रि० (प्रकुर्विन) आलोचितातिचाराणां प्रायश्चित्तप्रदानेन पवंत न० (प्रक्रान्त) प्रकृते प्रस्तुते, आव० 4 अ०।" पक्वं पिक शुद्धिप्रकर्षेण व्यापारयतीत्येवं शीलः / आचारवत्यादिगुणयुक्तोऽपि परिणयं / " पाइ० ना०१४३ गाथा। कश्विच्छुद्धदानं नाभ्युपगच्छतीत्ये-तव्यवच्छेदार्थ प्रकुर्वीत्युक्तम्। ध० पक्कघय न० (पकधृत)औषधेः पक्के सिद्धार्थक आमलकाऽऽदि-संबन्धिनि २अधि०। आलोचिते शुद्धिकरणस्यैव समर्थे आलोचनागाहके, स्था० पाकावस्थां प्राषिते घृते, ध०२ अधि०। 8 ठा० / आलोचकेनालोचितेष्वपराधेषु यः सम्यक् प्रायश्चित्तप्रदानत / पक्कण पुं० (पक्षण) अनार्यदेशभेदे, अनार्यदेशोत्पन्ने मनुष्यभेदे च। ज्ञा० आलोचकस्य विशुद्धिमुपजनयति सः। व्य०१ उ०। 1 श्रु०१ अ०। आ०म०। प्रव०। प्रश्र०। सूत्र। पकोट्ठपुं०(प्रकोष्ठ) प्रगतः कोष्ठम् / कूर्परस्याधोभागस्थे मणिबन्धपर्यन्ते पकणउलन०(पक्कणकुल) मातङ्गगृहे. बृ०३ उ०। गर्हितकुले, "पक्कणहस्तावयवे, गृहद्वारपिण्डे च / वाच० / कलाविकायाम्, औ०। कुले वसंतो, सउणी इयरो विगरिहिओ होइ।" आव०३ अ०। पक त्रि० (पक्व )"पक्काङ्गारललाटे वा" ||1147 / / इति आदेरत पक्कण न० (पक्वान्न) अग्निसंस्कृतान्ने, पक्वान्नग्रहणकालः कुत्र अन्थेऽम्तीति इत्वम्। पिक्कं / पक्का प्रा०१ पाद। पाकप्राप्ते, आचा०१ श्रु०२ अ०६ प्रवे० उत्तरम्-पक्वान्नग्रहणकालः श्राद्धविधौ कधितोऽस्तीति ।२०प्र०। उ०। राद्धे, जी०३ प्रति० 4 अधि०।"पळणाम-जं अग्गिणा पओलियं।" सेन०४ उल्ला०। नि०यू० 15 उ० / प्रव०। पक्कतिल्ल न० (पक्कतैल) लाक्षाऽदिद्रव्यपक्वतैले, ध०२ अधिक निक्षेपः पक्कम पुं० (प्रक्रम) प्र-क्रम-घ, न वृद्धिः / क्रमे, अवसरे, उपक्रमे, नाम ठवणा पक्कं, रब्वे भावे य होइ नायव्वं / वाच०। चरणे, सूत्र०१ श्रु०२ अ०१अ०१ उ०। प्रकर्षेण प्रभवने, सा० उस्सेइमाइ तं चिय, पक्किंधणजोगतो पक्कं / / १०टा०1