________________ पकप्प 65 - अभिधानराजेन्द्रः - भाग 5 पकामनिकरण ल्पः, प्रलपणेत्यर्थः / प्रकर्षे कल्पो वा प्रकल्पः, प्रधान इत्यर्थः। प्रकर्षण पण्णवणं पणत्ती, पण्णवणं बहुत्ते विसेसणं कज्जति / जंबूद्दीवपण्णत्ती, वा कल्पनं प्रकल्पः, छेदन इत्यर्थः / प्रकर्षाद्वा कल्पनं प्रकल्पः / नवम- तस्स जं वक्खाणं सो खेत्तपकप्पो / दीवा जंबुद्दीवा धातइसंडाइणो, पूर्वात् तृतीयवस्जुन आचारप्राभृतान्, एवं प्रशब्दार्थबाहुल्याद्यथासंभवं उदही समुद्दा, ते य लवणाइणो, तेसिं जेण अज्झयणेण पण्णत्ती योज्यम्। तमज्झयणं दवसागरपण्णती। तह व त्ति।जहाजंबुद्दीवपण्णत्ती खेत्तकप्पो तस्स णिक्खेवो भवति तहा दीवसागरपण्णत्ती वि। एसो खेत्तपकप्पो णि सवयणं / अहवा णामं ठवणा कप्पो, दव्वे खेत्ते य काले भावे य। जत्थति क्खेते, वगारो विकप्पदंसणं करेति। कहणं व्याख्या पकप्पज्झएसो उपकप्पस्स, णिक्खेवो छविहो होति // 56 / / णस्सेति वक्कसेसं / खेत्तपकप्पो गतो। णामपकप्पो, ठवणापकप्पो, दव्वपकप्पो, खेत्तपकप्पो, कालपकप्पो, इयाणि कालपकप्पो - भावपकप्पो, चसद्दो समुचये। एसो पकप्पस्स णिक्खेवो छव्विहो भणिओ। पण्णत्ति चंदसूरे, पालियमादीहिं जम्मि वा काले। तुसद्दो अवधारणार्थे। मूलुत्तरा य भावे, परूवणा कप्पणेगट्ठा / / 6 / / जामट्टवणाओगतातो। दव्वपकप्पस्सिमेण विहिणा पण्णवणं पण्णत्ती, विसेसेण चंदपन्नत्ती, सूरपण्णत्तीपण्णत्तिसद्दो पत्तेयं पकप्पणा कायव्वा तेसिं, जं वक्खाणं सो कालपकप्पो। अहवा णलिंगमादीहिं णालिंग त्ति सामित्त करण अधिकर-ण ते य एगत्त तध पुहत्ते य / घडिआ।आदिसघातो छायालग्गेहिं जिणकप्पियादयो वा सुतजियकरणे दव्दपकप्पविभासा, खेत्तं कुलिसादि किद्वं तु // 60 / / गतागतं कालं जाणंति। अहवा-जम्मि काले आयारपकप्पो वक्खाणिसामित्तं नाम- आत्मलाभः, यथा घटस्य घटत्वेन। करणं नामक्रिया, जति, जहा वितियपोरिसीए, सो कालपकप्पो / गतो कालपकप्पो। येन वा क्रियते, यथा प्रयत्नचक्राऽऽदिभिर्घटः / अधिकरण नाम, इयाणि भावपकप्पो / भावपकप्पो दुविहोआगमओ, णोआगमओ य। आधारः, यथा चक्रमस्तके घटः / जे सामित्तादिविभागास्त्रयः तै आगमओ जाणए उवउत्ते। णो आगमओ इमं चेव आयारपकप्पज्झयणं, एगत्तपुहत्तेहिं जेया। एगत्तं णाम एगत्तं, पुहत्तं णाम पुहत्तं, एतेहिं छहिं जेणेत्थ मूलुत्तरभावपकप्पणा कज्जति।मूलगुणा अहिंसादिमहव्वया पंचा विभागेहिं दव्वपकप्पस्स विभासागुणपर्यायान् द्रवतीति द्रव्यम्।दु द्रुगतौ / उत्तरगुणा इमे "पिंडस्स जा विसोही, समितीओ भावणातओ दुविहो। दूवते वा द्रव्यमंद्रुः सत्ता, तस्या अवयवो वा द्रव्यम्, उत्पन्नाऽऽदि- पडिमा अभिग्गहा वि य, उत्तरगुणमो वियाणाहि / / 1 / / " एते चेव विकारयुक्तं वा द्रव्यं, गुणसंद्रावो वा द्रव्यं, समूह इत्यर्थ : / भावयोग्य वा मूलुत्तरगुणा भावे भण्णति। परूवण त्ति वा पकप्पणे त्ति वा एगट्ठा। पकप्पे द्रव्यम्। अतीतपर्यायव्यपदेशागा द्रव्यम्। कप्पणं कप्पो, प्ररूपणेकत्यर्थः त्ति दारंगत। नि० चू०१ उ०।अध्यवसाये, स०२८ सम० / स्थविरकल्पे, विविधमणेगपगारा भासा विभासा, अर्थव्याख्या इत्यर्थः / दव्वस्स पं० भा०३ कल्प। पं० चू० / अष्टाशीतिमहाग्रहाणां द्वापञ्चाशत्तमे, सू० पकप्यो दव्वपकप्यो। दध्वपकप्पस्स विभासा दव्वपकप्पविभासा। साय प्र०२० पाहु० / कल्प०। भेदे, नि०चू० 1 उ० 1 पिण्डविशुद्ध्यादिके सामित्ताइविसेसेण कथ्यते। इमो दव्यकप्पो दुविहोजीवदव्वपकप्पोय, प्रकल्पनीये, स्था०५ ठा० 1 उ०। अजीवदव्यपकप्यो य / तत्थ जीवदव्वस्स जहा देवदत्तस्स अग्गकेस- पकप्पगंथ पुं० (प्रकल्पग्रन्थ) निशीथेजी०१ प्रति०। हत्थाण कप्पं करेंति, अजीवदव्वस्स पडस्स दसाण कप्यणं / एवं एगत्ते पकप्पजइ पुं० (प्रकल्पयति) अधीतनिशीथाऽध्ययने पराऽशेषतीर्थापुहत्ते जहा देवदत्तजण्णदत्तविण्हुमित्ताण अग्गकेसहत्थाण कप्पणं / न्तरीयधर्मातिशायिनि साधौ, “धम्मो जिणपन्नत्तो, पकप्पजइणा अजीवदव्वाण बहूण पडाण दसाणं कप्पणं / एवं एगत्ते पुइत्ते जहा कहेयव्वो" ध०१ अधि०। देवदत्तजण्णदत्तविण्हमित्ताण अग्गकेसह त्थाण कप्पणं / अजीवदव्वाण पकप्पट्ठिय त्रि० (प्रकल्पस्थित) प्रकल्पनं प्रकल्पः, भेद इत्यर्थः, तं बहूण पडाण दसाणं कप्पणं / गयं सामित्तं / इदाणिं करणे। एमत्ते-जहा / स्थितः प्रकल्पस्थितः। अपवादसहिते कल्प स्थिते, नि०चू०१ उ०। दात्रेण लुणाति, पिप्पलकेण वा दसाकप्पणं करेति वा, पुहत्ते दात्रैलुनति, पकप्पणा स्त्री० (प्रकल्पना) प्रकर्षण कल्पना प्रकल्पना। सप्रभेद, परसुहि वा रुक्खे कप्यति। गयं त्ति। इदाणि अहिकरणे-एगत्ते जहा गंठी प्ररूपणायाम्, नि०चू० 1 उ०। टवेक तत्थ तणादीण कप्पणा कजति, फलगे वा दसाण कप्पणा बहुत्ते पकप्पधर पुं० (प्रकल्पधर) शोधिकरे निशीथाध्ययनोक्तप्रायश्चित्तदातिमादिगंठीओ ठवेत्ता तेंसि तणाण दसाण वा कप्पणा कजति / एसा तरि, नि० चू०२० उ०। दव्वपकप्पविभासा गता। इयाणि खेत्तपकप्पोखेत्तं ति इक्खुखेत्तादि। पकप्पमाण न० (प्रकल्पमान) निशीथाऽध्ययने, “एवं पकप्पणामो, कुलिसणामसुरट्ठाविसएदुहत्थप्पमाणं कट्टे, तस्स अंते अयखीलया, तेसु पकप्पमाणस्स विवरणं वच्छे। पुव्वायरियकयं चिअ, अहं पितं चेव उ एगायओ एगहारो य लोहपुट्टो अडिज्जति। सो जावतियं दोच्चादि तणं तं विसेसे॥१॥" नि० चू०१ उ०।। सव्यं छिंदतो गच्छति। एव कुलिसं / आदिसट्टा इलदंतालाघेप्पंति। किट्ठ पकाम न० (प्रकाम) अत्यर्थे, "पकामं दाउं।" भ०६ श०३३ उ० गाम वाहितं वातियं वा / अहवा यथेच्छे,उत्त०१४ अ०। पग्णत्ति जंबुदीवे, दीवसमुद्दाण तह य पण्णत्ती। पकामनिकरण न० (प्रकामनिकरण) प्रकाम ईप्सितार्थाsएसो खेत्तपकप्पो, जत्थ व कहणा पकप्पस्स॥६१॥ / प्राप्तितः प्रवर्धमान्तया प्रकृष्टोऽभिलाषः, स एव निकरणमिष्टार्थसा