________________ पावेसणय ८६०-अभिधानराजेन्द्रः - भाग 5 पावेसणय अष्टप्रवेशेऽसंयोगे 7, द्विकसंयोगाः७ एकविंशत्या गुणिताः 147, त्रिकसंयोगाः२१ पञ्चत्रिंशता गुणिताः 735, चतुःसंयोगाः 35 पञ्चत्रिंशता गुणिताः 1225 पञ्चकसंयोगाः 35 एकविंशत्या गुणिताः 735 षट्संयोगाः २१सप्तगुणाः 147, सप्तसंयोगाः७एकगुणाः सप्तव, सर्वे 3003 भवन्ति / नवप्रवेशेऽसंयोगे 7, द्विकसंयोगाः ८एकविंशत्या गुणिताः 168, त्रिकसंयोगाः 28 पञ्चत्रिंशता गुणिताः 680, चतुःसंयोगाः 56 पञ्चत्रिंशता गुणिताः १६६०,पञ्चकसंयोगाः 70 एकविंशत्या गुणिताः 1470, षट्सयोगाः 56 सप्तभिर्गुणिताः 362, सप्तसंयोगे 28, सर्वे 5005 / दशकप्रवेशेऽसंयोगे 7 द्विकसंयोगाः 6 एकविंशत्या गुणिताः 186, त्रिकसंयोगाः 36 पञ्चत्रिंशता गुणिताः 1260, चतुःसंगाः 84 पञ्चत्रिंशता गुणिताः 2640, पञ्चसंयोगाः 126 एकविंशत्याः गुणिताः 2646, षट्स योगाः 126 सप्तगुणिताः ८८२,सप्तसंयोगाः 84 एकगुणितास्तावन्त एव, सर्वे 8008||18|| (एक प्रवेशाऽऽदिभङ्गसङ्ख्यापरिमाणम्) एकप्रवेशे भङ्गाः७, द्विप्रवेशे भङ्गाः२८, त्रिप्रवेशे भङ्गाः 84, चतुःप्रवेशेभङ्गाः 210, पञ्चप्रवेशे भङ्गाः 462, षट्प्रवेशे भगाः 624, सप्तप्रवेशे भङ्गाः 1716, अष्टप्रवेशे भङ्गाः 3003, नवप्रवेशे भङ्गाः 5005, दशप्रवेशे भङ्गाः८००८, एवम्............ 16447 / (नरकसत्कासंयोगाऽऽदिभङ्ग कयन्त्रकम्) अद्वित्रि०च०पं०प०स०॥ [I]] |1111111 11/1/11 उद्धरिए संजोगे, जाणिज्जा अहव अंतिपडिआ य / साहारणसंजोगा, भंगा जइ इगदुगतिगाई // 20 // उद्धरितान् संयोगान् जानीयाः / किमुक्तं भवति?-एतावन्तो भङ्गा गताः, वर्तमाने भङ्ग एतावत्परिमाणः संयोगो वर्तत इति। (अहव त्ति) अथवा यदि साधारणसंयोगा भङ्गाअन्त्ये पतिताः। (इगद्गतिगाइ त्ति) एकादकत्रिक चतुष्काऽऽदिसाधारणभङ्गा अन्त्यपतिताः // 20 // ते तम्मज्जा कड्डिअ. उद्धरिए मिलिअभंगभइआ य। जाणिज्जा संजोगे,सेसे वि अजाण भंगे अ॥२१॥ तान् भङ्गान् तल्लब्धमूलभङ्गकमध्यात् (कड्डिअ त्ति) निष्कास्योद्धरितान् भङ्गान् मेलयित्वा यावद्भिः साधारणत्वं भवति तावद्भिभङ्गभङ्क्त्वा लब्धान् संयोगान् जानीहि, शेषानुद्धरितान् संयोगान्तर्गतभङ्गान् जानीहि, चशब्दादादावपि साधारणसंयोगा भव-न्ति, तत्र तैर्हत्वासंयोगान् जानीहि, अष्टप्रवेशमाश्रित्योदाहरणं यथा-केनाऽपि पृष्ट, सैकोननवतिकाष्टादशशततमो भङ्ग: स कीदृशो भवति?, तदैतावन्मध्याङ्गाः 7 असंयोगिकाः, द्विक-संयोगे 147, त्रिकसंयोगे 735, एवमष्टशतानि सैकोननवतिकानि 886, निष्कासितानि, शेषाः सहस्त्रं, चतुष्कसंयोगे 1225, भङ्गाः सन्ति, बहुतरा इति कृत्याऽत्र सहसं संयोगैर्हर इति संयोगाः 35, पञ्चत्रिंशता हियमाणा लब्धभङ्गाः 28, अतीता गताः, उद्धरिता विंशतिर्भङ्गाः। किमुक्तं भवति?, एकोनत्रिंशत्तमे भङ्गे विंश-तितमोऽयं संयोगो वर्तते, द्वितीये नरके 4, चतुर्थे नरके 1, षष्ठे नरके 1, सप्तमे 2, इति कथनीयम्। अष्टप्रवेशमाश्रित्य केनाऽपि पृष्ट सैकोनचत्वारिंशत्कषोडशशततमो भङ्गः कीदृशो भवति?, ततस्तन्मध्यात् 1636, नष्टमध्यात् 556, निष्कास्यन्ते, शेषाः 750, ते पञ्चत्रिंशता हियन्ते, लब्धाः२१, उद्धरिताः 15, एकविंशतितमो भङ्गोऽत्र साधारणपतितः, त्रिभिः साधारणः पञ्चम-षष्ठसप्तमसाधारणपतितोऽत एकविंशतिमध्यादेको निष्कास्यते पृथक् क्रियते पञ्चत्रिंशद्भङ्गाः पञ्चदशभिरुद्धरितैर्मीलिता जाताः 50, त्रिसाधारण इति त्रिभिर्भक्ताः 16 षोडश संयोगा उद्धरितौ द्वौ सप्तदशसंयोगे द्वितीयो भङ्गः। किमुक्त भवति-?-विंशतिर्भङ्गागता उपरिषोडश संयोगाः सप्तदशसंयोगे द्वितीयो द्वितीयो भङ्गो वर्तते, द्वितीये नरके 1, तृतीये 4, चतुर्थे १षष्ठे 2 सैकोनचत्वारिंशत्कषोडशशततमोऽयं भङ्ग ईदृशो भवति इति कथनीयं, चशब्दादादावपि साधारणा भङ्गाः पतितास्तदा तेऽपि भङ्गायाव-द्भिः साधारणास्तै ज्यन्ते, यथा-अष्टप्रवेशे द्विकसंयोगे षट् साधारणा भङ्गा भवन्ति, तदा षभिर्हियन्ते, यथा-केनाऽपि पृष्टम्, अष्टप्रवेशे द्विकसंयोगे चत्वारिंशत्तमो भगःस कीदृशो भवति? तदा षट् साधारणत्यात् षड्भिर्भज्यते, लब्धाः 6, उद्धरिताः 4, तदा कथनीयं षट्संयोगा अतीताः सप्तमे संयोगे चतुर्थो भङ्गो वर्त्तते (प्रथमे) 7 (पञ्चमे ) १इति कथनीयमित्यादि ज्ञातव्यम् // 21 / / इति नष्टकरणगाथात्रयम् / अथोद्दिष्टकरणमाहउद्दिट्ट तीअभंगा, संजोगगुणा य सहिअसंजोगा। 1.1 1 .1 - 7.210350 352171 एवं सर्वभङ्ग करचनां नरकप्रस्तारंच विधाय नष्टमाश्रित्यमाहनटुंऽकाउय मंगे, सोहिज्जा जत्थ बहुअरा मंगा। संजोगेहिं हर तर्हि, लद्धे मुण मूलभंगे अ॥१६॥ (नवऽकाउ त्ति) नष्टालेभ्यो येऽल्पतरा भङ्गास्तान् शोधयेत्, नष्टामध्यानिष्काशयेत्, तावन्निष्काशेद्यावद्हुतरा भङ्गानस्युः, यत्र तु नष्टाङ्कागङ्गा बहुतरास्तत्र संयोगैस्तद्भवसंयोगेहर्र भज इति लब्धान् मूलभङ्गान् (मुण त्ति) जानीहि // 16 //